समाचारं

यूरोपीयसङ्घः चीनीयविद्युत्कारानाम् उच्चशुल्कस्य विषये मतदानं पारयति: त्रयः प्रतिकाराः, अग्रे महत्त्वपूर्णः मासः च

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् ४ दिनाङ्के यूरोपीयआयोगेन यूरोपीयसङ्घस्य सदस्यराज्यानां मतदानार्थं चीनस्य विद्युत्वाहननिर्यातस्य उच्चशुल्कं प्रदत्तम् यतः सः कानूनानुसारं आवश्यकं "योग्यबहुमतमतदान" (qmv) मतं (१५ सदस्यराज्येषु ६५% च यूरोपीयसङ्घस्य जनसंख्या), यूरोपीयसङ्घस्य करप्रस्तावः यूरोपीयसङ्घपरिषद्द्वारा पारितः । एतत् परिणामं चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धेषु सम्भाव्यं महतीं अस्थिरतां आनेतुं शक्नोति, तथा च समग्ररूपेण चीन-यूरोपीयसङ्घसम्बन्धानां विकासप्रक्रियायां परिवर्तनं कर्तुं शक्नोति।

वर्तमान मतदानपरिणामः यूरोपीयसङ्घस्य अन्तिमकरयोजना नास्ति

यद्यपि सदस्यराज्यानां एतत् मतदानं महत् महत्त्वं वर्तते तथा च चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घः शुल्कस्य स्तरं निर्धारयितुं निर्णायकभूमिकां अपि निर्वहति तथापि एतत् अद्यापि अन्तिमपरिणामः नास्ति। यूरोपीयसङ्घस्य प्रतिकारात्मकजागृतेः प्रासंगिककानूनीप्रावधानानाम् आधारेण चीनीयविद्युत्वाहनानां विषये यूरोपीयसङ्घस्य करपरिपाटनानां स्थापिताः प्रक्रियाः सन्ति, एतत् मतदानं च आवश्यकी प्रक्रिया अस्ति तदतिरिक्तं सदस्यराज्यमतदानं मूलतः यूरोपीयपरिषदः निर्णयप्रक्रिया अस्ति, या सम्पूर्णे यूरोपीयसङ्घस्य विद्युत्व्यवस्थायां मूलस्थानं धारयति एतत् दृष्ट्वा सदस्यराज्यानां अस्य मतदानस्य परिणामाः अधिकं महत्त्वपूर्णाः सन्ति । परन्तु एकः साधारणः विपण्यः सीमाशुल्कसङ्घः च इति नाम्ना सामान्यतया यूरोपीयसङ्घस्य नेतृत्वं सदस्यराज्यानां बाह्यशुल्कनीतिषु यूरोपीयसङ्घस्य हस्ते एव अस्ति न तु सदस्यराज्यानां हस्ते अस्ति यूरोपीय-आयोगस्य हस्ताः ।

अतः यूरोपीयसङ्घस्य जटिलनिर्णयव्यवस्थायाः आधारेण, यूरोपीयसङ्घस्य विभिन्नसंस्थानां मध्ये शक्तिवितरणं, यूरोपीयसङ्घस्य संस्थानां सदस्यराज्यानां च जटिलशक्तिसम्बन्धानां आधारेण चचीनस्य विद्युत्वाहनेषु करं दातुं सदस्यराज्यानां वर्तमानमतदानपरिणामाः चीनस्य विद्युत्वाहनेषु करं दातुं यूरोपीयसङ्घस्य अन्तिमकार्यन्वयनयोजना नास्ति यद्यपि वर्तमानमतदानपरिणामेषु प्रमुखपरिवर्तनार्थं यूरोपीयसङ्घस्य व्यावहारिकं स्थानं तु अत्यन्तं संकीर्णं वर्तते सिद्धान्ते परिवर्तनार्थम्।

