समाचारं

चीनदेशस्य विद्युत्वाहनानां करं दातुं "पञ्च देशाः विरोधं कृतवन्तः १२ देशाः च परहेजं कृतवन्तः" इति चीनदेशेन सह व्यापारयुद्धं प्रेरयितुं सदस्यराज्यानां अस्वस्थतां प्रकाशयति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् ४ दिनाङ्के स्थानीयसमये चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि प्रतिकारशुल्कं आरोपयितुं वा इति अन्तिममतदानस्य समये यूरोपीयसङ्घस्य सदस्यराज्येषु १० पक्षे, ५ विपक्षे, १२ मतदानं च मतदानं न कृतम्, येन यूरोपीयआयोगस्य (ec ) करप्रस्तावस्य निवारणे असफलता अभवत् . परन्तु यूरोपीय-आयोगेन चतुर्थे दिनाङ्के उक्तं यत् चीन-देशेन सह वार्तालापं निरन्तरं करिष्यति, "वैकल्पिकसमाधानं" च अन्वेषयिष्यति इति । अनेकाः माध्यमाः सूचितवन्तः यत् बहूनां निवृत्तिः चीनदेशेन सह "व्यापारयुद्धं" प्रेरयितुं सदस्यराज्यानां अस्वस्थतां प्रकाशितवती ।

वाणिज्यमन्त्रालयस्य प्रवक्ता चतुर्थे दिनाङ्के प्रतिक्रियाम् अददात् यत् चीनदेशः यूरोपीयसङ्घस्य अन्तिममसौदे दृढतया विरोधं कृतवान्, परन्तु वार्ताद्वारा विषयस्य समाधानं निरन्तरं कर्तुं यूरोपीयसङ्घस्य राजनैतिकइच्छा अपि अवलोकितवान्। चीन-यूरोपीयसङ्घस्य तकनीकीदलः अक्टोबर् ७ दिनाङ्के वार्तालापं निरन्तरं करिष्यति। चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् सः स्वस्य राजनैतिकइच्छा यथार्थतया प्रदर्शयतु, परामर्शद्वारा व्यापारघर्षणस्य समाधानस्य समीचीनमार्गे पुनः आगच्छेत्। चीनदेशः चीनदेशस्य उद्यमानाम् हितस्य दृढतया रक्षणार्थं सर्वान् उपायान् अपि करिष्यति।

यूरोन्यूज्स् तथा ब्लूमबर्ग् इत्यनेन चतुर्थे दिनाङ्के सूत्राणां उद्धृत्य उक्तं यत् ये १० देशाः पक्षे मतदानं कृतवन्तः ते फ्रान्स, आयर्लैण्ड्, इटली, लिथुआनिया, बुल्गारिया, डेन्मार्क, एस्टोनिया, लाट्विया, नेदरलैण्ड्, पोलैण्ड् च सन्ति, येषां जनसंख्या कुल-यूरोपीयसङ्घस्य ४५.९९% भागः अस्ति जन।

ये १२ देशाः परहेजं कृतवन्तः तेषु स्वीडेन्, स्पेन्, बेल्जियम, चेक् गणराज्यं, ग्रीस, क्रोएशिया, साइप्रस्, लक्जम्बर्ग्, आस्ट्रिया, पुर्तगाल्, रोमानिया, फिन्लैण्ड् च सन्ति, येषां जनसंख्या यूरोपीयसङ्घस्य कुलजनसंख्यायाः ३१.३६% अस्ति तेषु स्पेनदेशः जुलैमासे सल्लाहकारमतदानेन पक्षे मतदानं कृतवान् । परन्तु स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् अस्मिन् मासे चीनदेशं गतवान् ततः सः चीनदेशे शुल्कस्य आरोपणस्य सार्वजनिकरूपेण विरोधं कृतवान् ।

तस्य विरुद्धं मतदानं कृतवन्तः जर्मनी, हङ्गरी, माल्टा, स्लोवेनिया, स्लोवाकिया च देशाः, येषु यूरोपीयसङ्घस्य कुलजनसंख्यायाः २२.६५% भागः अस्ति । तेषु स्लोवेनिया-जर्मनी-देशौ जुलै-मासस्य मतदानस्य मतदानात् परहेजं कृतवन्तौ ।

