समाचारं

चीनीयविद्युत्कारानाम् अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घस्य प्रस्तावः अनुमोदितः, चीनदेशः यूरोपीयसङ्घः च अक्टोबर् ७ दिनाङ्के नूतनं वार्तायां दौरं करिष्यन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य सदस्यराज्येषु चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीय-आयोगस्य प्रस्तावस्य मतदानं कृत्वा अनुमोदनं कृतम् ।

संवाददाता ज्ञातवान् यत् यूरोपीयसङ्घस्य १० सदस्यराज्यानि पक्षे मतदानं कृतवन्तः, १२ यूरोपीयसङ्घस्य सदस्यराज्यानि मतदानं न कृतवन्तः, जर्मनी, हङ्गरी, माल्टा, स्लोवाकिया, स्लोवेनिया च विरुद्धं मतदानं कृतवन्तः।

मतदानात् पूर्वं रायटर्-पत्रिकायाः ​​"लीक्" कृतम् आसीत् यत् फ्रान्स्, इटली, पोलैण्ड्, ग्रीस च देशाः पक्षे मतदानं करिष्यन्ति इति ।

यूरोपीयसङ्घस्य नियमानुसारं प्रस्तावस्य एकस्मिन् समये स्थापनार्थं द्वे शर्तौ पूर्तव्याः - १५ सदस्यराज्येषु तस्य विरुद्धं मतदानं करणीयम्, तथा च विरोधिनां संख्या यूरोपीयसङ्घस्य कुलजनसंख्यायाः ६५% यावत् प्राप्तुं आवश्यकम् फ्रान्स्, इटली, पोलैण्ड्, ग्रीसदेशयोः संयुक्तजनसंख्या यूरोपीयसङ्घस्य कुलजनसंख्यायाः ३९% भागं प्राप्तवती अस्ति । अन्येषु शब्देषु अन्ये देशाः तस्य विरोधं कुर्वन्ति चेदपि संयुक्तजनसंख्या केवलं ६१% एव भविष्यति, यत् अद्यापि ६५% मानकरेखायाः अपेक्षया न्यूनम् अस्ति ।

एतस्य परिणामस्य सम्मुखे अस्य विषयस्य परिचिताः जनाः तानमहोदयाय अवदन् यत् -

बहुकालपूर्वं यदा वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपीयसङ्घस्य भ्रमणं कृतवान् तदा यूरोपीयसङ्घः स्वस्य राजनैतिकइच्छा, वार्तायां निरन्तरतायां इच्छां च प्रकटितवान् यूरोपीयसङ्घः अपि अवदत् यत् अन्तिमनिर्णयेन अपि चीनेन सह निरन्तरवार्तायां प्रभावः न भविष्यति। चीनदेशः परामर्शवृत्तिम् अङ्गीकुर्वति, यूरोपीयपक्षेण सह अर्धमार्गे मिलितुं आशास्ति, अनेके विषयाः च चर्चा कर्तुं शक्यन्ते । परन्तु यदि यूरोपीयपक्षस्य राजनैतिकइच्छा केवलं वचनेषु एव भवति, कार्येषु न प्रतिबिम्बिता तर्हि तस्य विषये वक्तुं कठिनं भविष्यति।

यूरोपीय-आयोगेन चीनस्य विद्युत्-वाहनानां प्रतिकार-अनुसन्धानं आरब्धस्य अनन्तरं चीन-वाणिज्यसङ्घः यन्त्राणां इलेक्ट्रॉनिक-उत्पादानाम् आयात-निर्यात-सङ्घः उद्योगस्य रक्षकस्य भूमिकां निर्वहति अस्ति यांत्रिक-इलेक्ट्रॉनिक-उत्पादानाम् आयात-निर्यात-वाणिज्यसङ्घस्य प्रभारी व्यक्तिः अपि बहुवारं यूरोपदेशं गत्वा प्रासंगिकसुनवायेषु भागं ग्रहीतुं, अनेकेषु यूरोपीयसङ्घस्य देशेषु सर्वकारैः उद्योग-व्यक्तिभिः च सह संवादं कृतवान् अस्ति

यांत्रिकविद्युत्पदार्थानाम् आयातनिर्यातव्यापारसङ्घस्य प्रभारी व्यक्तिः अवदत् यत्,यूरोपीयसङ्घस्य बहवः सदस्यराज्याः चीनदेशे अतिरिक्तशुल्कं आरोपयितुं पक्षे मतदानं कृतवन्तः इति कारणं चीनीयकम्पनीनां यूरोपे निवेशं कर्तुं "बाध्यं" कर्तुं एतस्य पद्धतेः उपयोगः