वर्तमानमतदानस्य परिणामे परिवर्तनस्य सम्भावना द्वयोः कारकयोः आगच्छति।प्रथमं, यूरोपीयसङ्घस्य वैधानिकसमग्रप्रक्रियायाः अनुसारं प्रतिकारात्मकजागृतीनां उद्घाटनस्य अनन्तरं १३ मासानां अन्तः यूरोपीयसङ्घस्य अन्तिमनिर्णयकार्यन्वयनयोजना पूर्णा भवितुमर्हति।चीनीयविद्युत्वाहनानां कृते यूरोपीयसङ्घस्य अनुदानविरोधीप्रकरणस्य विषये यूरोपीयसङ्घः गतवर्षस्य अक्टोबर्मासे प्रथमं अन्वेषणं प्रारब्धवान्, यस्य अर्थः अस्ति यत् यूरोपीयसङ्घस्य अन्तिमनिर्णयकार्यन्वयनयोजना न्यूनातिन्यूनं नवम्बर् ४ दिनाङ्कपर्यन्तं सम्पन्नं भविष्यति। अतः सदस्यराज्यानां वर्तमानमतदानं (अर्थात् यूरोपीयसङ्घस्य परिषदः मतदानम्) यूरोपीय-आयोगेन कृतानां अन्तिम-शासकीय-अनुशंसानाम् विषये सामूहिकं वक्तव्यं भवति, परन्तु यूरोपीय-सङ्घस्य अन्तिम-शासक-योजनां न निर्धारयति निर्णय-शक्तिः यूरोपीय-देशस्य समीपे एव अस्ति आयोग। विशेषतः एतत् दर्शयितुं महत्त्वपूर्णं यत् एतत् यूरोपीयसङ्घस्य परिषद्-मतदानं विपरीतमतम् अस्ति, अर्थात् केवलं वैधबहुमतं अङ्गीकृत्य यदि एतावता नकारात्मकमतानां संख्या न प्राप्यते तर्हि एतत् पारितं इति गण्यते। वर्तमानपरिणामाः दर्शयन्ति यत् यूरोपीयसङ्घस्य अन्तिमनिर्णयसिफारिशः प्रभावीबहुमतेन अङ्गीकृतः नास्ति, यस्य अर्थः अस्ति यत् यूरोपीयसङ्घस्य अनुशंसा यूरोपीयसङ्घस्य परिषद्द्वारा अनुमोदिता अस्ति। परन्तु अन्तिमकार्यन्वयनयोजनायाः निर्णयः यूरोपीय-आयोगस्य अन्तिमनिर्णयेन नवम्बर्-मासस्य ४ दिनाङ्कात् पूर्वं भविष्यति । यदि यूरोपीयआयोगः वर्तमानमतदानपरिणामानां आधारेण विभिन्नसदस्यराज्यानां हितानाम्, आवश्यकतानां, मतस्य च पूर्णतया समन्वयं करोति तर्हि सः वर्तमानयोजनायाः संशोधनं कर्तुं शक्नोति।

द्वितीयं, चीनदेशः यूरोपीयसङ्घः च अद्यापि यूरोपीयसङ्घं प्रति निर्यातितानां विद्युत्वाहनानां न्यूनतममूल्येन वार्तायां न त्यक्तवन्तौ, यस्य अर्थः अस्ति यत् अन्तिमनिर्णयस्य कार्यान्वयनात् पूर्वं एकमासस्य अन्तः चीनदेशे विद्युत्वाहनानां शुल्कस्तरस्य समायोजनं वा... पक्षद्वयस्य वार्ताकारणात् रद्दमपि कृतम्।तदतिरिक्तं यूरोपीयसङ्घस्य वर्तमानकरयोजनायां अन्तिमनिर्णयानन्तरं चीनदेशेन सह शुल्कविषये वार्तायां निरन्तरतायां प्रावधानाः योजिताः सन्ति, यस्य अर्थः अस्ति यत् यूरोपीयआयोगस्य अन्तिमनिर्णयस्य अनन्तरं चीनदेशः यूरोपीयसङ्घः च वार्तायां निरन्तरं भवितुं शक्नुवन्ति, ततः परं शुल्कस्तरः अपि समायोजितः अथवा रद्दः भवितुम् अर्हति यूरोपीयसङ्घस्य अन्तिमनिर्णयः।

