2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ४ दिनाङ्के वृत्तान्तः एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः उद्धृत्य अक्टोबर् ४ दिनाङ्के उत्तरकोरियादेशस्य सर्वोच्चनेता किम जोङ्ग-उन् स्वभाषणे घोषितवान् यत् यदि दक्षिणकोरिया-अमेरिका-देशयोः परमाणुशस्त्राणां प्रयोगे उत्तरकोरिया “न संकोचयति” इति आक्रमण।
समाचारानुसारं सियोल-नगरेण सह तनावपूर्णसम्बन्धस्य सन्दर्भे उत्तरकोरिया-नेता द्वितीये बोधयति यत् यदि "शत्रुः" उत्तरकोरिया-देशे आक्रमणं कर्तुं "बलस्य" उपयोगं करोति तर्हि प्योङ्गयाङ्गः "परमाणुशस्त्राणि सहितं सर्वाम् आक्रमणशक्तिं प्रयोक्तुं न संकोचयिष्यति" इति ."
किम जोङ्ग उन् स्वभाषणे सियोल-वाशिङ्गटनयोः गठबन्धनस्य उल्लेखं कृतवान् ।
किम जोङ्ग-उन् इत्यस्य उपर्युक्तं वचनं कर्तुं पूर्वदिने दक्षिणकोरियादेशेन "राष्ट्रीयसेनादिवसः" इति प्रतिवेदने उल्लेखः कृतः । दक्षिणकोरियादेशस्य राष्ट्रपतिः यूं सेओक्-युए इत्यनेन स्वस्य "राष्ट्रीयसेनादिवसस्य" भाषणे उक्तं यत् यदि किम जोङ्ग-उन् परमाणुशस्त्राणां उपयोगं करोति तर्हि सः "शासनस्य अन्त्यस्य" सामनां करिष्यति इति।
युन् सेओक्-युए इत्यनेन स्वसैन्यस्य, सियोल्-वाशिङ्गटन-गठबन्धनस्य च "संकल्पितं, प्रचण्डं च प्रतिक्रिया" इति धमकी दत्ता । दक्षिणकोरियादेशे दशसहस्राणि अमेरिकीसैनिकाः स्थिताः सन्ति ।
तस्य प्रतिक्रियारूपेण किम जोङ्ग उन् युन् ज़ियुए इत्यस्य "कठपुतली" "रोगीशिरः" इति उक्तवान् इति केसीएनए-संस्थायाः सूचना अस्ति । (संकलित/लिन xiaoxuan)