समाचारं

quest pro इत्यस्य विच्छेदं कृत्वा quest 3s इत्यस्य प्रचारं कृत्वा meta vr इत्येतत् अधिकं लोकप्रियं कर्तुम् इच्छति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं आयोजिते मेटा कनेक्ट् २०२४ इत्यस्मिन् एआर चक्षुषः ओरियनः, यस्य दावानुसारं "सम्भवतः अस्माभिः मानवैः निर्मितं सर्वाधिकं उन्नतं उत्पादं" इति, निःसंदेहं सः हार्डवेयरः एव सर्वाधिकं ध्यानं आकर्षयति परन्तु भविष्य-उन्मुख-अवधारणा-उत्पादानाम् तुलने अस्मिन् समये एकस्मिन् एव मञ्चे प्रकटितः vr हेडसेट् quest 3s मेटा इत्यस्य "राजा बम्बः" भवितुम् अर्हति तस्य मूल्यं केवलं us$299.99 अस्ति, तथा च एतत् प्रायः meta इत्यस्य quest 2 इत्यस्य प्रतिलिपिं कर्तुम् इच्छति सफलतां प्राप्य नूतनानि ऊर्ध्वतानि धकेलितुं विचारः तस्य मुखस्य उपरि लिखितः अस्ति।

तस्मिन् एव काले २०२२ तमे वर्षे मेटा कनेक्ट् इत्यत्र प्रारब्धः उच्चस्तरीयः हेडसेट् क्वेस्ट् प्रो अपि तस्मिन् एव काले उत्पादनस्य विच्छेदस्य घोषणां कृतवान् । $1,499 मूल्येन विक्रीतस्य quest pro इत्यस्य समाप्तिः केवलं वर्षद्वयस्य अनन्तरं गतवर्षे एव काले विमोचितस्य quest 3 इत्यस्मात् न केवलं $200 सस्ता अस्ति, परन्तु तस्य विन्यासः संकुचितः नास्ति। अस्मिन् गोल-गोले मेटा-संस्थायाः पूर्वपरीक्षण-त्रुटि-मध्ये स्वस्य vr-रणनीत्याः दिशां स्पष्टतया चिता, येन अधिकाः जनाः तस्य उपयोगं कर्तुं शक्नुवन्ति ।

एकवर्षपूर्वं एप्पल्-कम्पन्योः विजन-प्रो-इत्यस्य सम्मुखे जुकरबर्ग्-इत्यनेन उक्तं यत्, "एतत् अहं न इच्छामि" इति । इदानीं इदं प्रतीयते यत् अम्लद्राक्षाफलं न भवति, परन्तु सः मन्यते यत् vr उत्पादानाम् सर्वेषां कृते सुलभं किफायती च करणस्य तुलने एप्पल् इत्यस्य vision pro इत्यस्य निर्माणं व्ययस्य परवाहं न कृत्वा एकं चक्करः मार्गः अस्ति।अन्येषु शब्देषु, यस्मिन् वी.आर.-विपण्ये अद्यापि परिपक्वः नास्ति अथवा तस्य जनस्वीकारः न्यूनः अस्ति, तस्मिन् मेटा इत्यस्य मतं यत् मात्रा एव तस्य परिपक्वतायाः एकमात्रं मार्गम् अस्ति ।

अतः प्रश्नः भवति यत्, vision pro प्रथमपीढीयाः iphone भूत्वा xr (extended reality) इत्यस्य एकलताविस्फोटक्षणं किमर्थं न अनलॉक् कर्तुं शक्नोति?वस्तुतः यदा एप्पल् xr-पट्टिकायां प्रविष्टवान् तदा पूर्वमेव सिद्धं स्किमिंग्-मूल्यनिर्धारण-रणनीतिं चिनोति स्म, यत् प्रारम्भिक-उत्पादानाम् अधिक-मूल्यानि निर्धारयितुं प्रथमं उत्पादानाम् विक्रयणं च तेषां विकासकानां कृते करणीयम् ये नूतनान् अनुभवान् आनेतुं नूतनानां प्रौद्योगिकीनां कृते अधिकं दातुं इच्छन्ति तथा गीक्स्, ततः आशास्ति यत् प्रासंगिकप्रौद्योगिकी परिपक्वा भविष्यति तथा मूल्यं अधिकं किफायती भविष्यति, अतः व्यापकग्राहकवर्गं आकर्षयिष्यति।

