2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः : ५० तः अधिकेषु नगरेषु स्थानीय-अचल-सम्पत्-बाजार-अनुकूलन-नीतयः प्रवर्तन्ते, वाणिज्यिक-आवास-विक्रयः च अनेकेषु स्थानेषु वर्धितः अस्ति] चीन-वित्त-समाचारः, ५ अक्टोबर्-दिनाङ्कः, आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयात् ज्ञातवान् कि सितम्बरमासस्य अन्ते यावत् विभिन्नाः प्रदेशाः क्रमशः अचलसम्पत् अनुकूलननीतीः प्रवर्तयन्ति स्म विपणेन समायोजनपरिमाणानां सकारात्मकप्रतिक्रिया दत्ता। आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य आँकडानुसारं प्रचार-क्रियाकलापं कुर्वन्तः नगरानां सामान्य-प्रतिक्रियानुसारं राष्ट्रिय-दिवसस्य अवकाशात् आरभ्य प्रचार-कार्यक्रमे भागं गृह्णन्तः अधिकांश-परियोजनानां भ्रमणस्य संख्या ५०% अधिका अभवत् वर्षे वर्षे । यथा, अक्टोबर्-मासस्य प्रथमदिनात् ३ दिनाङ्कपर्यन्तं मध्याह्नसमये बीजिंगनगरे नूतनगृहदर्शनस्य संख्या गतवर्षस्य समानकालस्य तुलने ९२.५% वर्धिता, सदस्यतायाः मात्रा २ गुणा वर्धिता, द्वितीयहस्तगृहदर्शनस्य संख्या च वर्धिता गतवर्षस्य समानकालस्य तुलने १०४.१% । ग्वाङ्गझौ-नगरस्य केचन अचल-सम्पत्त्याः प्रतिदिनं १५० तः अधिकाः भ्रमणं प्राप्तवन्तः, सामान्यसमयस्य तुलने २००% वृद्धिः, हुनान-प्रान्तस्य प्रारम्भिक-आँकडानां अनुसारं, दृष्टानां नूतनानां गृहानाम् संख्यायां मासे मासे १०६% वृद्धिः, संख्या च दृश्यमानानां द्वितीयहस्तगृहाणां मासे मासे ८०% वृद्धिः अभवत् । चीनसूचकाङ्क-अकादमी (सिचुआन) इत्यस्य प्रारम्भिक-आँकडानां अनुसारं सिचुआन-प्रान्ते नमूना-सर्वक्षण-परियोजनानां भ्रमणस्य संख्या अवकाश-दिनात् पूर्वं तुलने औसतेन ७०% अधिका अभवत्, तथा च लेनदेन-रूपान्तरणस्य दरस्य तुलने औसतेन १४०% वृद्धिः अभवत् अवकाशात् पूर्वं तया सह। आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य प्रारम्भिक-आँकडानां अनुसारं ३० सितम्बरतः ४ अक्टोबरपर्यन्तं गुइझोउ-प्रान्ते कुलम् १३७,५०० वर्गमीटर् (१,१८७ यूनिट्) वाणिज्यिक-आवासं विक्रीतम्, यत् वर्षे वर्षे ४४.३%, तथा च लेनदेनस्य मूल्यं ७५४ मिलियन युआन् आसीत्, वर्षे वर्षे ५४.२% वृद्धिः अभवत्, हेइलोङ्गजियाङ्ग डाकिङ्ग्-नगरे १५६ यूनिट् विक्रीतम्, यत् वर्षे वर्षे २५४% वृद्धिः अभवत् राष्ट्रदिवसस्य प्रथमदिने शाण्डोङ्गप्रान्ते नूतनव्यापारिकआवासस्य ऑनलाइनहस्ताक्षरक्षेत्रं ९३,८०० वर्गमीटर् आसीत्, यत् वर्षे वर्षे ४६.८% वृद्धिः अभवत्