समाचारं

अन्यः पर्यटकः गुआङ्गझौ बैयुन् पर्वतदृश्यक्षेत्रे उच्च-उच्चतायाः जिप्लाइन्-इत्यत्र अटत्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्यटकाः उच्चैः ऊर्ध्वतायां फसन्ति स्म, कर्मचारीः तान् उद्धारयन्ति स्म । जालचित्रम्

अक्टोबर्-मासस्य २ दिनाङ्के राष्ट्रियदिवसस्य अवकाशस्य समये केचन नेटिजनाः अवदन् यत् गुआङ्गझौ-नगरस्य बैयुन्-पर्वत-दृश्यक्षेत्रे "बैयुन्-जिप्लाइन्"-प्रकल्पे दुर्घटना अभवत्, ततः द्वौ पर्यटकौ उच्च-उच्चतायां त्रयः निमेषाः यावत् फसतः अस्मिन् विषये बैयुन् पर्वतदृश्यक्षेत्रस्य प्रासंगिककर्मचारिणः ५ दिनाङ्के द पेपर इत्यस्य प्रतिक्रियाम् अददात् यत् पर्यटकस्य अतिलघुत्वात् विद्युत् अभावात् दुर्घटना अभवत् ते सुरक्षितरूपेण स्थले एव उद्धृताः, उपकरणानि च सुरक्षितः योग्यः च इति परीक्षितः आसीत् ।

पेपर-सम्वादकः ज्ञातवान् यत् अस्मिन् परियोजनायां प्रथमवारं दुर्घटना न अभवत् ।

नेटिजनैः प्रदत्तं भिडियो दर्शयति यत् अक्टोबर्-मासस्य द्वितीये दिने "श्वेत-मेघ-जिप्लाइन्"-प्रकल्पस्य अनुभवं कुर्वन्ती एकः महिला वायुना अटत्, तस्याः उद्धाराय कर्मचारिणः अन्यं जिप्लाइन्-इत्येतत् गृहीतवन्तः परन्तु उद्धारस्य त्रयः निमेषाः अनन्तरं अन्यः पर्यटकः वायुना अटत्, "स्वसहायतायाः उद्धारस्य" आकर्षणार्थं रज्जुमार्गस्य उपयोगः कृतः । एतत् दुर्घटना अनेकेषां पर्यटकानां ध्यानं आकर्षितवान् ।

एतस्याः स्थितिः प्रतिक्रियारूपेण द पेपरस्य एकः संवाददाता अक्टोबर् ५ दिनाङ्के बैयुन् पर्वतदृश्यक्षेत्रं फ़ोनं कृतवान् ।सम्बन्धितकर्मचारिणः प्रतिक्रियाम् अददात् यत् उपर्युक्तः दुर्घटना २ दिनाङ्के एव अभवत् "तस्मिन् दिने वायुः अतीव प्रबलः आसीत् । यतः एषा परियोजना अस्ति unpowered, it needs to rely on tourists themselves." यदि पर्यटकाः भारजडतायाः कारणेन स्खलितुं अतिलघुः भवन्ति तर्हि वायुप्रतिरोधः स्खलनं बाधयिष्यति, परन्तु एषा स्थितिः सुरक्षिता अस्ति। "सः अवदत् यत् उपकरणानां सुरक्षितत्वस्य परीक्षणं कृतम् अस्ति योग्यं च ।

पेपर रिपोर्टर इत्यनेन ज्ञातं यत् "बैयुन् जिप्लाइन्" परियोजना बैयुन् पर्वतदृश्यक्षेत्रे चरमक्रीडापरियोजना अस्ति। अस्मिन् परियोजनायां स्व-गुरुत्वाकर्षण-कर्षण-प्रौद्योगिक्याः उपयोगः भवति पर्यटकाः स्वस्य सम्भाव्य-ऊर्जायाः उपयोगं कुर्वन्ति यत् ते बैयुन-पर्वत-दृश्यक्षेत्रे प्राकृतिक-बून्दस्य लाभं लभन्ते तथा च स्वस्य भारस्य उपयोगं कृत्वा स्लाइडिंग्-करणाय चालक-बलं प्रदातुं शक्नुवन्ति प्रतिघण्टां १२० किलोमीटर् यावत् वेगः अधः, १०० कथायाः तीव्रः पतनः । परियोजना रोमाञ्चकारी अपि अस्ति तथा च पर्वतानाम् विस्तृतदृश्यानि प्राप्यन्ते, येन बहवः पर्यटकाः आकर्षयन्ति ।

वस्तुतः "बैयुन् जिप्लाइन्" परियोजनायां प्रथमवारं दुर्घटना न अभवत् । अस्मिन् वर्षे जनवरीमासे २० दिनाङ्के एकः पर्यटकः एकं भिडियो स्थापितवान् यत् जिप् रेखायाः अनुभवं कुर्वन्तौ पर्यटकौ उच्चे ऊर्ध्वतायां फसितौ। अस्य प्रतिक्रियारूपेण कर्मचारिणः संचारमाध्यमेभ्यः प्रतिक्रियाम् अददात् यत् आकस्मिकस्य पारवायुस्य कारणेन वायुप्रतिरोधः जातः, येन जिप्लाइन् स्थगितम् अभवत्, पर्यटकाः च समये एव उद्धारिताः इति