2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अक्टोबर्-मासस्य ५ दिनाङ्के ज्ञापितं यत् अवकाश-यात्रा-ऋतौ चार्जिंग्-कृते नूतनानां ऊर्जा-वाहनानां अनन्त-पङ्क्तयः सन्ति ।
उच्चगतिसेवाक्षेत्रेषु नवीन ऊर्जावाहनचार्जिंगसुविधानां अभावं न्यूनीकर्तुं जियांगसुनगरस्य बहवः विभागाः मोबाईलचार्जिंगरोबोट् योजयित्वा चलचार्जिंगवाहनानि संयोजयितुं इत्यादीनि उपायानि स्वीकृतवन्तः येन नूतनाः ऊर्जावाहनस्वामिनः अवकाशदिनेषु यात्रां कुर्वन्ति इति सुनिश्चितं भवति
जियाङ्गसु इत्यनेन सिन्याङ्ग-द्रुतमार्गस्य याङ्गझौ-खण्डस्य चेन्जी-सेवाक्षेत्रे अनेकाः मोबाईल्-चार्जिंग-वाहनानि संयोजिताः, तथा च आपत्कालीन-उद्धार-विद्युत्-आदि-विभागैः सह सहकार्यं कृत्वा मार्ग-उद्धार-मोबाइल-चार्जिंग-रोबोट्-इत्येतत् योजितम् अस्ति
अस्य यन्त्रस्य भण्डारणक्षमता १५० किलोवाट् घण्टाः अस्ति, ४०० किलोमीटर् यावत् व्याप्तेः कृते केवलं ५० निमेषेषु चार्जं कर्तुं शक्यते ।
कारस्वामिनः अवदन् यत् विद्युत्कारेन यात्रायां सर्वाधिकं चिन्ता चार्जिंगपङ्क्तिसमस्या एव भवति, परन्तु अधुना अधिकाधिकाः चार्जिंग-राशिः, तथैव चल-शक्ति-वाहनानि, चार्जिंग-रोबोट् च अस्मान् एतस्याः समस्यायाः समाधानं कर्तुं साहाय्यं कृतवन्तः |.
तदतिरिक्तं सेवाक्षेत्रं पार्किङ्गमार्गाणां अनुकूलनं अपि करिष्यति तथा च व्यवस्थितरूपेण वाहनानां पार्किङ्गं कर्तुं शुल्कं च मार्गदर्शनं कर्तुं समर्पितानां कर्मचारिणां व्यवस्थां करिष्यति।
तस्मिन् एव काले नूतनानां ऊर्जावाहनानां चार्जिंगार्थं विपरीतपक्षं प्रति मार्गदर्शनार्थं द्विपक्षीयः कलवर्टः उद्घाटितः भविष्यति, येन कठिनचार्जिंग्-समस्यायाः महती निवारणं भवति