टिकट प्रकार चार्टब्लूमबर्ग चार्ट

यूरोपीयसङ्घस्य प्रक्रियानुसारं यूरोपीयआयोगेन शुल्कं आरोपयितुं निर्णयं त्यक्तुं २७ सदस्यराज्येषु १५ तस्य विरुद्धं मतदानं कर्तव्यं, ते च यूरोपीयसङ्घस्य कुलजनसंख्यायाः न्यूनातिन्यूनं ६५% प्रतिनिधित्वं कर्तुं अर्हन्ति अनेकाः यूरोपीयसङ्घस्य राजनयिकाः पोलिटिको-वार्ताजालस्य यूरोपीयसंस्करणं प्रति अवदन् यत् अस्य मतप्रकारस्य वस्तुतः अर्थः अस्ति यत् यूरोपीय-आयोगः अग्रिम-पदस्य निर्णयं कर्तुं स्वतन्त्रः अस्ति

चतुर्थे दिनाङ्के मतदानानन्तरं यूरोपीयआयोगेन एकं वक्तव्यं प्रकाशितं यत् चीनदेशात् आयातितविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावेन यूरोपीयसङ्घस्य सदस्यराज्यानां "आवश्यकसमर्थनं" प्राप्तम् इति।

परन्तु वक्तव्ये अपि उक्तं यत्, "यूरोपीयसङ्घः चीनं च वैकल्पिकसमाधानानाम् अन्वेषणार्थं कठिनं कार्यं निरन्तरं करिष्यन्ति ये विश्वव्यापारसङ्गठनस्य (who) नियमानाम् अनुरूपाः सन्ति, आयोगस्य अन्वेषणेन चिह्नितानां हानिकारकसहायतानां पर्याप्तरूपेण सम्बोधनं कुर्वन्ति, तथा च निगरानीययोग्याः प्रवर्तनीयाः च सन्ति।

वक्तव्यस्य अनुसारं यूरोपीय-आयोगः अतिरिक्तशुल्कानां अन्तिम-कार्यन्वयन-विनियमाः न्यूनातिन्यूनं ३० अक्टोबर्-दिनाङ्के प्रकाशयिष्यति, यस्मिन् चीनीय-विद्युत्-वाहनानां विषये यूरोपीय-आयोगस्य तथाकथित-प्रतिकार-अनुसन्धानस्य अन्तिम-परिणामाः समाविष्टाः भविष्यन्ति, तथा च प्रासंगिक-विनियमाः करिष्यन्ति | परदिने प्रभावी भवति . एतेन यूरोप-चीनयोः मध्ये वार्तायां समयः प्राप्यते ।

यूरोपीय-आयोगस्य व्यापार-रक्षा-विभागस्य निदेशकः मार्टिन् लुकास् इत्यनेन सेप्टेम्बर-मासस्य अन्ते उक्तं यत् मतदानस्य पारितस्य, शुल्कस्य मार्गे स्थापितानां च अनन्तरम् अपि यूरोपीय-आयोगः सम्भाव्य-सम्झौतां प्राप्तुं चीन-देशेन सह वार्तालापं निरन्तरं कर्तुं इच्छति इति शुल्कस्य आरोपणं परिहरितुं । सः तस्मिन् समये अवदत् यत् यूरोपीयसङ्घस्य चीनस्य च मध्ये तान्त्रिकवार्तालापः प्रायः नित्यं यावत् वर्धितः अस्ति, अक्टोबर्-मासस्य अन्ते अपि स्थातुं शक्नोति इति।

"वैधानिकसमयानन्तरं मूल्यप्रतिबद्धता वा अन्यः कोऽपि समाधानः अद्यापि स्वीकृतः भवितुम् अर्हति ।"