अस्य आधारेण वर्तमानस्य यूरोपीयसङ्घस्य आयोगस्य शुल्कयोजनाप्रस्तावः यूरोपीयसङ्घपरिषद्द्वारा पारितः अस्ति शुल्कस्तरस्य समायोजनस्य अथवा रद्दीकरणस्य सम्भावना अद्यापि सिद्धान्ततः अस्ति तथापि एतत् अवश्यं ज्ञातव्यं यत् यूरोपीयसङ्घस्य एतत् प्रतिकारात्मकं अन्वेषणं प्रारम्भं कृत्वा मनमाना imposing high tariffs समग्र अन्तर्राष्ट्रीयस्थितेः प्रेरणानां पृष्ठभूमिं च दृष्ट्वा अन्तिमनिर्णये चीनदेशात् विद्युत्वाहनानां शुल्कं पर्याप्तरूपेण समायोजयितुं रद्दीकर्तुं च यूरोपीयसङ्घस्य सम्भावना अतीव न्यूना अस्ति।

मम देशस्य विपण्यां तस्य सारं च उच्चकरस्य प्रभावः

अस्य करस्य परिणामान् अवगन्तुं (एकमासस्य अन्तः अन्तिमनिर्णयः वर्तमानप्रस्तावितशुल्कस्तरं निर्वाहयति इति कल्पयित्वा) विश्लेषणं अल्पकालीनदीर्घकालीनदृष्टिकोणयोः कृते कर्तव्यम्

अल्पकालीनरूपेण एतस्य मम देशस्य वाहनविपण्ये अधिकः प्रभावः अवश्यमेव भविष्यति।यद्यपि मुख्यभूमिचीन चीनस्य विद्युत्वाहनानां मुख्यविक्रयगन्तव्यं भवति तथा च चीनस्य विद्युत्वाहनानां दीर्घकालीनविकासाय उपभोक्तृमागधां वहति तथापि यूरोपीयसङ्घस्य विपण्यं चीनीयवाहनकम्पनीनां कृते अधिकाधिकं महत्त्वपूर्णं विदेशविक्रयविपण्यं भवति तथा च विदेशविपण्यं भवति महती वृद्धिक्षमता। उच्चशुल्काः मम देशस्य विद्युत्वाहननिर्यातानां कृते समस्यां जनयिष्यन्ति, विशेषतः तेषां कारकम्पनीनां कृते ये पूर्वमेव यूरोपीयविपण्यं महत्त्वपूर्णं विदेशविक्रयगन्तव्यं मन्यन्ते, उच्चशुल्कस्य कार्यान्वयनेन तेषां नूतनं उत्पादनसमायोजनं कर्तुं बाध्यं भवितुम् अर्हति, येन महती व्ययः भवति। तथा लाभान्तरस्य हानिः भवति, अल्पकालीनरूपेण च प्रौद्योगिकीविकासक्षमतायाः भागं किञ्चित्पर्यन्तं हानिः भवति। यूरोपीयसङ्घस्य करः केषाञ्चन कारकम्पनीनां कृते अपि स्वस्य उत्पादनस्य विक्रयस्य च गन्तव्यस्थानानां स्थानान्तरणं कर्तुं प्रेरयिष्यति, एतेन सम्भाव्यतृतीयपक्षविपणयः मम देशस्य पूंजीविषये, मालस्य च चिन्ताम् उत्पन्नं कर्तुं शक्नुवन्ति अल्पकालीनरूपेण यूरोपीयसङ्घस्य विपण्यं गैर-यूरोपीयसङ्घस्य च विपण्यं विपण्यां द्विगुणं प्रभावं करोति (द्रष्टव्यम् : "यूरोपीय-अमेरिकीय-संरक्षणवादः प्रवृत्तेः अनुसरणस्य संकेतान् प्रेरयति, यत् चीनीय-कम्पनयः तृतीय-पक्ष-बाजारेषु प्रवेशार्थं स्व-रणनीतिं कथं अनुकूलितुं शक्नुवन्ति")।