वस्तुतः यूरोपीयपक्षेण उक्तस्य तर्कात् यत् "अन्तिमनिर्णयः अपि चीनेन सह निरन्तरवार्तायां प्रभावं न करिष्यति" इति वयं यूरोपीयपक्षस्य चिन्तनं द्रष्टुं शक्नुमः - अयुक्तानि अन्वेषणं आरभ्य "शक्तिं" धारयितुं आशास्ति, परन्तु अस्ति also worried about मुखं हातुं चीनीयराजधानीप्रौद्योगिक्याः च परिचयस्य अवसरं हातुं च।

एतेषां अल्पविचारानाम् विषये ।चीनस्य मनोवृत्तिः अपि अतीव स्पष्टा अस्ति यदि सः करस्य समर्थनं करोति तर्हि तस्य निवेशस्य हानिः भविष्यति।

उद्योगेन स्पष्टं कृतम् अस्ति यत् -

शुल्कं वर्धयितुं निवेशं आकर्षयितुं च एकस्मिन् समये गन्तुं न शक्यते। निवेशं आकर्षयितुं मुक्तं निष्पक्षं च विपण्यवातावरणं सर्वाधिकं अनुकूलं कारकं भवति यूरोपीयसङ्घः चीनीय-उत्पादानाम् उपरि अतिरिक्तशुल्कं आरोपयितुं न शक्नोति, तथापि चीनीयकम्पनयः यूरोपे निवेशं कर्तुं सहकार्यं च करिष्यन्ति इति अपेक्षां करोति।

तान झू इत्यनेन पूर्वं उक्तं यत् यूरोपीयपक्षेण वार्तायां शुल्कनिवृत्तिः सर्वदा "सौदामिकी" इति रूपेण उपयुज्यते, परन्तु शुल्कस्य राशिः एव केन्द्रबिन्दुः नास्ति

यूरोपीयपक्षेण चीनीयकम्पनयः "अन्याय्यरूपेण अनुदानं प्राप्नुवन्ति" इति आधारेण अतिरिक्तशुल्कं आरोपितवान् यावत् शुल्कं स्थापितं तावत् अनुदानं गण्यते स्म शुल्कदरः कियत् अपि न्यूनः भवतु, यावत् अनुदानं मान्यतां प्राप्नोति तावत् यूरोपीयसङ्घः चीनीयकम्पनीनां दमनार्थं अन्येषां साधनानां उपयोगं कर्तुं शक्नोति ।

एतेषु साधनेषु "विदेशीयसहायताविनियमाः" अपि च केषाञ्चन नूतनानां साधनानां नियमानाञ्च निर्माणम् अपि अन्तर्भवति ।

अतः मतदानस्य परिणामं दृष्ट्वा चीनदेशः अपि स्वस्थानं स्पष्टं कृतवान् ।

यदि भवान् शुल्कस्य समर्थनं करोति तर्हि निवेशस्य हानिः भविष्यति।

भवन्तः जानन्ति, यूरोपीयकारानाम् विद्युत्करणपरिवर्तनं सुचारुतया न गच्छति।

अस्मिन् वर्षे यूरोपे नूतन ऊर्जावाहनविक्रयस्य वृद्धिः मन्दः अभवत् इति तथ्यानि दर्शयन्ति । यूरोपीयग्राहकाः विद्युत्वाहनानां चयनं कर्तुं अनिच्छन्ति इति एकं महत्त्वपूर्णं कारणं अस्ति यत् यूरोपीयकारकम्पनीभिः निर्मितानाम् विद्युत्वाहनानां प्रतिस्पर्धा स्पष्टतया पश्चात् अस्ति

यूरोपीयसङ्घः २०३५ तमे वर्षे ईंधनवाहनानां विक्रये प्रतिबन्धं कृतवान् ।विद्युत्करणं यूरोपीयकारकम्पनीभ्यः एषा दिशा चिन्वनीया ।

परन्तु यूरोपीयकारकम्पनयः विद्युत्करणस्य समस्याद्वयस्य सामनां कुर्वन्ति प्रथमं पारम्परिकइन्धनवाहनानां तुलने विद्युत्वाहनानां भागानां निर्माणार्थं आवश्यकः श्रमः पूर्वस्य अर्धभागः एव भवति अन्येषु शब्देषु विद्युत्करणं प्रति परिवर्तनेन रोजगारस्य समस्याः आगमिष्यन्ति।

