समाचारं

ब्लोगरः वास्तवतः 680 किलोमीटर् बैटरी जीवनस्य xiaomi su7 pro इत्यस्य परीक्षणं कृतवान् lei jun इत्यनेन तत् पसन्दं कृत्वा अग्रे प्रेषितम्।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology इत्यनेन ५ अक्टोबर् दिनाङ्के ज्ञापितं यत् अद्य xiaomi lei jun इत्यनेन ब्लोगर @张康康kk इत्यस्य ब्लॉग् पोस्ट् अग्रे प्रेषितं तथा च एतत् बैटरी जीवनपरीक्षा,सः भावनाभिः परिपूर्णः आसीत् : xiaomi su7 pro इत्यनेन सहजतया गोलयात्रा (shanghai-nanjing) चालयितुं शक्यते ।

ब्लोगरस्य अनुसारं xiaomi su7 max इत्यस्य स्वामी इति नाम्ना सः xiaomi su7 pro इत्यत्र अपि अतीव रुचिं लभते मूल्यं केवलं 245,900 युआन् अस्ति, यत् max संस्करणात् 50,000 युआन् अधिकं सस्ता अस्ति the cltc battery life is 830km xiaomi su7 श्रृङ्खलायां दीर्घतमः अस्ति, परन्तु यतः नवविमोचितस्य genesis edition इत्यस्य केवलं मानकं तथा max संस्करणं भवति, सः केवलं max संस्करणं एव चयनं कर्तुं शक्नोति ।

अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले सः बैटरीजीवनपरीक्षणार्थं xiaomi su7 pro इति संस्करणं प्राप्तवान् सः प्रातःकाले शङ्घाई-नगरस्य अण्टिङ्ग्-नगरात् प्रस्थानम् अकरोत्, g2 राजमार्गेण नान्जिंग्-नगरं प्रति ३०० किलोमीटर्-पर्यन्तं वाहनं कृतवान्

नगरीयनान्जिङ्ग्-नगरे (मुख्यतया उन्नतमार्गेषु) प्रायः ६० किलोमीटर्-पर्यन्तं वाहनं कृत्वा वयं जी-२-द्रुतमार्गेण २४० किलोमीटर्-पर्यन्तं वाहनं कृत्वा १६:३३ वादने शाङ्घाई-होङ्गकियाओ-नगरं प्राप्तवन्तः

कुलम् ६३६ किलोमीटर् यावत् गतं, यदा अन्तं प्राप्तवान् तदा अवशिष्टं बैटरी ७%, शेषं माइलेजं ५५ किलोमीटर् च आसीत् ।

ब्लोगरः अवदत् यत् वास्तविकपरीक्षणपरिणामात् न्याय्यं चेत्, मुख्यतया उच्चगतिमार्गस्थितौ ६३६ किलोमीटर् यावत् यात्रां कृतवती, तस्य पूर्णबैटरीजीवनं ६८० किलोमीटर् यावत् प्राप्तवती, यत् स्पष्टतया अतीव उत्तमं परिणामम् अस्ति .

अस्मिन् परीक्षणे २० इञ्च् मिशेलिन् पीएस ईवी मौनटायरस्य उपयोगः कृतः, यस्य सीएलटीसी-परिधिः ७५० किलोमीटर् यावत् भवति स्म, यदि १९-इञ्च् मिशेलिन् न्यून-रोलिंग-प्रतिरोध-टायरेन प्रतिस्थापितः भवति;सीएलटीसी बैटरी आयुः ८१० किलोमीटर् यावत् भविष्यति, अस्याः परीक्षणस्य स्थितिः परिवर्तनस्य आधारेण पूर्णं बैटरी आयुः ७३४ किलोमीटर् यावत् भविष्यति ।

वस्तुतः ब्लोगर् इत्यनेन यत् उक्तं तत् सत्यम् अस्ति यत् xiaomi su7 pro इत्येतत् 94.3kwh क्षमतायुक्तेन catl लिथियम आयरन फॉस्फेट बैटरी इत्यनेन सुसज्जितम् अस्ति विपण्यां 100kwh बैटरीभिः सुसज्जिताः बहवः काराः सन्ति, परन्तु वास्तविकं उच्चगतियुक्तं वाहनचालनपरिधिः प्राप्तुं शक्नोति ६८०कि.मी., यत् अपि द्वितीयं नास्ति ।