परन्तु दीर्घकालं यावत् उच्चशुल्काः मम देशे विद्युत्वाहनानां निरन्तरविकासं मौलिकरूपेण निवारयितुं न शक्नुवन्ति।यद्यपि अल्पकालीनरूपेण नकारात्मकः प्रभावः भविष्यति तथापि दीर्घकालं यावत् अस्माकं देशस्य कारकम्पनीनां नवीनताक्षमताम् अग्रणीभावना च उत्तेजयिष्यति तथा च यूरोपात् बहिः विपणात् नूतनानि विकासबिन्दून् प्राप्स्यति कालान्तरे, अन्तर्राष्ट्रीयविपण्ये यत् अभवत् disrupted by the eu's high tariffs, it will पुनर्गठनस्य अनन्तरं चीनदेशः स्वस्य नूतनं विपण्यविन्यासं सम्पन्नं करिष्यति तथा च नूतने आर्थिकपरिदृश्ये स्वस्य उत्पादनस्य, अनुसंधानविकासस्य, विक्रयस्य च एकीकृतं समाधानं प्राप्स्यति।

अन्तिमविश्लेषणे विद्युत्वाहनानि निजीयात्रीकारविकासाय समीचीनदिशाः सन्ति तथा च वैश्विकहरितविकासस्य ऐतिहासिकविकासप्रवृत्त्या जलवायुपरिवर्तनस्य प्रतिक्रियायाः च अनुरूपाः सन्ति परन्तु यूरोपीयसङ्घः चीनीयविद्युत्वाहनानि प्रबलतया अवरुद्ध्य स्वस्य अप्रतिस्पर्धात्मकं वाहनविपण्यस्य रक्षणं करोति, तथा च निकटभविष्यत्काले ऊर्जादुविधायाः यथार्थतया समाधानं कर्तुं न शक्नोति अतः विद्युत्वाहनसंशोधनविकासं मन्दं करोति (उदाहरणार्थं जर्मनीदेशः गैसटङ्कं धारयितुं जैवद्रव्यशक्तिविकासस्य आग्रहं करोति power system), एवं क्रमेण अन्तर्राष्ट्रीयवाहनक्षेत्रे स्पर्धायां निष्क्रियस्थाने पतति, यत् चीनस्य विद्युत्वाहनानां प्रतिस्पर्धात्मकलाभान् अधिकं प्रकाशयति

संक्षेपेण यूरोपीयसङ्घस्य करस्य कारणेन चीनीयविद्युत्वाहनानां अल्पकालीनरूपेण कतिपयानां आव्हानानां सामना भविष्यति, परन्तु दीर्घकालीनरूपेण चीनीयविद्युत्वाहनानां विकासं न अवरुद्धं भविष्यति। परन्तु बहुधा उच्चशुल्कपरिहारस्य कार्यान्वयनम् भविष्ये प्रतिस्पर्धाक्षेत्रे चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धैः सह निबद्धुं यूरोपीयसङ्घस्य कृते एकः टेम्पलेट् भवितुम् अर्हति, तथा च चीन-यूरोपीयसङ्घस्य राजनैतिकपरस्परविश्वासं अधिकं दुर्बलं कर्तुं शक्नोति, तेन समग्रचीन-यूरोपीयसङ्घसम्बन्धानां विकासमार्गं प्रभावितं वा परिवर्तनमपि वा।

यूरोपीयसङ्घः यस्मात् कारणात् एतत् कर्तुं आग्रहं करोति तत् प्रतिबिम्बयति यत् चीनेन सह आर्थिकव्यापारसम्बन्धानां यूरोपीयसङ्घस्य निबन्धनं तस्य प्रतिस्पर्धात्मकलक्ष्याणां भूराजनीतिकसङ्घर्षलक्ष्याणां च अनुरूपं भवति, अतः उच्चशुल्कानां कार्यान्वयनस्य आग्रहस्य सारं प्रतिबिम्बयति।

