समाचारं

एनआईओ इत्यनेन घोषितं यत् वैश्वीकरणस्य प्रक्रियां त्वरयितुं मध्यपूर्व-उत्तर-आफ्रिका-विपण्येषु व्यापारं प्रारभ्यते

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news ५ अक्टोबर् दिनाङ्के एनआईओ इत्यनेन वेइबो इत्यत्र घोषितं यत् एनआईओ इत्यनेन कम्पनीयाः सामरिकनिवेशकेन cyvn इत्यनेन सह रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम् अस्ति तथा च संयुक्त अरब अमीरातस्य अबुधाबीनगरे उन्नतप्रौद्योगिकी अनुसंधानविकासकेन्द्रं स्थापितं भविष्यति इति घोषितम् jointly develop स्थानीयबाजारं लक्षितं सर्वथा नवीनं प्रतिरूपम्। तस्मिन् एव काले एनआईओ इत्यनेन घोषितं यत् सः मध्यपूर्वे उत्तराफ्रिकायां च आधिकारिकतया व्यापारं प्रारभते एतत् व्यावसायिकसञ्चालनं एनआईओ मध्यपूर्वं उत्तराफ्रिकाकम्पनी च इति माध्यमेन भविष्यति, यत् एनआईओ तथा सीवाईवीएन इत्यनेन संयुक्तरूपेण स्थापितं।

एनआईओ मध्यपूर्वस्य उत्तराफ्रिकादेशस्य च प्रथमं विपण्यं यूएई-देशः भविष्यति । उत्पादेषु, सेवासु, समुदायेषु च केन्द्रीकृत्य एनआईओ अस्मिन् वर्षे चतुर्थे त्रैमासिके यूएई-देशे स्वस्य सम्पूर्णं प्रणालीं प्रारभ्यते ।

cyvn इत्यस्य अध्यक्षः jassem mohamed obaid bu ataba alzaabi इत्यनेन उक्तं यत्, "स्मार्ट इलेक्ट्रिक वाहनबाजारस्य नेतृत्वे nio इत्यस्य समर्थनं कृत्वा वयं प्रसन्नाः स्मः। पक्षद्वयं रणनीतिकसहकार्यं सुदृढं करिष्यति, स्मार्टयात्राक्षेत्रे परिवर्तनं च संयुक्तरूपेण प्रवर्धयिष्यति।

एनआईओ-संस्थायाः संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् अवदत् यत्, "मध्यपूर्व-उत्तर-आफ्रिका-बाजारे स्मार्ट-विद्युत्-वाहनानां विकास-संभावनानां विषये वयं आशावादीः स्मः । एनआईओ-संस्थायाः महत्त्वपूर्ण-रणनीतिक-निवेशकस्य भागीदारस्य च रूपेण सीवाईवीएन-संस्थायाः समृद्धाः स्थानीय-संसाधनाः सन्ति,... एनआईओ-सहायतां करिष्यति क्षेत्रे व्यापारः निरन्तरं वर्धमानः अस्ति एनआईओ-सीवाईवीएन-योः मध्ये सहकार्यं कम्पनीयाः वैश्वीकरणं प्रौद्योगिकी-नवाचार-रणनीतिं च अधिकं प्रवर्धयिष्यति, एनआईओ-वैश्वीकरण-प्रक्रियायाः त्वरिततां करिष्यति, मध्यपूर्वे उपयोक्तृभ्यः अभिनव-स्मार्ट-विद्युत्-वाहन-प्रौद्योगिकीम् अनुभवं च आनयिष्यति | उत्तराफ्रिका च” इति ।

२०२१ तमे वर्षात् वेइलाई ५ यूरोपीयदेशानां विपण्यां प्रविष्टवान् । २०२४ तमस्य वर्षस्य सितम्बरमासस्य अन्ते यावत् el8 (चीनीबाजारस्य कृते es8), et7, el7 (चीनीबाजारस्य कृते es7), et5, et5t, el6 (चीनीबाजारस्य कृते es6) च समाविष्टाः 6 सामूहिकरूपेण उत्पादिताः मॉडलाः... यूरोपीयबाजारः ५६ परिनियोजितवान् अस्ति एतेन ८ बैटरी-अदला-बदली-स्थानकानि निर्मिताः, ६००,००० तः अधिकानि तृतीय-पक्ष-चार्जिंग-ढेराणि च अभिगता, ८ एनआईओ-केन्द्राणि, १० एनआईओ-स्थानानि, ४५ एनआईओ-सेवाकेन्द्राणि च निर्मिताः