समाचारं

एयर चाइना इत्यस्य विमानस्य मध्यभागे यांत्रिकविफलतायाः कारणेन पुनरागमनस्य शङ्का आसीत्, यात्रिकाः च अवदन् यत् विमानस्य वायुकाचस्य दरारः अस्ति इति शङ्का अस्ति।

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ४ दिनाङ्के सायंकाले केचन नेटिजनाः अवदन् यत् एयर चाइना-विमानं ca4578 इति हाङ्गझौ क्षियाओशान्-विमानस्थानकात् चोङ्गकिङ्ग् जियाङ्गबेई-विमानस्थानकं प्रति यत् ते तस्याः रात्रौ गृहीतवन्तः तत् मध्यमार्गे प्रत्यागतम्, विमानात् अवतरित्वा ते आविष्कृतवन्तः यत् विमानस्य एकस्मिन् पार्श्वे वायुकाचः अस्ति कैबः दारितः आसीत्।

▲एकया यात्रिकेन चतुर्थे दिनाङ्कस्य सायं ca4578 विमानस्य कैबमध्ये दरारितस्य विण्डशील्डस्य छायाचित्रं गृहीतम् (फोटोस्रोतः: साक्षात्कारिणा प्रदत्तः फोटो)

५ दिनाङ्के रेड स्टार न्यूज इत्यनेन विमानं गृहीतवन्तः बहवः यात्रिकाः ज्ञातवन्तः यत् विमानं सेतुपर्यन्तं प्रत्यागत्य गोदीं कृत्वा विमानात् अवतरणस्य प्रक्रियायां विमानस्य एकस्मिन् पार्श्वे वायुकाचस्य शङ्कितं दरारं अवश्यं दृष्टवन्तः विमानस्य सूचनां पश्यन् हाङ्गझौ क्षियाओशान् विमानस्थानकस्य, एयर चाइना इत्यस्य च ग्राहकसेवाकर्मचारिणः उभौ अवदताम् यत् "विमानसेवाकारणात्" विमानं प्रत्यागतम्, परन्तु पुनरागमनस्य विशिष्टकारणं पुष्टयितुं न शक्यते

रेड स्टार न्यूजस्य संवाददातारः fei changzhun तथा hanglv zongheng इत्यादिभिः विमाननयात्रा-एप्स-द्वारा प्रदत्ता सूचनाभ्यः दृष्टवन्तः यत् एयर चाइना-विमानस्य ca4578 इति चतुर्थे दिनाङ्कस्य सायं हाङ्गझौ क्षियाओशान-विमानस्थानकात् चोङ्गकिंग् जियाङ्गबेई-विमानस्थानकं प्रति तस्मिन् रात्रौ ७:३५ वादने उड्डीयमानम् आसीत्, परन्तु वस्तुतः सायं ८:३५ वादने उड्डीयत, परन्तु संयोगेन मध्यमार्गे हाङ्गझौ क्षियाओशान् विमानस्थानकं प्रति प्रत्यागतवती। तदनन्तरं १२:०० वादनस्य समीपे विमानं परिवर्त्य विमानं उड्डीय ५ दिनाङ्के प्रातः २:०१ वादने चोङ्गकिङ्ग् जियाङ्गबेई-विमानस्थानकं प्राप्तम् ।

▲विमानयात्रानुप्रयोगसूचना दर्शयति यत् विमानं मध्यमार्गे प्रत्यागतम्

विमानयात्रा-एप्स्-द्वारा प्रदत्ता सूचना अस्ति यत् एतत् विमानं बोइङ्ग् ७८७ विमानेन कृतम् आसीत् पुनरागमनानन्तरं एयर चाइना इत्यनेन तस्य स्थाने एयरबस् ए३३० विमानं विमानं कृत्वा विमानयानं कृतम् ।

