समाचारं

७ वर्षीयः बालकः पादयोः रक्तसूत्रं युग्मरूपेण क्रन्दन् च चिकित्सालयं आगतः...

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा कश्चन रोगी बहिःरोगीचिकित्सालये गच्छति तदा तस्य नूपुरे सहसा वेष्टितः रक्तसूत्रः वर्धते?

तदनन्तरं तत्क्षणमेव चिकित्सां कुर्वन् वैद्यः स्तब्धः अभवत् यत् -इदं कुटिलं सरति "सूत्रं" जीवति, त्वक् अन्तः निरन्तरं क्रन्दति च...

चलती "लालरेखा" ।

चिकित्सालये ७ वर्षीयः बालकः वैद्यस्य पुरतः किञ्चित् चञ्चलः आसीत् - तस्य वामगुल्फस्य उपरि "लालरेखा" आसीत्, सा च तीव्रकण्डूः अपि आसीत्

एषा "लालरेखा" सहसा केवलं ३ दिवसेषु एव प्रादुर्भूतवती ।

३ दिवसपूर्वं बालकस्य वामगुल्फस्य आकस्मिकं तीव्रं कण्डूः, खरचना सह, कण्डूयुक्ते क्षेत्रे अस्पष्टः "खरचना" प्रादुर्भूतःपरदिने यावत् कण्डूयनस्य भावः न शान्तः आसीत्, मूलतः अस्पष्टाः "खरचनाः" जीविताः इव आसन्, क्रमेण अधिकं स्पष्टाः भवन्ति स्म, रक्ताः भवन्ति स्म, तथा च कृष्णा रक्तरेखायां परिणताः भवन्ति स्म, या नूपुरं सम्पूर्णतया वेष्टिता भवति स्म

बालस्य नूपुरे "लालरेखा", स्रोतः : सन्दर्भः २

सावधानीपूर्वकं निरीक्षणं कृत्वा वैद्येन ज्ञातं यत् कण्डूसहिता एषा "लालरेखा" वामपादस्य उपरितनभागात् अन्तःभागात् च तलवतः यावत् विस्तृता आसीत् परितः त्वचा किञ्चित् शोफयुक्ता आसीत्, परन्तु कोमलता नासीत्

परिवारस्य वर्णनानुसारं बालकः कीटैः पशुभिः वा अद्यतने न दष्टः आसीत्, तथा च प्रभावितः क्षेत्रः खलु तुल्यकालिकरूपेण स्निग्धः आसीत् यत्र दंशस्य लक्षणं नासीत्तदतिरिक्तं तस्य पुरतः स्थितस्य बालकस्य वर्णः गुलाबी आसीत्, पूर्णतया टीकाकृतः आसीत्, तस्य सम्पूर्णशरीरे प्रफुल्लिताः लसिकाग्रन्थिः अपि नासीत् विविधाः व्यवस्थापरीक्षाः।

हानिः भूत्वा वैद्यः मूलबिन्दुं प्रति प्रत्यागतवान् : तीव्रकण्डूः रहस्यमयः रक्तरेखाः च, ये सर्वे ३ दिवसपूर्वं आरब्धाः । अतः अहं पुनः बालकं तस्मिन् दिने तस्य जीवनस्य विवरणं सम्यक् पृष्टवान्।

परिवारजनाः बालस्य यात्रासूचीं सावधानीपूर्वकं स्मर्तुं आरब्धवन्तः यदा ते उक्तवन्तः यत् तस्मिन् दिने बालकः स्वसहचरैः सह समुद्रतटे नग्नपदं क्रीडितवान् तदा वैद्यः तत्क्षणमेव सजगः अभवत् : "समुद्रतटे नग्नपदं क्रीडति स्म

एतत् निष्पन्नं यत् रोगी परिवारः नगरस्य बहिः एव निवसति स्म, यः लघु अप्रयुक्तेन समुद्रतटेन परितः आसीत्, प्रौढाः तस्य चिन्तां न कुर्वन्ति स्म, परन्तु स्थानीयबालानां कृते स्वर्गः आसीत् ।समुद्रतटः कचराभिः परिपूर्णः अस्ति, नियमितरूपेण कोऽपि तस्य शोधनं न करोति यदा कदा बिडालस्य, श्वानानां, अन्येषां पशूनां च किञ्चित् मलः द्रष्टुं शक्यते...

एतस्मिन् समये चिकित्सादलेन सहसा बालस्य निदानं अवगतम् : चर्मलार्वा माइग्रेन्स् (clm) इति ।

लार्वा "नक्शा" शतवर्षेभ्यः पूर्वं आविष्कृतः

सीएलएम इति हुकवर्म-लार्वा-जन्यः प्राणीरोगः । हुककीटानां मुख्यसमूहः श्वः, बिडालः इत्यादयः पशवः सन्ति, यत्र तेषां विकासः भवति, तेषां क्षुद्रान्त्रेषु प्रौढकृमिरूपेण वर्धते । यदा हुककीटसंक्रमितानां पशूनां विष्ठा मृत्तिकायां निहितं भवति तदा २ तः ९ दिवसेषु अण्डानि लार्वारूपेण विकसितुं शक्नुवन्ति ।

यदा मनुष्याः दूषितमृत्तिकां पदाभिमुखीभवन्ति वा स्पृशन्ति वा तदा हुककृमिलार्वाणां तीक्ष्णशिराः त्वक्स्य उपरितनस्तरं प्रविश्य मनुष्यस्य त्वचायां बिलम् अकुर्वन्

प्रौढ हुककीटस्य आकृतिविज्ञानं तथा च माचिसदण्डैः सह तेषां तुलना (लार्वा लघुतराः भवन्ति), स्रोतः : सन्दर्भः १ तथा ३

