समाचारं

स्पन्दन शहर, haining yanziwan निबंध!अक्टूबर यात्रा नोट्स

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजाल ली जिंग/पाठ हैनिङ्ग्-नगरस्य उत्तरदिशि चाङ्गशान्-नदी समुद्रे प्रवहति;

अत्र वर्षसहस्राणि यावत् असंख्याकाः उपनद्यः, नहराः च वक्राः सन्ति, पोषयन्ति, साहसेन प्रवहन्ति च ।

हैनिङ्ग्-नगरं जियाक्सिङ्ग्-नगरस्य अधिकारक्षेत्रे स्थितं काउण्टी-स्तरीयं नगरं, झेजियांग्-प्रान्ते, शाङ्घाई, सुझोउ, हाङ्गझौ, निङ्गबो च इत्यादिभिः परितः अस्ति । अस्मिन् प्रदेशे २७.४ किलोमीटर् व्यासस्य भव्यनहरः अस्ति, यः मानवीयदृष्ट्या "नहरसंस्कृतेः" महत्त्वपूर्णः भागः अस्ति, हैनिङ्गः बहुवर्षेभ्यः सैदी-नगरस्य शीर्ष-१०० काउण्टी-सूचौ शीर्ष-२०-मध्ये अस्ति २०२४ तमे वर्षे अस्मिन् सूचौ शीर्ष २० मध्ये जियाङ्गसु, झेजिआङ्ग् इत्येतयोः काउण्टीषु, नगरेषु च कुलम् १३ आसनानि सन्ति ।

मनुष्यशरीरवत् ऊर्ध्वभागः स्निग्धः अधःभागः स्निग्धः चेत् नाडीः स्पष्टः बलवान् च भविष्यति । हैनिङ्ग-नगरे स्पष्टं नाडीं अनुभवितुं शक्यते इव दृश्यते- प्रबलं किन्तु न कोलाहलपूर्णं, गहनं किन्तु न अभिमानी ।

नदीपदयात्राः, मुक्तसमुदायाः च

हैनिङ्ग्-नगरस्य भौगोलिकं लाभप्रदं स्थानं वर्तते, यत् शाङ्घाई, सुझौ, हाङ्गझौ, निङ्गबो इत्यादिभिः नगरैः परितः अस्ति । भौगोलिकदृष्ट्या हैनिङ्गस्य न्यायक्षेत्रस्य आकारः क्षैतिज "t" अक्षरस्य इव अस्ति । क्षैतिज "t" इत्यस्य अधः "baili qiantang" इति दृश्यक्षेत्रं अस्ति यत्र समुद्रे प्रवेशं कुर्वती qiantang नदीं द्रष्टुं शक्यते । तेषु सर्वाधिकं प्रसिद्धं याङ्गुआन्-नगरं दीर्घकालीनम् अस्ति ।

याङ्गुआन्-नगरस्य प्रसिद्धतमः परिवारः चेन्-परिवारः अस्ति यत्र सम्राट् किआन्लोङ्गः स्वस्य षट्-दक्षिण-भ्रमणानां मध्ये चतुर्णां कृते स्थितवान् मण्डपाः षट् पुस्तकानि पञ्च मन्त्रिणः" प्रतिष्ठा। हैनिङ्ग्-नगरे जन्म प्राप्य चा लिआङ्गयोङ्ग् (पेन-नाम जिन् योङ्ग्) इत्यस्य प्रथमे उपन्यासे "पुस्तकं खड्गं च वैरभावः" इति कथा अस्य सम्बद्धानां ऐतिहासिक-अफवानां आधारेण अस्ति

दक्षिणे कियन्ताङ्गनदी उत्तरदिशि चाङ्गशाननदी च अस्ति । क्षैतिज "t" इत्यस्य उपरि चाङ्गशान् नदी अस्ति, या कियन्ताङ्ग नदीयाः सहस्रवर्षीय-इतिहासात् भिन्ना अस्ति । चाङ्गशाननद्याः परियोजनायाः प्रथमः चरणः १९७८ तमे वर्षे नवम्बर्-मासस्य १५ दिनाङ्के आरब्धः, तस्मिन् एव वर्षे डिसेम्बर्-मासस्य २८ दिनाङ्के सम्पन्नः । एककोटिघनमीटर्-अधिकं पृथिवीं खनितुं, चाङ्गशान-नद्याः मुख्यमार्गं खनितुं च ३,००,००० जनानां ४३ दिवसाः यावत् समयः अभवत् । जलप्रलय-आपदानां नियन्त्रणार्थं प्रयुक्ता एषा कृत्रिम-नदी जियाक्सिङ्ग्-नगरे समुद्रस्य प्रथमा जलनिकासी-मार्गः अभवत् ।