५ दिनाङ्के चतुर्थे दिने सायंकाले ca4578 इति विमानं गृहीतवान् एकः यात्री रेड स्टार न्यूज इत्यस्मै अवदत् यत् तस्मिन् दिने विमानस्य उड्डयनस्य प्रायः अर्धघण्टायाः अनन्तरं विमानसेविका यात्रिकान् सूचितवान् यत् यांत्रिकविफलतायाः कारणेन विमानस्य पुनरागमनस्य आवश्यकता अस्ति इति। "प्रक्रियायां मया स्पष्टं अशान्तिः न अनुभूतः, परन्तु विमानात् अवतरित्वा विमानस्य कैबपक्षे वायुकाचस्य विशालः दरारः दृष्टः। तस्य पार्श्वे स्थितस्य उत्तमस्य वायुकाचपक्षस्य विपरीतम् स्पष्टम् आसीत्” इति ।

अन्यः यात्री यः विमानं गृहीतवान् सः अपि रेड स्टार न्यूज इत्यस्मै अवदत् यत् विमानस्य क्षियाओशान् विमानस्थानकं प्रति प्रत्यागमनानन्तरं केचन यात्रिकाः प्रतिस्थापनविमानं न ग्रहीतुं चितवन्तः, परन्तु अन्ये परिवहनविधयः यथा उच्चगतिरेलमार्गाः चिनोति स्म “अद्यापि किञ्चित् भयङ्करम् अस्ति प्रत्यागत्य, विमानं सेतुस्थाने निरुद्धम् आसीत्, यदा वयं विमानात् अवतरितवन्तः तदा वयं काकपिटस्य बहिः वायुकाचस्य दारणानि स्पष्टतया दृष्टवन्तः” इति ।

५ दिनाङ्के प्रातःकाले रेड स्टार न्यूज इत्यनेन हाङ्गझौ क्षियाओशान् विमानस्थानकस्य एकेन कर्मचारिणा सह सम्पर्कः कृतः यत् ते वास्तवमेव ४ दिनाङ्के सायं ca4578 इत्यस्य पुनरागमनस्य सूचनां प्राप्तुं समर्थाः अभवन् । विमानसेवाकारणानि।" एयर चाइना इत्यस्य ग्राहकसेवाकर्मचारिणः अपि अवदत् यत् खलु एयर चाइना इत्यस्य दोषः एव विमानस्य पुनरागमनं जातम्, तदनन्तरं प्रतिस्थापनविमानेन यात्रिकाः आगताः परन्तु वायुकाचस्य दरारकारणात् विमानं पुनः आगतं वा इति विषये उभौ कर्मचारिणौ प्रासंगिकसूचनाः न प्राप्नुवन् इति अवदताम्।

एकस्याः विशालस्य घरेलुविमानसेवायाः अनुरक्षणकर्मचारिणः सदस्यः ५ दिनाङ्के रेड स्टार न्यूज इत्यनेन सह साक्षात्कारे अवदत् यत् यदा यात्रिकाः विमानस्य वायुकाचस्य दरारं पश्यन्ति तदा ते पूर्वस्थितेः विषये चिन्तयिष्यन्ति यत्र "चीनी कप्तानः" विमानस्य वायुकाचस्य पतनं सम्मुखीकृतवान् but in fact the entire windshield fell off in आधुनिकबृहत्यात्रीविमानेषु दृश्यमानस्य सम्भावना अतीव न्यूना अस्ति। परन्तु पक्षिप्रहारादिषु कदाचित् वायुकाचस्य दारणानि भवन्ति । ज्ञातव्यं यत् विमानस्य वायुकाचः सामान्यतया बहुभिः स्तरैः निर्मितः भवति, यदि सः एकदा एव न पतति तर्हि यदि भवन्तः समये अवतरन्ति तर्हि तत् भयङ्करं न भविष्यति अवतरणस्य अनन्तरं, तथा च सुरक्षानिरीक्षणस्य श्रृङ्खला कर्तुं शक्यते keep flying.