समाचारं

उबेर् यात्रिकान् ऑनलाइन-वाहनार्थं टेस्ला-इत्यस्य उपयोगं करोति, परन्तु केचन चालकाः fsd-कार्यस्य उपयोगं कुर्वन्ति, येन सुरक्षा-चिन्ता उत्पद्यते

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा स्वायत्तवाहनप्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथाटेस्लाअस्मिन् क्षेत्रे प्रदर्शनं वैश्विकं ध्यानं आकर्षयति ।

परन्तु कतिपयेभ्यः मासेभ्यः पूर्वं लासवेगास्-नगरे घटितस्य दुर्घटनायाः कारणात् वर्तमानकाले प्रचलितानां तथाकथितानां "पूर्णतया स्वायत्तसवारी-हेलिंग्"-प्रणालीनां विषये चिन्ता उत्पन्ना

केचन चालकाः अमेरिकीविनियमस्य ग्रेक्षेत्रस्य लाभं गृहीत्वा एतादृशव्यापारं कुर्वन्ति, येन सुरक्षायाः पर्याप्तं जोखिमः भवति ।

एप्रिलमासे उपनगरीय-लासवेगास्-नगरस्य एकस्मिन् चौराहे यात्रिकैः सह उबेर्-यानं एसयूवी-वाहनेन सह दुर्घटनाम् अभवत् । दुर्घटनासमये ऑनलाइन राइड-हेलिंग् कारः टेस्ला इत्यस्य स्वायत्तवाहनसेवा (fsd, full-self driving) चालयति स्म ।

उबेर् चालकः जस्टिन यून् सामाजिकमाध्यमेषु अवदत् यत् यद्यपि एसयूवी अन्यस्य वाहनस्य कारणेन अन्धस्थानात् बहिः गतः तथापि टेस्ला इत्यस्य प्रणाली समये एव वाहनस्य गतिं मन्दं कर्तुं असफलतां प्राप्तवती।

दुर्घटनासमये यूनस्य हस्ताः सुगतिचक्रात् बहिः आसन्, येन टेस्ला-वाहनं ७४ कि.मी./घण्टायाः वेगेन गन्तुं शक्नोति स्म ।

यद्यपि सः अन्तिमे क्षणे नियन्त्रणं स्वीकृत्य टकरावं परिहरितुं प्रयत्नं कृतवान् तथापि अन्ततः सः चकमायितुं असमर्थः अभवत् तथा च सौभाग्येन तस्य यात्रिकाणां सह केवलं लघुक्षतिः अभवत्

पुलिस-रिपोर्ट्-अनुसारं एसयूवी-वाहनस्य चालकः यः न त्यक्तवान्, तस्य दोषः आसीत्, तस्मात् सः चिकित्सायै चिकित्सालयं नीतः।

समाचारानुसारं अमेरिकादेशे पर्याप्तसंख्याकाः ऑनलाइन-राइड-हेलिंग्-चालकाः सम्प्रति टेस्ला-संस्थायाः fsd-सॉफ्टवेयरस्य उपयोगं कुर्वन्ति ।

$९९ मासे मूल्यस्य सेवायाः काश्चन सीमाः सन्ति, परन्तु चालकाः वदन्ति यत् एतेन वाहनचालनं न्यूनं तनावपूर्णं भवति, येन ते दीर्घकालं कार्यं कर्तुं अधिकं अर्जयितुं च शक्नुवन्ति ।

अमेरिकादेशस्य लॉस एन्जल्सनगरे राइड्-हेलिंग् चालकः सर्जिओ एवेडियनः यूट्यूब-ब्लॉगरः अस्ति तस्य द राइडशेर् गाय-चैनलस्य प्रायः २,००,००० ग्राहकाः सन्ति ।

सः अनुमानयति यत् अमेरिकादेशे प्रायः ३०% तः ४०% यावत् टेस्ला-राइड-हेलिंग्-चालकाः नियमितरूपेण fsd-प्रणाल्याः उपयोगं कुर्वन्ति, परन्तु सः स्वयमेव यात्रिकाणां परिवहनकाले एतस्य प्रणाल्याः उपयोगं परिहरति

