समाचारं

चीनदेशस्य विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घः निर्णयं करोति यत् चीनदेशः कथं प्रतिक्रियां दास्यति?

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः यूरोपीयसङ्घः चीनदेशस्य विद्युत्वाहनेषु प्रतिकारशुल्कं आरोपयितुं मतदानं कृतवान्।

गतवर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन चीन-देशात् आयातानां विद्युत्-वाहनानां प्रतिकार-अनुसन्धानं प्रारब्धम् एकवर्षेण अनन्तरं यूरोपीय-सङ्घः अद्यापि चीन-निर्मित-विद्युत्-वाहनानां विरुद्धं कार्यवाही कुर्वन् अस्ति

प्रथमं चीनदेशे निर्मितविद्युत्वाहनेषु संकल्पस्य प्रभावं पश्यामः ।

यात्रीकारानाम् कृते यूरोपीयसङ्घस्य सामान्यशुल्कदरः १०% अस्ति, यूरोपीयसङ्घं प्रति निर्यातितानां चीनीयविद्युत्वाहनानां ७.८% तः ३५.३% पर्यन्तं अतिरिक्तप्रतिकारशुल्कं भविष्यति

विशेषतः, टेस्ला ७.८% अतिरिक्तकरस्य अधीनः आसीत्, कुलम् १७.८% byd १७% अतिरिक्तकरस्य अधीनः आसीत्, कुलम् २७%;

२०२३ तमे वर्षे १३ यूरोपीयदेशेषु चीनीयवाहननिर्मातृणां कारविक्रयः

२०२३ तमे वर्षे चीनीयकारकम्पनीनां निर्यातदत्तांशतः न्याय्यं चेत् कारकम्पनयः यावन्तः निर्यातयन्ति तावन्तः करः अधिकः कठोरः भविष्यति ।

औद्योगिकशृङ्खलायाः लाभात् लाभं प्राप्य चीनदेशे निर्मितानाम् विद्युत्वाहनानां यूरोपीयसङ्घस्य तुलने प्रबलः मूल्यलाभः अस्ति, येन यूरोपीयसङ्घः संकटस्य भावः अनुभवति

अतिरिक्तशुल्कस्य आरोपणस्य अनन्तरं चीनदेशे निर्मितानाम् विद्युत्वाहनानां प्रतिस्पर्धा महतीं दुर्बलतां प्राप्स्यति।

एतत् एव यूरोपीयसङ्घस्य करवृद्धेः उद्देश्यम् अस्ति ।

यूरोपीयसङ्घस्य नग्नव्यापारसंरक्षणवादस्य सम्मुखे चीनेन कथं प्रतिक्रिया कर्तव्या?

वस्तुतः चीनदेशः गतवर्षात् आरभ्य वार्तालापं याचते यदा यूरोपीयसङ्घः करवृद्धेः योजनां कुर्वन् आसीत् ।

जूनमासस्य १२ दिनाङ्के यूरोपीयआयोगेन चीनदेशात् आयातानां बैटरीविद्युत्वाहनानां उपरि अस्थायीशुल्कस्य स्तरः प्रकटितः ।

byd, geely, saic इत्येतयोः करदराणि क्रमशः १७.४%, २०%, ३८.१% च सन्ति ।

संकल्पेन स्वीकृतः करदरः अस्थायीशुल्कस्तरात् न्यूनः भवितुमर्हति।

यद्यपि वार्तायां संकल्पस्य पारितत्वं निवारयितुं असफलाः अभवन् तथापि तेन शुल्कस्तरस्य अपि समुचितरूपेण न्यूनीकरणं कृतम् ।

भविष्ये वार्तालापः आवश्यकः विकल्पः एव तिष्ठति।

ब्यूरो इत्यनेन अवलोकितं यत् यूरोपीय-आयोगेन एकस्मिन् वक्तव्ये उक्तं यत् यूरोपीयसङ्घः चीनं च वैकल्पिकसमाधानानाम् अन्वेषणार्थं कठिनं कार्यं कुर्वन्तौ स्तः ये विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपाः सन्ति, आयोगस्य अन्वेषणेन चिह्नितानां हानिकारकसहायतानां पर्याप्तरूपेण सम्बोधनं कर्तुं शक्नुवन्ति, तथा च निरीक्षणं कर्तुं कार्यान्वयनीयं च कर्तुं शक्नुवन्ति।

यूरोपीयसङ्घस्य वार्तायां द्वारं अद्यापि चीनदेशस्य कृते उद्घाटितम् इति द्रष्टुं शक्यते ।

नियमानाम् अनुसारं यदि भवान् शुल्कवृद्धिविधेयकं वीटो कर्तुम् इच्छति तर्हि यूरोपीयसङ्घस्य २७ सदस्यराज्येषु १५ तस्य विरुद्धं मतदानं कर्तुं आवश्यकं भवति तथा च यूरोपीयसङ्घस्य कुलजनसंख्यायाः न्यूनातिन्यूनं ६५% प्रतिनिधित्वं कर्तुं आवश्यकम् अस्ति परन्तु यदि हाँ मतदानं योग्यबहुमतस्य समर्थनं न प्राप्नोति तर्हि यावत् न मतदानं आवश्यकतां न पूरयति तावत् शुल्कपरिहाराः अद्यापि कार्यान्वितुं शक्यन्ते

अस्मात् कठोरविनियमात् द्रष्टुं शक्यते यत् एकदा शुल्कं आरोपयितुं विधेयकं यूरोपीयसङ्घस्य मतदानप्रक्रियायां प्रविशति तदा तस्य वीटोकरणं प्रायः असम्भवम्।

मतदानात् पूर्वं जर्मनीदेशः प्रबलविपक्षस्य नेतृत्वं कृतवान् इति न साहाय्यं कृतवान् ।

तथापि मतदानस्य परिणामाः चिन्तनीयाः सन्ति- १.

