समाचारं

एकस्मिन् मनोरमस्थाने एकः बालकः कारेन आहतः! आपत्कालीन बन्दीकरण !

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर १

आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य अल्क्सा लीगः

अल्क्सा वाम बैनर हीरोज एसोसिएशन

एकः बालः वालुकायाम् क्रीडति

यात्रिकाणां वहनेन विशालेन द्विचक्रिकायाः ​​उपरि धावितः इति शङ्का

नेटिजन्स् इत्यस्य ध्यानं आकर्षयन्तु

▲ऑनलाइन विडियो के स्क्रीनशॉट

अन्तर्जालद्वारा प्रकाशितेन भिडियोमध्ये ज्ञातं यत् एकस्य विशालस्य हरितस्य द्विचक्रिकायाः ​​पृष्ठतः जनाः वालुकायाम् एकस्य आहतस्य व्यक्तिस्य परितः समागताः आसन्, ततः आहतः व्यक्तिः घटनास्थलात् दूरं नीतः।भिडियोस्य छायाचित्रकारः अवदत् यत्, "बृहत् द्विचक्रिकायाः ​​चक्राणि बालकस्य उपरि आवर्तन्ते स्म। बृहत् द्विचक्रिकाणां अतिरिक्तं अत्र वालुकायां मोटरसाइकिलाः, पर्यटनकाराः च सन्ति। तदतिरिक्तं वालुकायां खनन्तः बालकाः सन्ति, सर्वे जनसङ्ख्यायुक्ताः।" एकत्र प्रबन्धनम् अति अराजकम् अस्ति।”

अक्टोबर्-मासस्य ३ दिनाङ्के अपराह्णे अल्क्सा लेफ्ट् बैनर कल्चर एण्ड् टूरिज्म ब्यूरो इत्यस्य कर्मचारिणः रेड स्टार न्यूज् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदन् यत्,अन्वेषणं सत्यापनञ्च कृत्वा ज्ञातं यत् एषा घटना अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं ४ वादने अभवत् ।एकया विशालायाः द्विचक्रिकायाः ​​कारणेन ७ वर्षीयायाः बालिकायाः ​​पादे भङ्गः जातः. घटनायाः अनन्तरं तत्क्षणमेव आहतानाम् चिकित्सायै निङ्ग्क्सिया-नगरस्य एकस्मिन् चिकित्सालये प्रेषितम्, ततः शल्यचिकित्सायै अस्थिरोगचिकित्सालये स्थानान्तरितम्

कर्मचारी अवदत्, .सम्प्रति संस्कृतिः, पर्यटनं, जनसुरक्षाविभागाः च आहतपरिवारस्य सदस्यैः सह पूर्णतया सहकार्यं कुर्वन्ति यत् अधुना बालस्य स्थितिः स्थिरः अस्ति। तत्र सम्बद्धं परिचालनक्षेत्रं निरुद्धम् अस्ति।

जनसूचनाः दर्शयति यत् २०२४ तमस्य वर्षस्य अल्क्सा-नायक-समागमः अक्टोबर्-मासस्य प्रथमे दिने अल्क्सा-ड्रीम-मरुभूमि-उद्याने उद्घाटितः भविष्यति ।अस्मिन् कालखण्डे मोटरसाइकिल-स्टन्ट्-प्रदर्शनं, यूटीवी-साइकिल-अनुभवः इत्यादयः अनेकाः क्रियाकलापाः क्रियन्ते

नेटिजन टिप्पणी

अराजकस्थानीयप्रबन्धनस्य विषये बहवः नेटिजनाः प्रश्नं कृतवन्तः

न उपप्रदेशाः

बहिः दृश्यमानस्थानेषु गच्छन्तु

केषां जोखिमानां रक्षणं करणीयम् ?

क्षियाओफाङ्गः सर्वेषां मित्राणां स्मरणं करोति

कृपया एतत् सुरक्षासूचीं स्थापयन्तु

↓↓↓