ज्ञातव्यं यत् उबेर् इत्यनेन अद्यैव स्वस्य सॉफ्टवेयरं अद्यतनं कृत्वा यात्रिकगन्तव्यसूचनाः प्रत्यक्षतया टेस्ला-संस्थायाः नेविगेशन-प्रणाल्यां प्रेषणस्य समर्थनं कृतम्, एतत् कदमः fsd-उपयोगिनां चालकानां कृते अधिकं सुलभं करोति

परन्तु विशेषज्ञाः वदन्ति यत् टेस्ला वा उबेर्, लाइफ्ट् इत्यादयः ऑनलाइन-राइड-हेलिंग्-कम्पनयः वा सम्यक् ज्ञातुं न शक्नुवन्ति यत् चालकाः ऑनलाइन-राइड-हेलिंग्-मञ्चस्य, fsd-प्रणाल्याः च उपयोगं कुर्वन्ति वा इति।

उबेर्, लाइफ्ट् इत्येतयोः द्वयोः अपि कथनमस्ति यत् चालनस्य सुरक्षायाः दायित्वं चालकस्य एव अस्ति । उबेर् स्वस्य सामुदायिकमार्गदर्शिकासु बोधयति यत् चालकाः सुनिश्चितं कुर्वन्तु यत् यात्रिकाः सुरक्षिताः अनुभवन्ति यद्यपि केचन वाहनचालनव्यवहाराः अवैधाः न सन्ति।

तस्मिन् एव काले टेस्ला-संस्था fsd-इत्यस्य उपयोगं कुर्वतां चालकानां स्मरणं करोति यत् ते सर्वदा सुगतिचक्रे हस्तं स्थापयित्वा नियन्त्रणं ग्रहीतुं सज्जाः भवेयुः । परन्तु एते अनिवार्याः उपायाः पर्याप्तात् दूरं दृश्यन्ते।

नियामकमोर्चे, यदा प्रायः सर्वेषु प्रमुखेषु वाहननिर्मातृषु केनचित् प्रकारेण सहायकवाहनचालनप्रणालीः सन्ति, अधिकांशः राजमार्गप्रयोगे एव प्रतिबन्धितः अस्ति, तेषां कार्यक्षमता च सीमितं भवति

तस्य विपरीतम् टेस्ला इत्यस्य दावानुसारं तस्य fsd-प्रणाली प्रायः कुत्रापि स्वायत्तरूपेण चालयितुं शक्नोति, चालकात् केवलं "निरन्तरनिरीक्षणं न्यूनतमहस्तक्षेपं च" आवश्यकम्

उद्योगविशेषज्ञाः वदन्ति यत् सुरक्षादृष्ट्या एषा प्रथा चिन्ताजनकः अस्ति। तेषां अनुशंसितं यत् अमेरिकी-नियामकाः एतादृशप्रौद्योगिक्याः दुरुपयोगं निवारयितुं मूलभूत-अ-बाध्यकारी-मार्गदर्शिकानां विकासं कुर्वन्तु, अपि च सवारी-हेलिंग्-सेवासु एतादृशी-प्रौद्योगिक्याः प्रतिबन्धस्य विचारं अपि प्लवन्ति स्म

अमेरिकीनियामकाः अधुना दुर्घटनाविषये अवगताः सन्ति, ते च अधिकसूचनार्थं टेस्ला-संस्थायाः सम्पर्कं कृतवन्तः ।

कैलिफोर्निया, नेवाडा, एरिजोना च देशेषु प्रासंगिकविभागाः अवदन् यत् यतः एफएसडी-प्रणाल्याः रोबोटैक्सी अथवा स्वायत्तवाहनविनियमनस्य व्याप्तेः अन्तः न भवति, तस्मात् ते अभ्यासस्य नियमनं कर्तुं न शक्नुवन्ति।

अस्मिन् सन्दर्भे टेस्ला-संस्थायाः मुख्यकार्यकारी एलोन मस्क(elon musk) अक्टोबर्-मासस्य १० दिनाङ्के रोबोटाक्सी-कार्यक्रमः योजना अस्ति ।

"we robot" इति नामकं सम्मेलनं बहु प्रत्याशितम् अस्ति, परन्तु अत्र प्रचण्डः दबावः अपि अस्ति ।