मूल्यप्रतिबद्धतायाः अर्थः अस्ति यत् यदा चीनीयकारकम्पनयः यूरोपीयसङ्घं प्रति निर्यातयन्ति तदा ते सक्रियरूपेण मूल्यानि वर्धयन्ति, निर्यातस्य परिमाणं नियन्त्रयन्ति, यूरोपीयसङ्घस्य शुल्कं रद्दीकर्तुं विनिमयरूपेण यूरोपीयकम्पनीनां "हानिम्" न्यूनीकरोति च द्वितीयदिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं विषये परिचिताः जनाः प्रकटितवन्तः यत् वार्तायां एकः योजना अस्ति यत् विद्युत्वाहनानां क्रूजिंग्-परिधिः, बैटरी-प्रदर्शनं, ते द्विचक्रिकाः सन्ति वा इत्यादीनां कारकानाम् आधारेण न्यूनतम-आयात-मूल्यस्य गणना करणीयम् इति चालनं चतुश्चक्रचालकं वा । अन्यः विकल्पः अस्ति यत् संक्रमणकाले यूरोपीयसङ्घस्य निवेशं कर्तुं प्रतिबद्धतां कृत्वा कोटां निर्धारयितुं शक्यते ।

यूरोपीय-आयोगेन २० अगस्त-दिनाङ्के अस्मिन् प्रकरणे अन्तिम-निर्णयस्य मसौदे प्रकटितस्य अनन्तरं चीनीय-उद्योगेन मूल्य-प्रतिबद्धता-समाधानं प्रस्तावितं, परन्तु यूरोपीय-पक्षेण अङ्गीकृतम् वाणिज्यमन्त्रालयेन तस्मिन् समये गभीरा निराशा प्रकटिता, यूरोपीयसङ्घस्य बहवः सदस्यराज्याः मूल्यप्रतिबद्धतासमाधानस्य विषये अधिका रुचिं दर्शितवन्तः इति च उल्लेखितवान्

गतमासे वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपदेशस्य भंवरभ्रमणं प्रारब्धवान्। १९ सितम्बर् दिनाङ्के वाङ्ग वेण्टाओ यूरोपीयसङ्घस्य मुख्यालये यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्कीस् इत्यनेन सह मिलितवान् । वाणिज्यमन्त्रालयस्य अनुसारं द्वयोः पक्षयोः परामर्शद्वारा स्वमतभेदानाम् समाधानार्थं स्वराजनैतिकइच्छा स्पष्टतया प्रकटिता, मूल्यप्रतिबद्धतासम्झौते वार्तायां निरन्तरं प्रवर्धनं कर्तुं सहमतौ, मैत्रीपूर्णसंवादेन परामर्शेन च परस्परं स्वीकार्यं समाधानं प्राप्तुं पूर्णतया प्रतिबद्धौ च।

जर्मनी-वित्तमन्त्री प्रतिक्रियाम् अददात्, यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः : प्रबलं असन्तुष्टिः

"यद्यपि यूरोपीय-आयोगेन शुल्कस्य (लापस्य) पक्षे मतदानं कृतम्, तथापि (यूरोपीय-आयोगस्य अध्यक्षः) वॉन् डेर् लेयेन् इत्यनेन व्यापारयुद्धं न प्रवर्तनीयम्। मतदानस्य परिणामानां प्रकाशनानन्तरं जर्मनी-वित्तमन्त्री लिण्ड्नर् इत्यनेन वार्ताद्वारा समस्यायाः समाधानं कर्तव्यम् on the 4th सामाजिकमञ्चेषु अतः चेतावनी दत्ता।

हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन उक्तं यत् जर्मनी-चीन-कारकम्पनयः शीघ्रमेव नवीनतममतदानपरिणामेषु असन्तुष्टिं प्रकटितवन्तः। मर्सिडीज-बेन्ज्-समूहः शीघ्रमेव प्रतिक्रियाम् अददात् यत् शुल्कं "त्रुटिः" इति उक्तवान्, यदा तु फोक्सवैगन-कम्पनी यूरोपीय-आयोगं शुल्कस्य प्रभावात् पूर्वं बीजिंग-सङ्गठनेन सह वार्तायां समाधानं प्राप्तुं पृष्टवान् स्वीडेन्देशस्य वोल्वोकार्स् तथा ब्रिटेनस्य लोटस् कार्स् इत्येतयोः स्वामित्वं धारयति इति जीली होल्डिङ्ग् ग्रुप् इत्यनेन अपि अस्य निर्णयस्य आलोचना कृता यत् एषः निर्णयः "अरचनात्मकः अस्ति तथा च यूरोपीयसङ्घ-चीन-देशयोः आर्थिकव्यापारसम्बन्धेषु बाधां जनयितुं शक्नोति, अन्ततः यूरोपीयकम्पनीनां उपभोक्तृणां च हितस्य हानिः भवितुम् अर्हति" इति