द्वितीयं, यूरोपे वर्तमानकाले विद्युत्वाहनविपण्यसंवर्धनं आदर्शं नास्ति, यूरोपीयकारकम्पनीनां अनुसंधानविकासस्य, ईंधनवाहनानां उत्पादनस्य च महत् लाभः अस्ति एतेन यूरोपीयकारकम्पनयः किञ्चित् संकोचम्, संकोचम् च कृतवन्तः

फलतः यूरोपीयकारकम्पनयः ईंधनवाहनेषु विद्युत्वाहनेषु च द्वयनिवेशं कुर्वन्ति । परन्तु भवन्तः अवश्यं ज्ञातव्यं यत् विद्युत्वाहनानां संशोधनं विकासं च अतीव महत् व्ययः भवति ।

एतादृशेषु परिस्थितिषु यूरोपीयकारकम्पनीनां रक्षणस्य केवलं द्वौ उपायौ स्तः-


प्रथमं उत्पादस्य सामर्थ्यं सुनिश्चित्य अनुसंधानविकासस्य उत्पादनव्ययस्य च यथासम्भवं न्यूनीकरणं करणीयम्;

द्वितीयं, यूरोपीयविद्युत्वाहनविपण्यं तीव्रगत्या वर्धमानं वर्तते तथा च स्पष्टं विपण्यपरिवर्तनं भवति।


उभौ परिस्थितौ एकस्मात् अवस्थातः अविभाज्यौ स्तः - .चीनदेशेन सह सहकार्यं कुर्वन्तु

यूरोपीय-कार-कम्पनयः यूरोपीय-राजनेतानां अपेक्षया एतत् बहु स्पष्टतया पश्यन्ति ।

पूर्वं बीएमडब्ल्यू-समूहस्य अध्यक्षेन बहुवारं सार्वजनिकरूपेण उक्तं यत् अतिरिक्तशुल्कस्य आरोपणेन न केवलं जर्मन-वाहननिर्मातृणां प्रहारः भविष्यति, अपितु चीन-यूरोपयोः व्यापारघर्षणं तीव्रं भविष्यति, तथा च "व्यापारविवादः प्रवर्तते यस्य लाभः कस्यचित् न भविष्यति" इति इत्यस्मात्‌।" मर्सिडीज-बेन्ज्-संस्थायाः प्रभारी व्यक्तिः अपि अतिरिक्तशुल्कस्य विरोधं बहुवारं प्रकटितवान् अस्ति ।

यूरोपीयसङ्घस्य मतदानात् एकदिनपूर्वमेव बीएमडब्ल्यू इत्यनेन अन्यत् कदमः कृतः - इति सूचना अभवत् यत् बीएमडब्ल्यू इत्यनेन स्वीडिश-बैटरी-निर्मातृसंस्थायाः नॉर्थवोल्ट्-इत्यस्य वित्तपोषणस्य अग्रिम-परिक्रमे भागं ग्रहीतुं सम्भावना अङ्गीकृता इति

एकदा बेइफुः "यूरोपे नूतनशक्तिः आशायाः तारा" इति गण्यते स्म तदनन्तरं फोक्सवैगन-सहिताः बहवः यूरोपीय-कार-कम्पनयः तया सह ५५ अब्ज-अमेरिकीय-डॉलर्-अधिकमूल्यानां अनुबन्धं कृतवन्तः ।

न केवलं ते आदेशं दत्तवन्तः, एताः कारकम्पनयः अपि बेइफु-नगरे निवेशकाः भूत्वा कम्पनीयाः निवेशे भागं गृहीतवन्तः ।

जर्मनी-सर्वकारस्य अपि तस्य विषये महती आशा वर्तते अस्मिन् वर्षे जर्मनी-सर्वकारेण ९० कोटि-यूरो-पर्यन्तं साहाय्यं कृतम् ।

परन्तु परिणामः अस्ति यत् बेइफुः "आदेशान् उच्छ्वासयति स्म" प्रथमं, वितरणसमयः विलम्बितः भवति, बैटरी गुणवत्तायाः अपि समस्याः सन्ति । एतादृशेषु परिस्थितिषु बीएमडब्ल्यू-संस्थायाः योजना अस्ति यत् सः बेइफू-निवेशे भागं न गृह्णीयात् ।