"सीएलएम एकः तुल्यकालिकः दुर्लभः त्वचारोगः अस्ति, मुख्यतया कतिपयेषां नेमाटोड्स्, फ्लूक्स् अथवा टेपवर्म्स् इत्यस्य लार्वा इत्यस्य कारणेन भवति ये बिडालेषु, श्वानेषु अन्येषु च पशूषु परजीवी भवन्ति, ये मानवत्वक् आक्रमणं कृत्वा प्रवासं कुर्वन्ति, शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य सहायकसंशोधकः स्कूल आफ् मेडिसिन् इत्यनेन उक्तं यत् हुकवर्म रोगः विश्वव्यापीरूपेण प्रचलितः अस्ति तथा च उष्णकटिबंधीय-उपोष्णकटिबंधीयक्षेत्रेषु व्यापकरूपेण वितरितः अस्ति।

"अस्माकं देशे कतिपयान् वायव्यप्रदेशान् विहाय अन्ये सर्वे प्रान्ताः एन्सिलोस्टोमा अमेरिकनस्, एन्सिलोस्टोमा डुओडेनेल् इत्येतयोः कारणेन स्थानिकाः सन्ति।"

सीएलएम-रोगिणः सामान्यतया प्रगतिशील-कण्डूः, नक्शा-सदृशः एरिथेमेटस-सरीसृप-दाहः च सह उपस्थिताः भवन्ति ।यतो हि हुकवर्म-लार्वा मानवत्वक्-प्रवेशानन्तरं ते त्वचायाः अधः गत्वा सुरङ्गं निर्मास्यन्ति, येन निरन्तरं शोथ-प्रतिक्रियाः भवन्ति, एकैकं वा बहु-लेशं वा निर्मास्यति, ये प्रतिदिनं १से.मी.पर्यन्तं गन्तुं शक्नुवन्ति

मानचित्राकार एरिथेमेटस रेंगने वाला दाना, स्रोत: सन्दर्भ 1

पूर्वसाहित्यप्रतिवेदनानुसारं चिकित्सासमुदायेन १०० वर्षाणाम् अधिककालात् सीएलएम-इत्यस्य आविष्कारः कृतः अस्ति ।

"मम देशस्य केषुचित् क्षेत्रेषु अद्यापि हुककृमिप्रकरणाः दृश्यन्ते, अन्येषां परजीवीरोगाणां विपरीतम्, ये मुख्यतया मुखद्वारा संक्रम्यन्ते, हुककृमिस्य संक्रमणस्य मुख्यमार्गः त्वचाद्वारा एव भवतिकैपिटल मेडिकल यूनिवर्सिटी इत्यनेन सह सम्बद्धस्य बीजिंग यूआन् हॉस्पिटलस्य संक्रामकरोगविभागस्य मुख्यचिकित्सकः ली टोङ्गः एकदा अवदत् यत् विशेषतः ग्रामीणक्षेत्रेषु प्रदूषकैः सह त्वचासंपर्कद्वारा बालकाः संक्रमणस्य प्रवणाः भवन्ति।

एकदा एकेन चिकित्सादलेन बीएमजे-रोगे ९ मासस्य शिशुस्य विस्तृतस्य ट्रंकल्-सीएलएम-प्रकरणस्य सूचना दत्ता, शिशुस्य उदरस्य वक्षसि च शनैः शनैः सर्पसदृशाः रेखीयक्षताः अभवन् तृणं दूषितमृत्तिकासंपर्कं च भवति।

स्रोतः बी.एम.जे., सन्दर्भः ४

चिकित्सकीयदृष्ट्या यद्यपि सीएलएम-रोगस्य भयानकलक्षणं भवति तथापि प्रायः सः स्वयमेव सीमितः रोगः भवति-हुककीटस्य लार्वा त्वक् पूर्णतया प्रविष्टुं असमर्थाः भवन्ति ये लार्वा मानवस्य मांसपेशी ऊतकं वा आन्तरिषु वा प्रवेशं कर्तुं न शक्नुवन्ति ते त्वचायाः स्तरस्य मध्ये प्रौढकृमिरूपेण निरन्तरं विकसितुं न शक्नुवन्ति तथा च अन्ततः रोगिणः प्रायः ५ तः ६ सप्ताहेषु एव म्रियन्ते

परन्तु अधिकांशरोगिणां कृते तीव्रकण्डूः, त्वक्क्षताः च दैनन्दिनक्रियासु भृशं बाधां जनयन्ति ।यदि व्यक्तिगतरोगिणां शीघ्रं चिकित्सा न क्रियते तर्हि तेषां गौणसंक्रमणं, सन्धिवेदना, ज्वरः, दुर्बलप्रतिरक्षातन्त्रं च भवितुम् अर्हति । डॉ. ली टोङ्गजेङ्ग् इत्यस्य मतं यत् “परामर्शस्य समये विशिष्टत्वक्प्रकटीकरणस्य सम्मुखीभवति चेत् भवन्तः अधिकं सतर्काः भवितुम् अर्हन्ति, रोगी महामारीविज्ञानस्य इतिहासे ध्यानं च दातव्यम्” इति

अस्मिन् सन्दर्भे उपचारदलेन बालकं ३ दिवसपर्यन्तं मौखिकरूपेण अल्बेण्डाजोल् दत्तम्, एकसप्ताहस्य अनन्तरं बालस्य कण्डूः अन्तर्धानं जातम् ततः परं ६ सप्ताहाणां अनुवर्तनकालः अपि निरन्तरं भवति स्म .औषधं निर्वाहयित्वा अन्ते स्वस्थतां प्राप्नुवन्तु।