जर्मन-वाहन-उद्योग-सङ्घस्य (vda) अध्यक्षः हिल्डेगार्ड-मुलरः चतुर्थे दिनाङ्के अवदत् यत् जर्मनी-सर्वकारस्य विपक्ष-मतदानेन “समीचीन-संकेतः” “अर्थव्यवस्थायाः, समृद्धेः, वृद्धेः च कृते जर्मन-सर्वकारेण “वयं समर्थनं कुर्मः” इति अस्मिन् विषये यूरोपीय-जर्मन-वाहन-उद्योगस्य तेषां कर्मचारिणां च हितं कृत्वा अद्यतन-यूरोपीयसङ्घस्य निर्णयस्य विरुद्धं मतदानं कृतवन्तः" इति ।

जर्मन-उद्योग-सङ्घस्य (bdi) महानिदेशिका तांजा गोनर् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् प्रासंगिकनिर्णयेन पक्षद्वयस्य संवादस्य समाप्तिः न कर्तव्या इति तस्मिन् एव काले चीनेन सह स्थिर-आर्थिक-सम्बन्धेषु यूरोपीय-उद्योगस्य रुचिः अपि सन्तुलितः भवितुमर्हति ।

गेर्नर् इत्यनेन उक्तं यत् सः यदा यूरोपीयविपण्यस्य अनुचितप्रतिस्पर्धायाः रक्षणार्थं शर्ताः पूर्यन्ते तदा व्यापारसंरक्षणपरिपाटनानां स्वीकरणस्य समर्थनं करोति, परन्तु यूरोप-चीनयोः मध्ये स्थिर-आर्थिक-सम्बन्धं स्थापयितुं रक्षणस्य, मुक्ततायाः च सन्तुलनं करणीयम् |. सा अपि पुनः अवदत् यत् यूरोप-चीनयोः प्रमुखयोः अर्थव्यवस्थायोः सम्भाव्यभूराजनैतिक-आर्थिक-जोखिमान् परिहरितुं सहकारेण जोखिम-प्रबन्धने ध्यानं दातव्यम् |.

सीसीटीवी-वार्तानुसारं यूरोपीयसङ्घस्य चीन-वाणिज्य-सङ्घः चतुर्थे दिनाङ्के एकं वक्तव्यं प्रकाशितवान्, यत्र यूरोपीयसङ्घस्य व्यापार-संरक्षण-उपायानां प्रवर्धनस्य विषये स्वस्य प्रबल-असन्तुष्टिः प्रकटिता |.

अतः चीन-यूरोपीय-वार्तालाप-दलाः सम्भाव्य-समाधानं अन्वेष्टुं गहनतया वार्तालापं कुर्वन्ति इति वक्तव्ये उक्तं यत् यूरोपीय-पक्षं विवेकपूर्वकं कार्यं कर्तुं, शुल्क-कार्यन्वयनं स्थगयितुं, संवादद्वारा घर्षणानाम्, मतभेदानाञ्च सम्यक् निवारणं कर्तुं प्रतिबद्धः भवेत् इति दृढतया आह्वयति तथा परामर्शं कृत्वा द्विपक्षीयव्यापारघर्षणानां वर्धनं परिहरन्, संयुक्तरूपेण चीन-यूरोप-विश्वयोः मध्ये हरितस्वच्छक्षेत्रेषु मुक्तव्यापारं समृद्धिं च निर्वाहयितुम्, जलवायुपरिवर्तनस्य निवारणार्थं पक्षयोः प्रवर्धनार्थं विश्वस्य च प्रयत्नानाम् व्यावहारिककार्याणि कर्तुं च।