एतयोः पूर्णतया भिन्नमूलयोः जलयोः मध्ये सैण्डविच् कृत्वा, हैनिङ्ग्-नगरे प्रत्येकं द्वौ वा त्रयः वा किलोमीटर्-दूरे, भवन्तः एकां नदीं सम्मुखीकुर्वन्ति, यस्याः नाम नक्शा-एप्-मध्ये न चिह्नितम् अस्ति "हैनिङ्ग-नगरस्य स्थाननाम"-अनुसारं हैनिङ्ग्-नगरे २,४६९ बृहत्-लघु-नद्यः सन्ति । नद्यः विभक्ताः आवासीयक्षेत्राणि अधिकतया नदीपार्श्वे पन्थैः परितः सन्ति

"टी" इत्यस्य क्षैतिजस्य लम्बरेखायाः च च्छेदस्य समीपे हैनिङ्ग्-नगरे प्रसिद्धं चीनीयचर्मनगरम् अस्ति । द्वयोः नदीव्यवस्थायोः अनेकसहायिकासु द्वौ लघुप्रवेशमार्गं निर्मितवन्तौ - लेदर-नगरस्य ईशानदिशि न दूरं स्वालो-बे । यान्जिवान-स्लुइस्-नगरात् आरभ्य पूर्वदिशि प्रायः १० निमेषान् यावत् गत्वा उद्याने एन्क्सियाङ्ग-मण्डपस्य बहिः शतरंज-क्रीडां कुर्वन्तः जनाः द्वौ वा त्रीणि वा मेजाः सन्ति । इतः दक्षिणदिशि १० मिनिट् यावत् लुओटाङ्ग-नद्याः तटे स्थितं मेइयुआन्-सामुदायिक-प्लाजा-नगरं गच्छन्तु ।

तदनन्तरं पश्चिमदिशि लुओटाङ्ग-नद्याः मार्गं अनुसृत्य वामे कृष्णहरिद्रा-नदी, दक्षिणदिशि च हरित-वनस्पतिः अस्ति, प्रायः २० निमेषान् यावत् चलित्वा, यदा भवन्तः स्लूइस्-द्वारं दृष्ट्वा गायनं शृण्वन्ति of geese, भवन्तः आरम्भबिन्दुं प्रति आगच्छन्ति । अस्मिन् क्षणे वयं यान्जी-खातेः परितः पूर्णं वृत्तं कृतवन्तः ।

हैनिङ्गस्य बहवः समुदायाः मुक्ताः सन्ति, येन परितः वातावरणेन सह एकीकृत्य स्वलक्षणैः सह लघुपारिस्थितिकीवृत्तानि निर्मातुं सुलभं भवति यथा, यान्जी खातेन परितः समुदायः ज़िवेई उद्यानं विकीर्णं शान्तं च अस्ति, समीपस्थं शाजिङ्ग्कियाओ पश्चिममण्डलं तु भिन्नं दृश्यम् अस्ति

शाजिङ्गकियाओ पश्चिममण्डलं चर्मनगरस्य उत्तरदिशि स्थितम् अस्ति । सायं ६ वादने baixi cake shop इत्यस्य दशवर्गमीटर् अधिकः भण्डारः पूर्वमेव पूर्णः आसीत्, बहिः भोजनस्य वितरणं प्रतीक्षमाणाः टेकआउट् सवाराः आसन् । इयं दुकानं ताइझोउ, झेजियांग-प्रान्तस्य विशेषं जलपानं निर्मातुं प्रसिद्धम् अस्ति - एम्बेडेड् केकः एतत् विविधपूरणैः लपेटितेन श्वेततण्डुलकेकचर्मणा निर्मितम् अस्ति, परन्तु अन्येषु स्थानेषु दुर्लभम् अस्ति समुदाये प्रवेशानन्तरं १०० मीटर् तः न्यूनदूरे २० तः अधिकाः लघुभोजनागाराः सन्ति येषां भिन्नरुचिः यथा सिचुआन्-हुनान्-भोजनं, ईशान्य-भोजनं, वेन्झोउ-भोजनं च