स्पष्टतया, यूरोपीयसङ्घः चीनस्य विद्युत्वाहनानां विरुद्धं प्रतिकारात्मकं अन्वेषणप्रक्रियाम् आरब्धवान् अस्ति तथा च अन्ततः विशिष्टव्यापारसंरक्षणवादीनां इच्छाभ्यः उच्चशुल्कं कार्यान्वितुं शक्नोति। यद्यपि फ्रान्सः अन्ये च देशाः तथाकथितस्य "चीनस्य विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनम्" इति नाम्ना यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणानाम् करपरिपाटानां च समर्थनं कुर्वन्ति तथापि वस्तुतः यूरोपीयसङ्घस्य (फ्रांस् इत्यादिषु च) करस्य वकालतस्य उपायाः चीनदेशः यथार्थतया विश्वव्यापारसंस्थायाः सिद्धान्तानां विरुद्धः अस्ति . अस्य करस्तरः विश्वव्यापारसंस्थायाः अनुशंसानाम् अपेक्षया बहु अधिकः आसीत्, अन्वेषणस्य आरम्भस्य कारणानि च दुर्बलाः आसन् । एतावता विद्युत्वाहनानां कृते चीनदेशस्य अनुदानस्य सटीकपरिभाषा यूरोपीयसङ्घस्य अन्वेषणे पूर्णतया न प्रकाशिता । विश्वव्यापारसंस्थायाः अपि उचितसहायतायाः विरोधः नास्ति । अस्य अर्थः अस्ति यत् चीनदेशे तस्य उच्चशुल्कस्य पृष्ठतः तथाकथितस्य "अनुचितसहायतायाः" आधारः पर्याप्तः नास्ति ।

अतः बहुपक्षीयतायाः अपेक्षया तस्य एकपक्षीयतायाः आधारेण परिभाषिताः "अनुचिताः अनुदानाः" तथा च "उच्चशुल्काः" ये तस्य परिणामेण कार्यान्विताः भवितुम् अर्हन्ति, ते मूलतः अपर्याप्तवैधतायुक्ताः संरक्षणवादीः उपायाः सन्ति तथा च अनुचितरीत्या अन्तर्राष्ट्रीय-आर्थिक-प्रतियोगितायाः निवारणस्य प्रयासेषु हस्तक्षेपं कुर्वन्ति चीनीयपदार्थानाम् प्रतिस्पर्धात्मकलाभान् उद्योगविकासलाभान् च, यत् स्वस्य उद्योगस्य औद्योगिकलाभानां अपि निर्वाहार्थं गृहीतः राजनैतिकनिर्णयः अस्ति

चीनीयविद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घेन कृताः उपायाः "न्यायस्य समर्थनं" तथा निष्पक्षं अन्तर्राष्ट्रीयप्रतिस्पर्धायाः पुनर्स्थापनं इव प्रतीयन्ते, परन्तु वस्तुतः ते विश्वव्यापारसंस्थायाः नियमानाम् दुरुपयोगः सन्ति तथा च न्यूनप्रतिस्पर्धात्मकलाभयुक्तानां यूरोपीयस्थानीयकारकम्पनीनां रक्षणं कर्तुं उद्दिष्टाः सन्ति, यद्यपि प्रभावः अस्य स्यात् न आदर्शः। मर्सिडीज-बेन्ज-राष्ट्रपतिः ओला-केलेनियस्-इत्यनेन हाले बर्लिन-वैश्विक-मञ्चे स्पष्टं कृतम् यत् यूरोपीयसङ्घस्य संरक्षणवादी-उपायैः जर्मन-कार-कम्पनीभ्यः प्रतिस्पर्धा-लाभः न भविष्यति |.