यदा एप्पल् प्रथमवारं एप्पल्-i, एप्पल्-ii च विक्रेतुं आरब्धवान् तदा ते स्किमिंग् मूल्यनिर्धारणस्य अपि उपयोगं कृतवन्तः । परन्तु vision pro इत्यत्र एषा रणनीतिः यस्मात् विफलतां प्राप्तवती तस्य कारणं वस्तुतः अतीव सरलम् अस्ति, यतः एतां मूल्यनिर्धारणपद्धतिं स्वीकुर्वितुं कतिपयानि शर्ताः पूर्तव्यानि सन्ति, अर्थात् उत्पादस्य अद्वितीयकार्यं भवति तथा च लक्ष्यग्राहकानाम् पर्याप्तमागधा अस्ति, परन्तु अधुना vr/ar क्षेत्रं अस्ति just right.अपर्याप्तमागधायां वर्तते।

ते अपि उदयमानाः उपभोक्तृविद्युत्-उत्पादाः सन्ति तथा च अन्तर्जालस्य अग्रिम-पीढीं वहन्तः हार्डवेयरः इति अपि मन्यन्ते, यत्र वीआर-हेडसेट्, एआर-चक्षुषः इत्यादीनि एक्सआर-यन्त्राणि सन्ति, तेषां विषये स्मार्टफोन-सदृशे स्तरे किमर्थं न विचारयितुं शक्यतेउत्तरम् अस्ति यत् तदा स्मार्टफोनस्य प्रतियोगिनः नासीत्, परन्तु अद्यत्वे vr हेडसेट्, एआर चक्षुः च सन्ति ।

तस्मिन् समये स्मार्टफोनेषु नूतनपीढीयाः कम्प्यूटिंग्-टर्मिनल्-मोबाइल-सञ्चार-यन्त्राणां द्वयगुणाः आसन्, फीचर-फोन्-इत्यस्य तुलने तेषु अनन्तसंभावनाः आसन्, तत्सहकालं च ते सङ्गणकापेक्षया अधिकाः पोर्टेबलाः आसन् संचारक्षमतां सुनिश्चित्य बहुसंख्याकानां एप्स्-समर्थनेन समृद्धानि कार्याणि अपि प्राप्नोति एतत् कारणं यत् सम्पूर्णे विश्वे स्मार्टफोनाः लोकप्रियाः अभवन् । अपरपक्षे vr हेडसेट् तथा ar चक्षुः, तेषां वर्तमानं उत्पादरूपं केवलं सामान्यगणनायन्त्राणि इति वक्तुं शक्यते, तथा च तेषां तावत्पर्यन्तं मोबाईलेन सह बहु सम्पर्कः नास्ति

ओरियन् अपि, यस्य मेटा एआर-चक्षुषः परमरूपः इति कथयति, तस्य कम्प्यूटिंग्-शरीरम् अस्ति यत् कम्प्यूटिंग्-शक्तिं प्रदाति, अद्यापि च उपयोक्तृभ्यः स्वस्मार्टफोन-इत्येतत् गृहे त्यक्त्वा बहिः गच्छन्तीं धारयितुं न शक्नोति अन्येषु शब्देषु वर्तमानस्य vr/ar उपकरणेषु पोर्टेबिलिटी-अभावः अस्ति, अतः सङ्गणकैः सह स्पर्धां कर्तुं आवश्यकम् अस्ति । परन्तु सङ्गणकानां अति-उच्च-प्रवेश-दरस्य अर्थः अस्ति यत् उपभोक्तृणां दृष्टौ वी.आर./ए.आर.-उपकरणानाम् क्रयणस्य कारणं नास्ति, अतः एतत् उन्नत-उपभोक्तृ-उत्पादस्य सदृशं अधिकं भवति

अन्ततः, उत्तमदृश्यविसर्जनं अधिकांशजनानां कृते कठोरः आवश्यकता नास्ति, परन्तु अन्यैः सह कदापि, कुत्रापि सम्पर्कं स्थापयितुं क्षमता सूचनायुगे जनसमूहस्य कठोर आवश्यकता अस्ति।अत एव महङ्गानि प्रभावं गृहीत्वा २००७ तमे वर्षे प्रथमपीढीयाः iphone इत्यस्य विमोचनसमये ४९९ डॉलरस्य मूल्यं अद्यत्वे ७१५ डॉलरस्य बराबरम् आसीत्, परन्तु एकवारं बहिः आगत्य एतत् उत्पादं हिट् भवितुं न शक्तवान्