"वयं बहुवर्षेभ्यः अत्र स्मः, चर्मनगरे बहवः जनाः कार्यं कुर्वन्ति। सर्वतः जनाः अत्र भाडेन गृह्णन्ति। अस्माकं भण्डारं प्रति बहुधा आगच्छन्ति जनाः सन्ति, तेषां (अन्यभण्डारस्य) अपि स्वकीयाः नियमितग्राहकाः सन्ति shop व्यस्तस्य प्रमुखस्य अधिकं किमपि वक्तुं समयः नासीत्, अतः सः अन्येषां ग्राहकानाम् अभिवादनाय मुखं कृतवान् । एषा न जानीतेव निर्मितः खाद्यवीथिः, यतः समुदायः वेष्टनैः न परिवेष्टितः, आर्थिकनाडीद्वारा चालितः लघुः किन्तु समृद्धः पारिस्थितिकी च स्वाभाविकतया निर्मीयते

(चर्मनगरस्य समीपे वेन्झौ सीफूड् नूडल्स् इत्यस्य ली जिंग् इत्यस्य छायाचित्रम्)

नदीयाः एकस्मिन् खण्डे स्थितौ समुदायौ जनान् इव अनुभूयते यत् ते इतिहाससमुद्रे किआन्टाङ्ग-नद्याः उतार-चढावयोः मध्ये एव यात्रां कृतवन्तः, ततः परिवर्त्य चञ्चल-चाङ्गशान-नद्याः प्रत्यागताः यथा स्पष्टश्रमविभागयुक्ताः नाडयः धमनयः च इतिहासः वर्तमानः च चक्रेण निरन्तरं प्रचलति ।

अन्तरनगरीयरेलमार्गाः, साझासाइकिलाः च

हैनिङ्ग्-नगरं झेजियाङ्ग-प्रान्तस्य जियाक्सिङ्ग्-नगरस्य अधिकारक्षेत्रे काउण्टी-स्तरीयं नगरम् अस्ति । काउण्टी-स्तरस्य तुलने काउण्टी-स्तरीयनगरेषु नगरीकरणस्य उच्चस्तरः भवति, नगरीयजनसंख्यायाः च तुल्यकालिकरूपेण अधिकः अनुपातः भवति, तथा च काउण्टी-स्तरीयनगरपालिकासरकारानाम् सामाजिकप्रबन्धनप्राधिकरणं साधारणकाउण्टीसरकारानाम् अपेक्षया अधिकम् अस्ति सम्प्रति झेजियांग-प्रान्ते २० काउण्टी-स्तरीयाः नगराणि सन्ति, यिवु, युएकिङ्ग् इत्यादीनि स्थानानि अधिकप्रसिद्धानि सन्ति । झेजियांग-प्रान्तस्य अतिरिक्तं देशस्य अन्येषु प्रान्तेषु अपि अनेके सुप्रसिद्धाः काउण्टी-स्तरीयाः नगराः सन्ति तेषु लोङ्गकोउ, डाली, उलान्होट्, झाङ्गजियागाङ्ग इत्यादयः, ये जनसामान्यं परिचिताः सन्ति, ते सर्वे काउण्टी-स्तरीयाः सन्ति नगराणि ।

हैनिङ्ग् "चर्मराजधानी" इति नाम्ना प्रसिद्धा अस्ति, देशस्य महत्त्वपूर्णं चर्मनिर्माणस्य आधारं वितरणकेन्द्रं च अस्ति । १९९४ तमे वर्षे हैनिङ्ग् चीनचर्मनगरस्य उद्घाटनात् आरभ्य एतत् राष्ट्रियचर्मउद्योगस्य केन्द्रं जातम् । यथा "चर्मवस्त्रं क्रेतुं हैनिङ्गं गच्छतु" इति उक्तिः बहुधा प्रसृता, हैनिङ्ग् चर्मफैशनस्य जन्मस्थानं अपि अस्ति, असंख्यसौन्दर्यप्रेमिभिः अन्विष्यते अद्यत्वे हैनिङ्ग् चीनचर्मनगरस्य व्यापारक्षेत्रं ३७ लक्षं वर्गमीटर् यावत् भवति, वार्षिकव्यवहारस्य परिमाणं च २० अरब युआन् अधिकं भवति, यत् घरेलुचर्मवस्त्रव्यवहारस्य बहुभागं विपण्यभागं धारयति