यूरोपस्य विद्युत्करणपरिवर्तनस्य दृष्ट्या यूरोपस्य चीनदेशस्य अधिका आवश्यकता वर्तते।

यदि भवान् करस्य समर्थनं करोति तर्हि भवान् निवेशं विद्युत्रूपान्तरणस्य अवसरं च नष्टं करिष्यति।

यूरोपीयदेशेषु एतेषु विषयेषु स्पष्टतया चिन्तनस्य आवश्यकता वर्तते।

यूरोपदेशस्य अन्तः बहवः विरुद्धाः स्वराः सन्ति । जर्मनीदेशः तेषु अन्यतमः अस्ति । यदा यूरोपीय-आयोगेन चीनस्य विद्युत्-वाहनानां विषये अयुक्ततया अन्वेषणं आरब्धम् तदा आरभ्य जर्मनी-देशः चीन-देशस्य विद्युत्-वाहनानां उपरि यूरोपीय-सङ्घस्य शुल्कस्य आरोपणस्य विरुद्धं अभियानं कुर्वन् अस्ति

प्रकटीकरणानुसारं मतदानात् पूर्वदिनेषु जर्मनीदेशस्य कुलपतिः अन्यैः यूरोपीयनेतृभिः सह संवादं कुर्वन् आसीत्, यदि यूरोपीयसङ्घः वास्तवमेव चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयति तर्हि तस्य परिणामः अतीव गम्भीरः भविष्यति इति बहुवारं बोधयति स्म

न केवलं जर्मनी-सर्वकारः, अपितु जर्मन-उद्योगः अपि सक्रियरूपेण वदति । अक्टोबर्-मासस्य ३ दिनाङ्के जर्मन-व्यापारसङ्घैः उद्योगकर्मचारिप्रतिनिधिभिः च सार्वजनिकरूपेण "विरोधस्य संयुक्तवक्तव्यं" जारीकृतम्, यत्र चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कस्य स्पष्टविरोधः कृतः, यत् एषः "असत्यमार्गः" यूरोपीयसङ्घस्य स्वसमस्यानां समाधानं न करिष्यति इति

जुलैमासे आन्तरिकमतदानेन जर्मनीदेशः मतदानात् परहेजं कृतवान् । अस्मिन् समये जर्मनीदेशः स्पष्टतया तस्य विरुद्धं मतदानं कृतवान् । पूर्वं माल्टा, हङ्गरी, स्लोवाकिया, साइप्रस् च देशाः विरुद्धं मतदानं कृतवन्तः ।

केवलं आक्षेपाणाम् अपेक्षया अधिकं वर्तते, बहुकालपूर्वं स्पेनदेशस्य अधिकारिणः अपि यूरोपीयसङ्घं वार्ताद्वारा समस्यायाः समाधानं कर्तुं आह्वयन्ति स्म।

जर्मनीदेशस्य सर्वाधिकं उच्चैः विरोधः अस्ति, यतोहि जर्मनीदेशः चीनदेशेन सह वाहनक्षेत्रे अधिकं सहकार्यं कृतवान्, अधिकं लाभं च प्राप्तवान् ।

अयं मतदानः अद्यापि अन्तिमनिर्णयात् किञ्चित्कालं दूरम् अस्ति। चीनस्य यूरोपीयसङ्घस्य च कृते अद्यापि वार्ताद्वारा विषयस्य समाधानस्य सम्भावना वर्तते।

एषः कालः न केवलं जर्मनी इत्यादीनां देशानाम् अन्येषां यूरोपीयसङ्घस्य देशानाम् कार्यं निरन्तरं कर्तुं समयः अस्ति, अपितु तेषां यूरोपीयसङ्घस्य देशानाम् अन्तिमः खिडकीकालः अपि अस्ति ये नूतन ऊर्जा परिवर्तनस्य अवसरं ग्रहीतुं पक्षे मतदानं कृतवन्तः ते तत् गृह्णन्ति?एतेषु देशेषु एव निर्भरं भवति

गुरु तानः ज्ञातवान् यत्,अक्टोबर् ७ दिनाङ्के चीनदेशः यूरोपीयसङ्घः च नूतनं वार्तायां चक्रं करिष्यन्ति. वार्तायां पूर्वं यूरोपीयपक्षेण निष्कपटतां, कार्यवाही च दर्शयितुं आवश्यकता वर्तते।