यतः यूरोपीयसङ्घस्य निर्णयः राजनैतिकप्रयोजनाधारितः अस्ति, चीनदेशस्य प्रति तस्य विद्युत्वाहननीतिः वस्तुतः तस्य भूराजनैतिकप्रतिस्पर्धायाः, चीनदेशेन सह सम्मुखीकरणस्य अपि भागः अस्तिविकासप्रवृत्तेः आधारेण चीन-यूरोपयोः मध्ये उत्पादेषु, विभागेषु अपि च सम्पूर्णे निर्माण-उद्योगे स्पर्धा अधिकाधिकं तीव्रं स्पष्टं च भवति विद्युत्वाहनक्षेत्रे स्वस्य कार्याणां माध्यमेन यूरोपीयसङ्घः सर्वेषां चीनीय-उत्पादानाम् निबन्धन-प्रतिरूपस्य पूर्वावलोकनं कुर्वन् अस्ति स्पर्धाक्षेत्रे किञ्चित्पर्यन्तं तस्य प्रबलः प्रदर्शनप्रभावः भवति ।भविष्ये यूरोपीयसङ्घः चीनदेशस्य प्रतिस्पर्धात्मकेषु उत्पादेषु यथा चीनीयविद्युत्वाहनेषु अपि तथैव उपायान् आरोपयित्वा यूरोपीयसङ्घस्य चिन्तानां सम्बोधनं कर्तुं शक्नोति एतेन यूरोपीयसङ्घः परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च विधायीप्रक्रियाणां माध्यमेन एतादृशानां अन्वेषणानाम् जटिलतां न्यूनीकर्तुं शक्नोति। अतः भविष्ये यूरोपीयसङ्घः चीनीयपदार्थानाम् विरुद्धं प्रतिकारस्य, डम्पिंगविरोधस्य वा मानवअधिकारस्य, पर्यावरणसंरक्षणस्य, सुरक्षायाः, मानकानां च भेदानाम् आधारेण वा बहूनां संरक्षणवादीनां भेदभावपूर्णानां च उपायानां स्वीकरणाय अधिकसुलभनियमान् स्वीकुर्वितुं शक्नोति।

चीनविरुद्धं संरक्षणवादीनां उपायानां अधिकवारं किन्तु अधिकसुलभकार्यन्वयनस्य अन्तिमलक्ष्यं यूरोपीयसङ्घस्य उत्पादस्य, प्रौद्योगिकी-आर्थिकलाभानां रक्षणं, वैश्विकमूल्यशृङ्खलायां उच्चस्तरीयं स्थितिं निर्वाहयितुम्, वैश्विक-आर्थिक-व्यवस्थायां स्वस्य भूमिकां निर्वाहयितुं च अस्ति स्वस्य प्रबलस्थानं निर्वाहयति, तस्मात् सम्पूर्णं पाश्चात्यनियमाधारितं उदार-अन्तर्राष्ट्रीय-व्यवस्थां विश्वे पश्चिमस्य मूलस्थानं च निर्वाहयति । चीन-यूरोपयोः विद्युत्वाहनविवादस्य पृष्ठतः एषः एव सारः यद्यपि एतत् यूरोपीयसङ्घस्य प्रत्यक्षतमं उद्देश्यं न भवति तथापि एतत् कारणसम्बन्धं सूचयति ।

किं कर्तव्यम् ?

प्रथमं, यूरोपीयसङ्घस्य अन्तिममध्यस्थतासङ्कुलस्य कार्यान्वयनात् पूर्वं चीनदेशस्य यूरोपीयसङ्घस्य च अद्यापि एकमासः वार्तालापः कर्तव्यः अस्ति ।किञ्चित्पर्यन्तं यूरोपीयसङ्घस्य परिषदः मतदानस्य परिणामः यूरोपीयसङ्घस्य चीनस्य च निरन्तरवार्तायां चीनस्य उपरि दबावं स्थापयितुं साधनं जातम् तथापि चीनदेशः अस्मिन् परिणामे बाध्यः न भवेत्, अपितु तस्य कृते कारकरूपेण परिणतः भवेत् यूरोपीयसङ्घस्य अन्तः सक्रियसमन्वयं निरन्तरं कृतवान्।

स्पष्टतया चीनदेशः तथाकथितमतदानपरिणामान् न स्वीकुर्यात्, यतोहि प्रक्रियागतदृष्ट्या एषः यूरोपीयसङ्घस्य अन्तः आन्तरिकः विषयः अस्ति, न तु चीन-यूरोपीयसङ्घस्य सम्बन्धस्य विषयः चीनदेशः केवलं तेषां कृतेषु निर्णयेषु सारभूतप्रतिक्रियाः एव करिष्यति यूरोपीय आयोगः । अन्येषु शब्देषु, वर्तमानस्य यूरोपीयसङ्घस्य परिषदः निर्णयस्य प्रतिक्रियारूपेण चीनदेशस्य केवलं न्यूनतीव्रतायुक्तं प्रतिक्रियां दातुं आवश्यकं यथा स्थितिस्य समुचितव्यञ्जनं, एकमासस्य अन्तः वार्तायां निरन्तरतायां केन्द्रीकरणं, वार्तायां भग्नतां प्राप्तुं परं प्रतिक्रिया च।