यस्मिन् परिस्थितौ सङ्गणकस्य उपयोगः नियतपरिदृश्येषु भवति तथा च स्मार्टफोनस्य उपयोगः मोबाईलपरिदृश्येषु भवति, तस्मिन् परिस्थितौ उपभोक्तारः इदानीं vision pro क्रेतुं किमर्थं ३,४९९ अमेरिकीडॉलर् व्यययन्ति? एप्पल्-संस्थायाः मूल-रणनीतिः स्यात् यत् प्रथमं विजन-प्रो-इत्येतत् अस्मिन् स्तरे लोकप्रियं कर्तुं, प्रथमं मूलभूत-अनुप्रयोग-पारिस्थितिकीतन्त्रं निर्मातुं, ततः साधारण-उपभोक्तृभ्यः तस्य क्रयणार्थं आकर्षयितुं च विकासकानां कृते धकेलितुं शक्नोति स्म यद्यपि प्रथमं निवेशं आकर्षयितुं ततः व्यापारं उद्घाटयितुं च दृष्टिकोणः गलतः इति वक्तुं न शक्यते तथापि एप्पल् इत्यनेन नूतनपारिस्थितिकीतन्त्रस्य कृते तृतीयपक्षविकासकानाम् उत्साहः स्पष्टतया न्यूनीकृतः, विशेषतः यदा माइक्रोसॉफ्ट विण्डोजफोन् चेतावनीरूपेण कार्यं करोति

मेटा इत्यस्य रणनीतिः अधुना एप्पल् इत्यस्य रणनीतितः सर्वथा भिन्ना अस्ति, वर्षाणां अन्वेषणानन्तरं पूर्वः स्पष्टतया अवगतवान् यत् अधिकांशग्राहकानाम् कृते vr हेडसेट् आवश्यकता नास्ति ।यथा, चतुर्वर्षपूर्वं क्वेस्ट् २ इत्यस्य सफलतायाः कुञ्जी अस्ति २९९ अमेरिकीडॉलर् इत्यस्य न्यूनमूल्यं पश्चात् २०२२ तमे वर्षे क्वेस्ट् २ इत्यस्य मूल्ये १०० अमेरिकीडॉलर् वृद्धिः जातः इति विदेशेषु मीडियाद्वारा प्रश्नावलीसर्वक्षणस्य अनुसारम् । २०% तः न्यूनाः उपभोक्तारः quest 2 इत्यस्य क्रयणं निरन्तरं कर्तुं इच्छन्ति ।

अमेरिकी-डॉलर्-२९९ निःसंदेहम् अतीव चतुर-मूल्यनिर्धारणम् अस्ति यत् अमेरिकन-जनानाम् मासिक-वेतनस्य दशमांशः एव अस्ति यत् उत्कृष्ट-उन्नत-गुण-युक्तः उत्पादः अस्ति बटुकम् । परन्तु $3,499 vision pro इत्येतत् पश्यन्, यस्मिन् अमेरिकनग्राहकानाम् एकमासस्य वेतनं “बृहत् क्रीडनकं” व्ययितुं आवश्यकं भवति, अहं भयातुः यत् अधिकांशजना: तत् क्रेतुं पूर्वं द्विवारं चिन्तयिष्यन्ति इति।

quest 3s क्रयणेन उपभोक्तारः दुःखिताः न भविष्यन्ति, तथा च एतत् qualcomm snapdragon xr2 gen 2, 8gb मेमोरी, touch plus controller, eye and hand motion capture technology, तथा च 2.5 घण्टानां बैटरी जीवनं च सुसज्जितम् अस्ति, येन सुनिश्चितं भवति यत् उपयोक्तारः एकवारं प्रसन्नाः भविष्यन्ति get it भवन्तः तत्क्षणमेव meta horizon os इत्यत्र सहस्राणि अनुप्रयोगानाम् अनुभवं कर्तुं शक्नुवन्ति। अतः मेटा इत्यस्य वर्तमानदृष्ट्या विस्फोटकहार्डवेयरविशिष्टतायुक्तं उत्पादं प्रक्षेपणात् अपेक्षया अधिकान् जनान् प्रथमं vr इत्यस्य आकर्षणस्य अनुभवं कर्तुं दत्तुं स्पष्टतया अधिकं सार्थकं भवति

केवलं वक्तुं शक्यते यत् मेटा सामाजिकजालपुटेन आरब्धः प्रौद्योगिकीविशालकायः भवितुम् अर्हति इति वक्तुं शक्यते यत् प्रथमं विपण्यसंवर्धनं ततः अन्तर्जाल-उद्योगे उपयोक्तृन् आकर्षयितुं शास्त्रीय-सञ्चालनेन पूर्वमेव परिचितः अस्ति