वक्तव्ये उक्तं यत् वाणिज्यसङ्घेन पुनः बोधितं यत् चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य प्रतिकारात्मकं अन्वेषणं राजनीतिद्वारा चालितः अनुचितः संरक्षणवादी दृष्टिकोणः अस्ति चीनस्य विद्युत्वाहनउद्योगशृङ्खलाद्वारा निर्मितः प्रतिस्पर्धात्मकः लाभः अनुदानात् न भवति, अपितु उग्रविपण्यात् . उच्चप्रतिकारशुल्कस्य आरोपणेन न केवलं चीनीयकम्पनयः प्रभाविताः भविष्यन्ति, अपितु यूरोपीयवैश्विककम्पनीभिः चीनदेशे विद्युत्वाहनानां उत्पादनं बाधितं भविष्यति, चीनदेशात् उत्पन्नानां विद्युत्वाहनानां उपरि उच्चशुल्कं आरोपयितुं यूरोपे स्थानीयोद्योगानाम् लचीलापनं न वर्धयिष्यति तथा च other markets.

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के हेफेइ-पैहे-बन्दरगाहः, नूतनाः ऊर्जा-वाहनानि, कंटेनराः च प्रेषणस्य प्रतीक्षां कुर्वन्ति विजन-चाइना

जर्मनीदेशः "राजनैतिकसमाधानस्य" आह्वानं करोति, हङ्गरीदेशः "आर्थिकशीतयुद्धस्य" चेतयति।

यूरोपीयसङ्घः सम्प्रति चीनदेशस्य सर्वेषु विद्युत्वाहनेषु १०% शुल्कं स्थापयति । गतवर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के चीनदेशात् आयातानां विद्युत्वाहनानां विषये वॉन् डेर् लेयेन् इत्यनेन प्रतिकारात्मकं अन्वेषणं आरब्धम् । २० अगस्त दिनाङ्के पूर्वं प्रकटितस्य अन्तिमनिर्णयस्य मसौदे दर्शयति यत् यूरोपीयसङ्घः चीनीयकम्पनीभिः निर्मितानाम् आयातितविद्युत्वाहनानां उपरि १७% तः ३६.३% यावत् शुल्कं आरोपयितुं योजनां करोति, यत्र टेस्ला ९% अनन्यकरदरेण आनन्दं लभते।

उपर्युक्तस्य मसौदे प्रकाशितस्य अनन्तरं चीनीयकम्पनीभिः अन्यैः प्रभावितैः कम्पनीभिः च नूतनशुल्कानां मूल्याङ्कनं १० दिवसेषु प्रस्तुतं कर्तव्यम् इति कथ्यते यत् यूरोपीयआयोगेन एतेषां मूल्याङ्कनानां उल्लेखः कृतः, शुल्कदरेषु अधिकं समायोजनं कर्तुं च अभिप्रायः आसीत् कम्पनीभिः प्रदत्तानां नूतनानां सूचनानां आधारेण fine tune. तेषु टेस्ला-सङ्घस्य कृते प्रयोज्यः व्यक्तिगतकरदरः ९% तः ७.८% यावत् न्यूनः अभवत्, byd इत्यस्य १७% करदरः अपरिवर्तितः अभवत्, geely इत्यस्य १९.३% तः १८.८% यावत् न्यूनः अभवत्, saic समूहः अन्ये च "असहकारीकम्पनयः" सर्वाधिकं करं प्रयुक्तवन्तः ३५.३% इति दरः ।

यद्यपि अनेके विदेशीयमाध्यमाः एकवर्षेण अनन्तरं अन्तिममतदानं वॉन् डेर् लेयेन् इत्यस्य "विजयः" इति उक्तवन्तः तथापि समाचाराः एतदपि दर्शयन्ति यत् मतदानात् परेषस्य अधिका संख्या यूरोपीयसङ्घस्य सदस्यराज्येषु संशयं प्रतिबिम्बयति। ब्लूमबर्ग् इत्यनेन उक्तं यत् बहूनां मतदानात् परहेजानां कृते चीनदेशेन सह "व्यापारयुद्धस्य" प्रेरणायाः सम्भावनायाः विषये बहवः सदस्यराज्याः असहजाः इति दर्शयति । यूरेएक्टिव् इत्यनेन उक्तं यत् बहवः विश्लेषकाः मन्यन्ते यत् चीनदेशः शीघ्रमेव यूरोपीयसङ्घस्य ब्राण्डी, शूकरमांस, दुग्धजन्यपदार्थेषु शुल्कं प्रवर्तयितुं शक्नोति।