परन्तु चीन-यूरोपीयसङ्घयोः मध्ये वार्तायां न केवलं विद्युत्वाहनेषु केन्द्रीभूता भवितुमर्हति, अपितु सम्पूर्णस्य प्रतिस्पर्धाक्षेत्रस्य नियमाः वार्तायां अन्यतमं केन्द्रबिन्दुः भवेयुः |. सैद्धान्तिकरूपेण चीनदेशस्य विरुद्धं यूरोपीयसङ्घस्य आरोपानाम् केन्द्रबिन्दुः चीनदेशस्य तथाकथितानां "नियमानाम्" उल्लङ्घनं तथाकथितानां विश्वव्यापारसंस्थायाः नियमानाम् असफलतायाः क्रोधः च अस्ति अस्य आधारेण चीनदेशः चीन-यूरोपयोः मध्ये व्यापारनियमानां पुनर्निर्माणस्य विषये वार्तालापं कर्तुं शक्नोति तथा च उभयपक्षेभ्यः स्वीकार्यं प्रतिस्पर्धानियमान् अन्वेष्टुं शक्नोति एतेन भविष्ये बहूनां सम्भाव्यप्रतिस्पर्धात्मकक्षेत्रेषु द्वन्द्वस्य समाधानस्य आधारः स्थापितः भविष्यति

द्वितीयं, यदि यूरोपीयसङ्घः नवम्बर् ४ दिनाङ्कात् पूर्वं अन्तिमनिर्णयं सम्पन्नं करोति, उच्चशुल्कं च आरोपयितुं आरभते तर्हि चीनदेशः चीनीयविपण्यस्य उद्यमानाञ्च हितस्य रक्षणार्थं परस्परं प्रतिकारं कर्तुं अर्हति, तथा च यूरोपीयसङ्घेन मनमानारूपेण किमपि प्रतिक्रियां विना दमनं कर्तुं न शक्यते।यद्यपि व्यापारयुद्धं समस्यायाः समाधानस्य मौलिकः उपायः नास्ति तथापि अल्पकालीनरूपेण यूरोपीयसङ्घं सावधानीपूर्वकं करिष्यति तथा च सम्भाव्यं बृहत्तरपरिमाणं च व्यापारयुद्धं निरन्तरं प्रेरयितुं तस्य इच्छां न्यूनीकरिष्यति। एषः एव "युद्धेन सह युद्धस्य समाप्तिः" इति अनिवार्यः मार्गः ।

स्पष्टतया चीनदेशः अल्पकालीनरूपेण यूरोपीय-उत्पादानाम् विरुद्धं अत्यन्तं सटीकं प्रतिकार-उपायान् कर्तुं न शक्नोति उदाहरणार्थं, परिषद्-मतदानस्य पक्षे फ्रान्स-देशः विरुद्धं मतदानं कृतवान् इति विचार्य, चीन-देशः जर्मन-उत्पादानाम् स्थाने फ्रांस-देशस्य उत्पादानाम् लक्ष्यं करिष्यति तथा च यदि सटीकताप्रहाराः सम्भवन्ति चेदपि ते सर्वदा तत् कर्तुं न शक्नुवन्ति, यतोहि ये देशाः विरुद्धं मतदानं कुर्वन्ति ते अपि चीनीयप्रतिकारस्य भयेन प्रेरिताः भवेयुः, न तु अस्माकं देशस्य तस्य प्रति मैत्रीपूर्णदृष्टिकोणस्य आधारेण, यद्यपि ते अपि प्रतियोगिताविषयेषु निवारणार्थं संरक्षणवादस्य विरोधं कुर्वन्ति। संक्षेपेण, यूरोपीयसङ्घस्य मालवस्तूनाम् उद्योगानां च आक्रमणाय गतिशीलसमायोजनस्य आवश्यकता वर्तते तथा च स्थितिः लाभं ग्रहीतुं, तथा च यूरोपीयसङ्घस्य विभिन्नानां उद्योगानां प्रतिक्रियाणां आधारेण समुचितप्रतिक्रियायाः आवश्यकता वर्तते तथा च प्रत्येकस्य सदस्यराज्यस्य विपण्यस्य आवश्यकता वर्तते।