जियाक्सिङ्ग् नगरीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं २०२३ तमे वर्षे हैनिङ्ग्-नगरस्य सकलराष्ट्रीयउत्पादः १३१.८१६ अरब युआन् भविष्यति, यत् जियाक्सिङ्ग्-नगरस्य सकलराष्ट्रीयउत्पादस्य १८.७% भागं भवति, यत् जियाक्सिङ्ग्-नगरे प्रथमस्थाने अस्ति २०२३ तमे वर्षे चर्म-वस्त्र-उद्योगस्य सकलराष्ट्रीयउत्पादवृद्धिः हैनिङ्ग्-नगरस्य कुलजीडीपी-वृद्धेः २६.०८% भागं भविष्यति ।

haining leather city एकवारं स्थानान्तरणं करोति तथा च भवान् प्रत्यक्षतया hangzhou-नगरस्य केन्द्रं गन्तुं शक्नोति । चर्मनगरात् हाङ्गझौ उच्चगतिरेलस्थानकं यावत् सम्पूर्णयात्रायां प्रायः सार्धघण्टायाः समयः भवति, यस्मात् हाङ्गझौनगरस्य मेट्रोयात्रायां एकघण्टायाः समयः भवति हाङ्गझौ-हैनिङ्ग-अन्तर्नगरीयरेलमार्गः, यः हाङ्गझौ-हैनिङ्ग-प्रान्तस्य प्रथमा पीपीपी-रेल-पारगमन-परियोजना आसीत्, एषा रेलमार्गः हैनिङ्ग्-नगरात् गच्छति, मार्गे दशाधिक-स्थानकेषु स्थगयति, येन उच्चगति-रेलमार्गात् अधिकं लचीला भवति रेलः । कारमध्ये पङ्क्तिबद्धरूपेण चत्वारि मृदुपीठानि सन्ति, येन मेट्रोयानस्य अपेक्षया सवारीस्थानं बृहत्तरं, आरामदायकं च भवति । बीजिंग-डाक्सिङ्ग्-नगरस्य, कैपिटल-विमानस्थानकस्य च द्रुत-रेलयानानां इव अस्य स्टेशनस्य, रेलयानस्य च सुविधाः उन्नताः सन्ति ।

यान्जी-बेतः लेदर-नगरं यावत् सायकलयानेन गन्तुं केवलं प्रायः ५ निमेषाः एव भवन्ति । हाङ्गझौ-नगरस्य वीथिभ्यः बृहत्तमः अन्तरः अस्ति यत् हैनिङ्ग्-नगरे हेलो, मेइटुआन्, किङ्ग्जुए इत्यादीनि नीलवर्णानि, पीतानि, हरितवर्णानि च द्विचक्रिकाः नास्ति । तस्य स्थाने मार्गे प्रत्येकं त्रयः पञ्चशताः मीटर् यावत् प्रवेशस्थानेषु हैनिङ्ग् सार्वजनिकसाइकिलाः प्राप्यन्ते ।

हैनिङ्ग्-नगरे सार्वजनिकसाइकिलस्य अतिरिक्तनिक्षेपस्य वा कार्डस्य वा आवश्यकता नास्ति, तथा च wechat तथा ​​alipay इत्येतयोः उपयोगेन क्रेतुं शक्यते । अत्र सार्वजनिकसाइकिलयानव्यवस्था १२ वर्षाणि यावत् विकसिता अस्ति, अधुना उपयोक्तृसञ्चालितसुविधा प्रायः हेलो, मेइटुआन्, किङ्ग्जु इत्यादीनां पृष्ठतः प्रमुखानां अन्तर्जालकम्पनीनां उत्पादानाम् समाना एव अस्ति ११ लक्षजनसंख्यायुक्ते हैनिङ्ग्-नगरे २२,००० तः अधिकाः एतादृशाः साझीकृत-साइकिलाः उपयोगे स्थापिताः, येन हाङ्गझौ-नगरस्य समानः अनुपातः अस्ति, यस्य स्थायिजनसंख्या १२.५२ मिलियनं भवति, २५०,००० साझीकृत-द्विचक्रिकाः च सन्ति