चतुर्थे दिनाङ्के मतदानात् पूर्वं चीनदेशस्य उपरि शुल्कस्य विषये चर्चां कुर्वन् हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् चेतवति स्म यत् वर्तमानः यूरोपीयसङ्घस्य आर्थिकरणनीतिः "आर्थिकशीतयुद्धस्य" प्रतिनिधित्वं करोति, हङ्गरीदेशः च कस्मिन् अपि समूहे निपीडितुं न इच्छति, व्यापारसम्बन्धं च निर्वाहयितुम् आशास्ति उभयतः सह । सः अपि अवदत् यत् यदि विश्वस्य अर्थव्यवस्था द्वयोः खण्डयोः विभक्ता भवति तर्हि यूरोपीयसङ्घदेशे निर्मिताः उत्पादाः अधिकाधिकं विक्रयणं कठिनाः भविष्यन्ति।

जर्मनीदेशस्य उपकुलपतिः अर्थमन्त्री च रोबर्ट् हबेक् इत्यनेन गतसप्ताहे उक्तं यत्, "अहं प्रतिशुल्कस्य पक्षे नास्मि यतोहि तेषां कारणेन प्रतिकाराः भवितुं शक्नुवन्ति तथा च चीनेन सह शुल्कविवादे वा शुल्कयुद्धे अपि अस्मान् सम्मिलितुं शक्नुवन्ति" इति "राजनैतिकसमाधानम्," तथा च "अहं तादृशं राजनैतिकसमाधानं अन्वेष्टुं प्रयतमानोऽस्मि यत् अस्मान् शुल्कयुद्धे न नेष्यति।"

विद्युत्वाहनशुल्कविरुद्धं जर्मनीदेशस्य वृत्तिः सर्वदा तुल्यकालिकरूपेण स्पष्टा एव आसीत् । ब्लूमबर्ग्-विश्लेषणेन उक्तं यत् जर्मनी-देशः चिन्तितः अस्ति यत् यूरोपीयसङ्घस्य चीनस्य च व्यापारघर्षणेन तस्य मन्द-अर्थव्यवस्थायां अधिकं आघातः भवितुम् अर्हति इति। विगतदशकद्वये जर्मनीदेशस्य कम्पनयः चीनदेशेन सह व्यापारसम्बन्धस्य विस्तारं कृत्वा चीनस्य अधिकाधिकं सम्पन्नमध्यमवर्गाय निर्यातं विक्रीयन्ते। गतवर्षे जर्मनकारकम्पनीनां विक्रयस्य प्रायः एकतृतीयभागः चीनीयविपण्यतः अभवत् ।

चीनदेशस्य अतिरिक्तशुल्कं निवारयितुं जर्मनीदेशस्य कुलपतिः श्कोल्ज् अन्यैः यूरोपीयसङ्घस्य नेताभिः सह अद्यैव सम्पर्कं कृतवान् इति कथ्यते। रोडियमसमूहस्य चीनकार्याणां वरिष्ठसल्लाहकारः जर्मनमार्शलकोषस्य शोधकः च नोआ बार्किन् अस्मिन् मासे प्रथमे दिनाङ्के प्रकटितवान् यत् श्कोल्ज् इत्यनेन शुल्कं निवारयितुं स्वयमेव वॉन् डेर् लेयेन् इत्यस्य सदस्यराज्येषु च दबावः कृतः। अस्मिन् वर्षे जूनमासे एकदा सः वॉन् डेर् लेयेन् इत्यस्य यूरोपीय-आयोगस्य अध्यक्षत्वेन पुनः निर्वाचितस्य समर्थनं निवृत्तं कर्तुं धमकीम् अयच्छत् ।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् पत्रिकायाः ​​यूरोपीयआयोगस्य वरिष्ठस्य स्रोतस्य उद्धृत्य तृतीये उक्तं यत् यूरोपीयआयोगस्य व्यापाररक्षाविभागः जर्मनीदेशं दर्शयितुं प्रयतमानोऽपि “सावधानः” अस्ति यत् सः वार्ताद्वारा विषयस्य समाधानार्थं मुक्तः अस्ति, तत्सहकालं न उद्घाटयति चीनदेशात् “आक्रामक” वार्ताकारानाम् आग्रहाणां कृते तस्य द्वाराणि दुर्बलतां दर्शयन्ति।