१० देशाः पक्षे सन्ति : फ्रान्स, इटली, नेदरलैण्ड्, पोलैण्ड्, डेन्मार्क, आयर्लैण्ड्, बुल्गारिया, एस्टोनिया, लिथुआनिया, लाट्विया च । (यूरोपीयसङ्घस्य जनसंख्यायाः ४५.९९%)

१२ देशाः परहेजं कृतवन्तः : बेल्जियम, चेकगणराज्य, ग्रीस, स्पेन, क्रोएशिया, साइप्रस्, लक्जम्बर्ग्, आस्ट्रिया, पुर्तगाल, रोमानिया, स्वीडेन्, फिन्लैण्ड् च । (यूरोपीयसङ्घस्य जनसंख्यायाः ३१.३६%)

पञ्च देशाः तस्य विरोधं कृतवन्तः : जर्मनी, हङ्गरी, माल्टा, स्लोवेनिया, स्लोवाकिया च । (यूरोपीयसङ्घस्य जनसंख्यायाः २२.६५%)

यूरोपीयसङ्घस्य शुल्कवृद्धौ यूरोपीयसङ्घस्य विभिन्नमतदानदेशानां जनसंख्यायाः अनुपातः

देशसङ्ख्या वा जनसंख्यायाः अनुपातः वा भवतु, हाँ मतदानं ५०% अधिकं न भवति ।

एतेन ज्ञायते यत् यूरोपीयसङ्घस्य अन्तः अपि महत् भेदाः सन्ति ।

यूरोपीयसङ्घः एकात्मकः नास्ति, चीनदेशस्य कृते वार्तालापस्य अपि स्थानं निर्मितवान् ।

यूरोपीयसङ्घस्य चीनीयकारकम्पनीनां स्थानीयकृतं उत्पादनं त्वरितम् अवश्यं कर्तव्यम्।

२०२३ तमे वर्षे "यूरोपीयसङ्घस्य प्रतिकारात्मकानुसन्धानस्य अन्तर्गतं चीनीयविद्युत्वाहनानि आशाजनकाः" इति लेखे झेङ्गजियाङ्ग् इत्यनेन सुझावः दत्तः यत् यदि चीनीयकारकम्पनयः यूरोपीयसङ्घेन अवरुद्धाः न भवितुं इच्छन्ति तर्हि एकः व्यवहार्यः रणनीतिः सक्रियरूपेण बाधाः पारं कृत्वा यूरोपीयसङ्घस्य प्रणाल्याः भागः भवितुम् अर्हति (पठितुं शीर्षकं नुदन्तु)

चीनदेशे निर्मितविद्युत्वाहनेषु यूरोपीयसङ्घस्य अतिरिक्तशुल्कं वस्तुतः चीनीयकारकम्पनीभ्यः यूरोपीयसङ्घस्य स्थानीयरूपेण कार्यं कर्तुं बाध्यं करोति तथा च विद्युत्वाहनउद्योगशृङ्खलायां सुधारं कर्तुं तेषां सहायतां करोति।

रोलमूल्यं रोलप्रौद्योगिक्याः इव उत्तमं नास्ति।

आँकडा दर्शयति यत् पूर्वीय-यूरोपे स्थानीयतया कार-संयोजनानन्तरं अपि चीन-देशस्य प्रमुखकम्पनीनां पारम्परिक-यूरोपीयसङ्घस्य वाहननिर्मातृणां अपेक्षया २५% व्ययलाभः भविष्यति

केचन जनाः पृच्छन्ति यत् यूरोपीयसङ्घस्य उच्चशुल्कं आरोपितस्य अनन्तरम् अपि अस्माकं मूल्यलाभः अस्ति इति सुनिश्चित्य वयं मूल्यानि निरन्तरं वर्धयितुं शक्नुमः वा इति।

सम्यक् उत्तरम् अस्ति यत् अन्धरूपेण मूल्यानां अनुसरणं न केवलं "लालसागरे" स्वं निमज्जयिष्यति, अपितु अन्तर्राष्ट्रीयस्तरस्य व्यापारघर्षणं अपि सहजतया प्रेरयिष्यति

मूल्ये ध्यानं न दत्त्वा प्रौद्योगिक्यां ध्यानं दत्त्वा स्वस्य “पारिस्थितिकी-आलम्बं” अन्वेष्टुं श्रेयस्करम् ।

तस्मिन् दिने मतदानात् पूर्वं हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् शिरसि कीलकं मारितवान् वर्तमानः यूरोपीयसङ्घस्य आर्थिकरणनीतिः "आर्थिकशीतयुद्धस्य" प्रतिनिधित्वं करोति ।

विशालपरिमाणेन, दीर्घशृङ्खलायुक्तेन, दृढचालकबलेन च सह वाहन-उद्योगः "सैन्य-रणनीतिज्ञानाम् अनिवार्य-युद्धक्षेत्रम्" अभवत् ।

औद्योगिक "युद्धम्" आरब्धम् अस्ति, तस्य परिहारस्य कोऽपि उपायः नास्ति ।