2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन ५ अक्टोबर् दिनाङ्के cctv news इत्यस्य अनुसारं जर्मनीदेशस्य बृहत्तमेन परिवहनसङ्घेन जर्मन-आटोमोबाइल-क्लबेन चतुर्थे स्थानीयसमये प्रकाशितेन नवीनतमेन राय-मतदान-परिणामेन ज्ञातं यत्:चीनीयब्राण्ड्-कारानाम् व्यय-प्रभावशीलता जर्मन-उपभोक्तृभ्यः अतीव आकर्षकम् अस्ति ।यदि शुद्धं विद्युत्वाहनं अस्ति तर्हि ८०% यावत् जनाः प्रबलं रुचिं दर्शितवन्तः ।
सर्वेक्षणस्य परिणामानुसारं .जर्मनीदेशस्य ५९% जनाः चीनीयकारक्रयणस्य विषये विचारं करिष्यन्ति इति अवदन्, येषु युवानः विशेषतया क्रेतुं इच्छन्ति: ३० तः ३९ वयसः ७४% जनाः १८ तः २९ वयसः ७२% जनाः चीनीयनिर्मातृभ्यः कारक्रयणस्य इच्छां प्रकटयन्तियदि शुद्धं विद्युत्वाहनं भवति तर्हि चीनीयकारं क्रेतुं विचारयन्तः प्रतिवादिनां अनुपातः ८०% यावत् अधिकः अस्ति ।एतेषु ८३% जनाः व्यय-प्रभावशीलतां विक्रयबिन्दुरूपेण उद्धृतवन्तः, तदनन्तरं नवीनप्रौद्योगिकी (५५%), आकर्षक-निर्माणं (३७%) च उक्तवन्तः ।
अस्मिन् वर्षे जुलैमासे जर्मनीदेशे निवसतां १८ वर्षाधिकानां सहस्राधिकानां वाहनचालकानाम् मध्ये सर्वजर्मन-वाहन-क्लब-संस्थायाः एतत् सर्वेक्षणं कृतम् इति अवगम्यते चीनीयकाराः अधुना कारपरीक्षासु उत्तमं प्रदर्शनं कृतवन्तः । एसोसिएशनेन पूर्वं एप्रिलमासे उक्तं यत् चीनदेशस्य बहवः मॉडल् जटिलबैटरीप्रौद्योगिक्या सुसज्जिताः सन्ति, दीर्घक्रूजिंग्-परिधिः उच्चगुणवत्तायुक्ता च कारीगरी च सन्ति, येन सशक्तं विपण्यप्रतिस्पर्धां प्रदर्श्यते
आईटी हाउसस्य पूर्वसमाचारानुसारं ४ अक्टोबर् दिनाङ्के स्थानीयसमयेचीनीयविद्युत्कारानाम् उपरि पञ्चवर्षीयं प्रतिकारशुल्कं आरोपयितव्यं वा इति विषये यूरोपीयसङ्घस्य मतदानम्. यूरोपीय आयोगेन प्रकाशितेन वक्तव्येन ज्ञायते यत् चीनदेशात् आयातितशुद्धविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावः मतदानस्य समये यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तवान्।
जर्मनीदेशस्य संघीयवित्तमन्त्री लिण्ड्नर् इत्यनेन चेतावनी दत्ता यत् व्यापारनीतिविवादाः तीव्राः भवितुम् अर्हन्ति इति। सः अवदत् यत् यद्यपि मतदानं जातम् तथापि वॉन् डेर् लेयेन् इत्यस्य नेतृत्वे यूरोपीय-आयोगेन व्यापार-सङ्घर्षः न प्रवर्तनीयः-"अस्माभिः समाधानस्य वार्तालापः करणीयः"।。
जर्मनव्यापारमण्डलैः अपि अतिरिक्तकरं परिहरितुं वार्तायां आह्वानं कृतम् अस्ति । जर्मन-उद्योगसङ्घः, जर्मन-वाहननिर्मातृसङ्घः, अनेके जर्मन-कारनिर्मातारः च चेतावनीम् अददुः यत् अतिरिक्तकरस्य जर्मन-अर्थव्यवस्थायां नकारात्मकः प्रभावः भविष्यति