2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् ५ दिनाङ्के प्रौद्योगिकीमाध्यमेन testcatalog इत्यनेन अद्य (अक्टोबर् ५ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत् एन्थ्रोपिक् इत्यनेन 200,000 तः अधिकस्य टोकनस्य सन्दर्भविण्डो युक्तानां सञ्चिकानां संसाधने उपयोक्तृभ्यः समर्थनार्थं क्लाउड्-कार्यस्य विस्तारः कृतः इति समाचारः कृतः
it home तः टिप्पणी, claude वर्तमानकाले सीमां अतिक्रम्य उपयोक्तृभिः अपलोड् कृताः सञ्चिकाः संसाधितस्य अनन्तरं, निम्नलिखितदोषः पॉप अप भविष्यति, यत् सूचयति यत् वर्तमानसञ्चिकायां वर्णानाम् संख्या उच्चसीमाम् अतिक्रमयति यत् claude सम्भालितुं शक्नोति
परन्तु एन्थ्रोपिक् तया सह अन्तरक्रियां कर्तुं नूतनानि विशेषतानि विकसयति यत् सामग्रीं खण्डेषु निष्कास्य उपयोक्तारः प्रसंस्करणसीमाम् अतिक्रम्य सञ्चिकाः अपलोड् कर्तुं शक्नुवन्ति
चित्रस्य स्रोतः: testingcatalog
अस्य सुधारस्य अर्थः अस्ति यत् क्लाउड् इत्यनेन स्वस्य सञ्चिकासंसाधनक्षमता विस्तारिता अस्ति तथा च जेमिनी १.५ प्रो (२० लक्षं टोकन) इत्यनेन सह स्पर्धां कर्तुं शक्नोति ।
यदि क्लाउड् एताः सन्दर्भसञ्चिकाः कुशलतया पृच्छितुं शक्नोति तर्हि सः कोडिंग् इत्यादिषु अनुप्रयोगेषु तस्य उपयोगिताम् अतीव वर्धयितुं शक्नोति येषु बृहत् परिमाणेन दत्तांशस्य संसाधनस्य आवश्यकता भवति ।
क्लाउड् इति एन्थ्रोपिक् इत्यनेन विकसितानां बृहत्-परिमाणस्य भाषा-प्रतिमानानाम् एकः श्रृङ्खला अस्ति । व्यावसायिक-महत्त्वपूर्ण-उपयोग-प्रकरणानाम् समर्थनार्थं विनिर्मितस्य अस्य मतिभ्रम-दराः अत्यन्तं न्यूनाः, उच्च-सटीकता च भवति, विशेषतः दीर्घदस्तावेजैः सह कार्यं कुर्वन् ।