नगरे द्वयोः वेगयोः सह भवन्तः प्रतिदिनं सहस्रशः माइलपर्यन्तं सुझोउ, हाङ्गझौ, शाङ्घाई इत्यादिषु परितः महानगरेषु गन्तुं गन्तुं च शक्नुवन्ति, अथवा भवन्तः कदापि, कुत्रापि, द्रुतं वा मन्दं वा, बहु योजनां व्यवस्थां च न कृत्वा आरामेन सवारीं कर्तुं शक्नुवन्ति . यथा स्निग्धा महाधमनी, केशिका च, ते यथा इच्छन्ति तथा आरामं कर्तुं शक्नुवन्ति ।

वस्त्रचर्म तथा प्राकृतिक गैस

"चर्मनगरम्" हैनिङ्ग्-नगरस्य स्थानीयजनानाम् मध्ये एकस्य मेट्रो-स्थानकस्य नाम अस्ति, तथा च एतत् एकं विशालं क्षेत्रीयं अवधारणा अपि अस्ति, नक्शे एप्लिकेशनं, हैनिङ्ग् चीन-चर्म-नगरम्, चर्म-फैशन-नगरं, थोक-केन्द्रं, कच्चामाल-बाजारं, ब्राण्ड्-फैशनं च केन्द्रादिकं प्रायः ०.८ वर्गकिलोमीटर् क्षेत्रं भवति, यत् १२० फुटबॉलक्षेत्राणां परिमाणस्य बराबरम् अस्ति । बहिः चर्मनगरस्य ई खण्डे गुआङ्गशुन्-मार्गस्य हैझोउ-पश्चिममार्गस्य च सङ्गमे विशालविज्ञापनपट्टिकायाः ​​उपरि भवनस्य नामपट्टिका अस्ति: "चीनचर्मनगरम्" इति

"हैनिंग् लेदर एण्ड् फर मार्केट रिसर्च रिपोर्ट्" दर्शयति यत् हैनिङ्ग् सिटी इत्यस्मिन् १,२०,००० तः अधिकाः कर्मचारीः सन्ति येषु १,४८६ चर्म उद्योगस्य उद्यमाः सन्ति वस्त्र-उद्योगस्य प्रतिनिधित्वं जूकुन्-नगरे करोति । "xucun, haining, zhejiang" इति "अश्वमुखस्कर्ट" इति कारणेन २०२३ तमस्य वर्षस्य अन्ते उष्णसन्धानसूचौ आसीत् ।

चर्मनिर्माणस्य रूक्षः क्रमः अस्ति यत् प्रथमं कच्चानि चर्मणि सिञ्चनार्थं, अशुद्धीनां निष्कासनार्थं च सज्जीकृतानि भवन्ति । ततः उच्चतापमात्रे केशान् निष्कासयितुं रासायनिककेशनिष्कासनकारकस्य उपयोगः भवति । तदनन्तरं कल्कं कृत्वा कल्कं कृत्वा पुनः शुद्धं भवति । तदनन्तरं चर्मस्य स्थायित्वं स्थिरतां च वर्धयितुं चर्मप्रक्रियाद्वारा कोलेजनस्य उत्प्रेरकत्वं भवति । चर्मस्य संरचनायाः अधिकं स्थिरीकरणाय पुनः चर्मणः क्रियते । ततः चर्मस्य विशिष्टवर्णं जलरोधकगुणं च प्राप्तुं रञ्जितं मेदः च भवति । रञ्जयित्वा च मेदः कृत्वा चर्म शोष्यते । अन्ते चर्मस्य इष्टरूपं भावः च प्राप्तुं सैण्डिंग्, इस्त्री इत्यादीनां परिष्करणप्रक्रियाणां उपयोगः भवति ।