तृतीयम्, उद्यमानाम् प्रतिक्रियायै विविधसाधनं स्वीकुर्वितुं आवश्यकता वर्तते। अस्मिन् अन्तर्भवति: यूरोपीयसङ्घं प्रति आह्वानं निरन्तरं कर्तुं तथा च सम्भाव्यसमझं प्राप्तुं यदि न्यूनतममूल्यं नास्ति तर्हि निर्यातमूल्यानि न्यूनीकृत्य उच्चशुल्केन उत्पद्यमानस्य मूल्यलाभस्य क्षतिपूर्तिः, यूरोपे विपण्यभागस्य निर्वाहं विस्तारं च निरन्तरं कर्तुं पक्षयोः वाहनस्य उपभोगक्षमता तृतीयपक्षस्य बाजारस्य माध्यमेन यूरोपीयसङ्घस्य शुल्कं परिहरति तथा च यूरोपीयसङ्घस्य शुल्कं परिहरितुं तथा च यूरोपीयसङ्घस्य उच्चैः सह सहकार्यं कर्तुं प्रत्यक्षतया यूरोपे निवेशं कुर्वन्ति; -गुणवत्तायुक्तानि वाहनानि वाहनानां संयुक्तं उत्पादनं विक्रयं च कार्यान्वितुं उद्यमानाम् मध्ये संयुक्तं संचालनं सहकार्यं च;तथा च अन्ततः चीनीयवाहनकम्पनीनां यूरोपदेशं प्रति निर्यातस्य साकारीकरणाय पूर्वीययूरोपे अन्यस्थानेषु च भागानां निर्यातं कर्तुं वाहनसंयोजनं च कर्तुं आवश्यकम् अस्ति।

चीनदेशस्य बहवः कम्पनयः बहुवर्षेभ्यः विदेशं गच्छन्ति, परन्तु अद्यापि तेषां सम्मुखीभवति बहवः विघ्नाः ।पूर्वं मुख्यतया क्षेत्रीयअस्थिरता इत्यादिभिः जोखिमैः अस्य परीक्षणं भवति स्म, परन्तु अधुना भूराजनैतिकप्रतिस्पर्धायाः कारणेन आनयितानां आव्हानानां साक्षात् सम्मुखीभवतिभविष्ये चीनीयविदेशीयकम्पनीभिः न केवलं स्वस्य उत्पादानाम् गुणवत्तायां निरन्तरं सुधारः करणीयः, स्वस्य प्रतिस्पर्धात्मकलाभानां वर्धनं च करणीयम्, अपितु चीनीयकम्पनीनां संयुक्तरूपेण प्रचारं कृत्वा मानवअधिकारस्य, पर्यावरणसंरक्षणस्य, सम्पूर्णे ईएसजीक्षेत्रे च शासनस्तरस्य महत्त्वं दातव्यम् वैश्विकबहुराष्ट्रीयकम्पनीनां कृते नेतारः, मानदण्डाः च भवितुम्। यावत् एतत् सिद्धं भवति तावत् यूरोपीयपक्षः अन्ये देशाः वा यत्किमपि रक्षणवादी उपायं कुर्वन्ति तथापि ते अस्माकं कम्पनीनां विपण्यस्य च महत् हानिं न करिष्यन्ति |. अतः स्वयमेव भवितुं स्वमार्गं अनुसरणं च अन्तर्राष्ट्रीयकरणस्य वैश्वीकरणस्य च एकमात्रः सम्यक् मार्गः अस्ति।