यूरोपीय-आयोगेन प्रदत्तस्य यूरोपीय-सङ्घस्य विद्युत्-वाहन-प्रतिकार-प्रकरणस्य अन्तिम-मसौदे निर्णयस्य अनुमोदनार्थं यूरोपीयसङ्घस्य सदस्यराज्यानां प्रतिनिधिभिः मतदानं कृतम् इति तथ्यस्य विषये वाणिज्यमन्त्रालयस्य प्रवक्ता चतुर्थे दिनाङ्के प्रतिक्रियाम् अददात् यत् चीनेन प्रासंगिकप्रतिवेदनानां संज्ञानं गृहीतम्।

प्रवक्ता अवदत् यत् चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य विषये चीनस्य स्थितिः सुसंगता स्पष्टा च अस्ति .चीनदेशे विद्युत्वाहनानां उपरि प्रतिकारशुल्कं आरोपितम्। चीनस्य विद्युत्वाहनानि विपण्यनेतृत्वस्य पालनम् कुर्वन्ति तथा च पूर्णप्रतिस्पर्धायाः आधारेण सन्ति निरन्तरस्वतन्त्रनवाचारस्य माध्यमेन तेषां विश्वस्य उच्चगुणवत्तायुक्तानां हरितसार्वजनिकवस्तूनाम् आपूर्तिः वर्धिता अस्ति तथा च जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायां महत्त्वपूर्णं योगदानं दत्तम्। यूरोपीयसङ्घस्य संरक्षणवादीप्रथाः विश्वव्यापारसंस्थायाः नियमानाम् गम्भीररूपेण उल्लङ्घनं कुर्वन्ति तथा च सामान्ये अन्तर्राष्ट्रीयव्यापारव्यवस्थायां हस्तक्षेपं कुर्वन्ति तथा च ते न केवलं चीन-यूरोपीयसङ्घस्य व्यापारे निवेशसहकार्ये च बाधां जनयन्ति तथा च यूरोपीयसङ्घस्य स्वस्य हरितरूपान्तरणप्रक्रियायां विलम्बं कुर्वन्ति, अपितु जलवायुपरिवर्तनस्य निवारणार्थं वैश्विकसंयुक्तप्रयत्नाः अपि प्रभाविताः भविष्यन्ति .

प्रवक्ता सूचितवान् यत् चीनदेशः यूरोपीयसङ्घस्य अन्तिममसौदेनिर्णयस्य दृढतया विरोधं करोति, परन्तु वार्ताद्वारा विषयस्य समाधानं निरन्तरं कर्तुं यूरोपीयसङ्घस्य राजनैतिकइच्छा अपि टिप्पणीं करोति। चीन-यूरोपीयसङ्घस्य तकनीकीदलः अक्टोबर् ७ दिनाङ्के वार्तालापं निरन्तरं करिष्यति। चीनदेशः आशास्ति यत् यूरोपीयपक्षः स्पष्टतया अवगमिष्यति यत् अतिरिक्तशुल्कं आरोपयित्वा कस्यापि समस्यायाः समाधानं न भविष्यति, अपितु केवलं चीन-उद्यमानां यूरोप-देशेन सह निवेशं कर्तुं सहकार्यं कर्तुं च विश्वासं दृढनिश्चयं च कम्पयिष्यति, बाधितं च भविष्यति |. चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् सः स्वस्य राजनैतिकइच्छा यथार्थतया प्रदर्शयतु, परामर्शद्वारा व्यापारघर्षणस्य समाधानस्य समीचीनमार्गे पुनः आगच्छेत्। चीनदेशः चीनदेशस्य उद्यमानाम् हितस्य दृढतया रक्षणार्थं सर्वान् उपायान् अपि करिष्यति।