वस्त्र-उद्योगे उत्पादन-प्रक्रिया चर्म-निर्माणस्य सदृशी अस्ति यतः सा जलस्य, विद्युत्-वाष्पस्य च व्यापक-उपयोगस्य उपरि अवलम्बते अस्मिन् क्रमे अनेकाः प्रमुखाः उपकरणाः, यथा केशनिष्कासनयन्त्राणि, चर्मकाराः, शुष्ककाः, स्प्रे-उपकरणाः, रञ्जन-मुद्रण-यन्त्राणि, ताप-निर्धारण-उपकरणाः, तथा च सम्पूर्णस्य कारखानस्य कृते वाष्पं प्रदातुं शक्नुवन्ति बॉयलराः, सर्वेषां मुख्य-ऊर्जा-स्रोतरूपेण प्राकृतिक-वायुः आवश्यकः भवति .

माङ्गपक्षे विशालः ऊर्जा-उपभोगः आपूर्तिपक्षे परिवर्तनं चालयति । २०२१ तमे वर्षे हैनिङ्ग् गुआङ्ग्याओ प्राकृतिकवायुवितरितऊर्जास्थानकक्रमाङ्कस्य २ इत्यस्य त्रयः गैस-बॉयलराः, यस्य ग्रे-दुर्ग-सदृशस्य भवनस्य बहिः भित्ति-उपरि आरोहणं कुर्वन्तः परिपथ-सदृशाः विशालाः हरित-पाइपाः सन्ति, ते "७२+२४" घण्टायाः पूर्ण-भार-तापनं सफलतया पारितवन्तः क्षमता मूल्याङ्कनम्। हैनिङ्ग्-नगरस्य प्रथमस्य स्वच्छ-ऊर्जा-विद्युत्-स्थानकस्य प्रथमचरणस्य परियोजना स्वीकृता अस्ति ।

२०२२ तमस्य वर्षस्य दिसम्बरमासे हैनिङ्ग्-नगरस्य "प्राकृतिकगैस-सपाट-सुधार-इक्विटी-पुनर्गठनस्य" हस्ताक्षर-समारोहः हैनिङ्ग्-नगरपालिका-सर्वकारे आयोजितः, यस्मिन् मुख्यतया हैनिङ्ग्-जिन्क्सिन्-प्राकृतिक-गैस-कम्पनी, लिमिटेड्, हैनिङ्ग्-जिनाओ-गैस्-कम्पनी-लिमिटेड्, हैनिङ्ग्-जिनाओ च सम्मिलिताः आसन् ऊर्जा विकास कं, लि. इदं इक्विटी पुनर्गठनं न केवलं प्रत्यक्षतया कम्पनीयाः प्राकृतिकगैससञ्चारव्ययस्य न्यूनीकरणं करोति, अपितु "एकं नगरं, एकं उद्यमम्" प्राकृतिकगैसप्रबन्धनप्रतिरूपस्य, हैनिङ्गस्य "एकगैसजालस्य" च पूर्णसाक्षात्कारं अपि चिह्नयति

(हैनिङ्ग ज़िनाओ कम्पनीयाः प्रथमतलस्य लॉबी इत्यस्य परिचयः, फोटो ली जिंग् इत्यस्य)

उद्योगस्य आपूर्ति-माङ्ग-अन्ताः न केवलं स्थानीय-अर्थव्यवस्थायाः पारम्परिक-लाभान् अधिकतमं कर्तुं शक्नुवन्ति, अपितु बृहत्तर-परिमाणे सम्बन्धित-उद्योगानाम् नवीकरणं विकासं च प्रवर्धयितुं शक्नुवन्ति चर्म-उत्पादनात् ऊर्जा-आपूर्तिपर्यन्तं चर्म-नगरे व्यापारपङ्क्तयः इस्पात-पाइप्-मध्ये ऊर्जा-उत्कर्षेण सह निकटतया सम्बद्धाः सन्ति । हैनिङ्गं परितः जलद्वयं इव केचन स्वाभाविकतया निर्मिताः, अन्ये तु विशालभूमिं उद्घाटयितुं तीव्रप्रयत्नस्य आवश्यकतां अनुभवन्ति ।