मस्कः पूर्वं टेस्लाद्वारा संचालितस्य स्वयमेव चालितस्य टैक्सी-जालस्य कल्पनां कृतवान् यत् स्वामिनः निष्क्रियसमये स्ववाहनानि कार्यान्वितुं शक्नुवन्ति, अतिरिक्तं धनं च अर्जयितुं शक्नुवन्ति

चित्रम् |.नेटिजनैः tesla robotaxi परीक्षणकारः प्रकटितः (स्रोतः: reddit)

ज्ञातव्यं यत् टेस्ला इत्यनेन स्वस्य सामरिकं ध्यानं रोबोटाक्सी इत्यस्य विकासे स्थापितं दृश्यते तथा च $25,000 मूल्यस्य कॉम्पैक्ट् इलेक्ट्रिक् कार सहितं नूतनानां मॉडल् इत्यस्य योजना अपि त्यक्तवती इति दृश्यते।

मस्कः अवदत् यत् एषः निर्णयः टेस्ला इत्यस्य fsd v12 संस्करणस्य विषये तस्य महतः विश्वासात् उद्भूतः अस्ति ।

परन्तु अस्य सम्मेलनस्य सज्जता सुचारुरूपेण न गच्छति इव आसीत् । ८ अगस्तस्य मूलघटनातिथिः १० अक्टोबर् यावत् स्थगितः यतः रोबोटाक्सी-आद्यरूपस्य निर्माणार्थं अधिकसमयस्य आवश्यकता आसीत् ।

केचन सवारी-प्रशंसकाः चालकाः टेस्ला-कार्यक्रमस्य महतीं अपेक्षां कुर्वन्ति । चालकः काज् बार्न्स् २०२२ तः यात्रिकाणां परिवहनार्थं २००० तः अधिकवारं एफएसडी-सेवानां उपयोगं कृतवान्, सः एकस्मिन् दिने स्वस्य कारस्य मस्कस्य रोबोटाक्सी-जालपुटे सम्मिलितुं प्रतीक्षते

यथा यथा अक्टोबर्-मासस्य १० दिनाङ्कस्य प्रक्षेपण-कार्यक्रमः समीपं गच्छति तथा तथा उद्योगः सामान्यतया मन्यते यत् वर्षद्वयात् पूर्वं ऑप्टिमस्-रोबोट्-प्रक्षेपणात् परं एतत् टेस्ला-संस्थायाः महत्त्वपूर्णं नूतनं उत्पादं प्रक्षेपणं भविष्यति परन्तु विशेषज्ञाः अधिकतया सावधानाः भवन्ति ।

सम्प्रति टेस्ला-संस्थायाः राजस्वं समं जातम् अस्ति, वाहनानां वितरणं च शिखरं प्राप्तवान् इति दृश्यते । रोबोटाक्सी परियोजना सफला भवति चेदपि टेस्ला इत्यनेन सिद्धं कर्तव्यं भविष्यति यत् सः नूतनं उत्पादं स्थिरराजस्वप्रवाहे परिणतुं शक्नोति।

यद्यपि टेस्ला-संस्थायाः एफएसडी-सेवा उत्तमं प्रदर्शनं करोति तथापि सार्वजनिकमार्गेषु अनिरीक्षितवाहनस्य स्तरं अद्यापि न प्राप्तवती ।

वस्तुतः टेस्ला इत्यनेन स्वयमेव चालनस्य कारपरीक्षणस्य अनुज्ञापत्रस्य कृते अपि आवेदनं न कृतम् ।

robotaxi इत्यस्य नियामकविषयाणां अवहेलना कर्तुं न शक्यते, यतः waymo, cruise इत्यादिभिः संचालकैः ज्ञाताः पाठाः अद्यापि अस्माकं मनसि ताजाः सन्ति, टेस्ला कथं प्रतिक्रियां ददाति इति वयं पश्यामः।

सन्दर्भाः : १.

https://www.reuters.com/business/autos-transportation/teslas-bet-robotaxis-इति-दीर्घ-मार्ग-भुगतान-2024-04-05/

https://www.axios.com/2024/10/02/टेस्ला-रोबोटाक्सी-घटना-पूर्वावलोकन-कस्तूरी

संचालन/टाइपसेटिंग्: सः चेन्लोङ्ग