समाचारं

फेडरल् रिजर्व् इत्यनेन घोषितम् : २०० अरब अमेरिकी डॉलरात् अधिकं महती हानिः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडस्य हानिः २०० अरब डॉलरस्य निशानात् अधिका अस्ति!

गुरुवासरे फेडरल् रिजर्व्-संस्थायाः सूचना अभवत् यत् तस्य हानिः २०० अरब-डॉलर्-रूप्यकाणां सीमां अतिक्रान्तवती अस्ति । बुधवासरपर्यन्तं फेडस्य वित्तीयप्रदर्शनस्य मापः कोषे पुनरागमनं -२०१.२ अरब डॉलरं यावत् अभवत् । परन्तु फेड-अधिकारिणः एतत् बोधयन्ति स्म यत् एषः सूचकः फेड्-सङ्घस्य मौद्रिकनीतेः कार्यान्वयनम् न प्रभावितं करोति ।

फेडरल् रिजर्वस्य लाभं कोषाय समर्पयति इति योजनाबद्धचित्रम् (दत्तांशस्रोतः: सेण्ट् लुईस् फेड् आधिकारिकजालस्थलम्)

फेडः किमर्थं धनहानिम् अनुभवति ?

अस्य सूचकस्य नाम "अमेरिकाकोषस्य कारणात् अर्जनप्रेषणम्" (अमेरिकनकोषस्य कारणात् अर्जनप्रेषणम्) इति कथ्यते, सप्ताहे एकवारं प्रकाश्यते च बुधवासरे प्रकाशितस्य आँकडानुसारं सूचकः -२०१.२३७ अरब अमेरिकी डॉलरः आसीत्, यत् आँकडानां संग्रहणं आरब्धस्य नूतनं न्यूनम् अस्ति ।

एषा हानिः अस्मिन् व्याजदरवृद्धिचक्रे फेडरल् रिजर्व् इत्यनेन प्रमुखवित्तीयसंस्थाभ्यः दत्तव्याजात् उद्भवति । अल्पकालिकव्याजदराणि लक्ष्यं स्थापयितुं फेडस्य केन्द्रीयबैङ्के धारितनिक्षेपाणां क्षतिपूर्तिं बङ्केभ्यः धननिधिभ्यः च दातुं आवश्यकम् अस्ति । अस्य व्याजदरप्रबन्धनस्य व्ययः पूर्वमेव फेडस्य बन्धकधारणाभिः उत्पन्नव्याजआयस्य अतिरिक्तः भवति ।

२०२२ तमे वर्षात् आरभ्य निरन्तरं उच्चमहङ्गानि नियन्त्रयितुं फेडरल् रिजर्व् व्याजदराणि वर्धयितुं आरब्धवान्, येन बेन्चमार्कव्याजदरः शून्यस्य समीपे ५.२५% तः ५.५% पर्यन्तं वर्धितः अस्मिन् वर्षे मार्चमासे फेड्-संस्थायाः गतवर्षे ११४.३ अब्ज-डॉलर्-रूप्यकाणां कागदहानिः अभवत् । अस्याः राशिः फेड्-संस्थायाः प्रायः १७६.८ अरब-डॉलर्-रूप्यकाणि बङ्केभ्यः, १०४.३ बिलियन-डॉलर्-रूप्यकाणि च विपरीत-पुनर्क्रयण-सुविधाभिः दत्तानि, यदा तु बन्धकव्याजात् १६३.८ अब्ज-डॉलर्-रूप्यकाणि अर्जितानि

फेडस्य राजस्वं बङ्केभ्यः प्रदत्तानां सेवाभ्यः, तस्य धारितानां बन्धकानां व्याजात् च भवति । विधिना फेड् इत्यनेन लाभः अमेरिकीकोषाय समर्पयितव्यः । सेण्ट् लुईस्-नगरस्य फेडरल् रिजर्व्-बैङ्कस्य शोधस्य अनुसारं २०११ तः २०२१ पर्यन्तं फेडरल् रिजर्व्-संस्थायाः अमेरिकी-कोषाय प्रायः १ खरब-डॉलर्-रूप्यकाणि समर्पितानि ।

परन्तु फेड-अधिकारिणः एतत् बोधयन्ति यत् एषः सूचकः कागद-हानिम् प्रतिबिम्बयति, मौद्रिकनीतिं कार्यान्वितुं तस्य क्षमतां न प्रभावितं करिष्यति ।

फेड् व्याजदरेषु निरन्तरं कटौतीं कर्तुं शक्नोति

सितम्बरमासे ५० आधारबिन्दुव्याजदरे पर्याप्तकटौतीं घोषितवान् ततः परं फेडरल् रिजर्वद्वारा तदनन्तरं व्याजदरे कटौतीयाः गतिः निवेशकानां केन्द्रबिन्दुः अभवत्

शिकागो मर्कण्टाइल एक्स्चेन्जस्य (cme) "fed watch" इत्यस्य पूर्वानुमानस्य अनुसारं नवम्बरमासे फेडरल रिजर्व् इत्यस्य व्याजदरेषु २५ आधारबिन्दुभिः कटौतीयाः सम्भावना ६२.५% अस्ति, तथा च व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः सम्भावना ३७.५% अस्ति । . दिसम्बरमासपर्यन्तं संचयी ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना ४४.५%, संचयी ७५ आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना ४४.७%, संचयी १०० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना १०.८% च अस्ति

रोजगारदत्तांशः फेडस्य निकटतया निरीक्षितेषु सूचकेषु अन्यतमः अस्ति । सम्प्रति अद्य सायंकाले बीजिंगसमये प्रकाशितस्य अमेरिकीसेप्टेम्बरमासस्य गैर-कृषिवेतनसूचीप्रतिवेदने अस्य विपण्यस्य ध्यानं वर्तते। डाउ जोन्स-सहमतेः अनुसारं गतमासे १४२,००० तः सितम्बरमासे गैर-कृषि-वेतनसूचीनां संख्या १५०,००० यावत् वर्धिता, सितम्बरमासे बेरोजगारी-दरः ४.२% इति स्थिरः अभवत् यदि आँकडा अपेक्षायाः अनुरूपं भवति तर्हि फेड् व्याजदराणि निरन्तरं न्यूनीकर्तुं शक्नोति। पूर्वदत्तांशयोः पर्याप्तपुनरीक्षणस्य कारणात् जेपी मोर्गन एसेट् मैनेजमेण्ट् इत्यस्य मुख्यवैश्विकरणनीतिज्ञः डेविड् केली इत्ययं अवदत् यत् "यद्यपि वयं अपेक्षामहे यत् सेप्टेम्बरमासे गैर-कृषिवेतनसूची १५०,००० इत्येव वर्धते तथापि यदि एतत् ५०,००० वा २५०,००० वा वर्धते तर्हि मम आश्चर्यं न भविष्यति ."

शिकागो फेडरल् रिजर्वस्य अध्यक्षः ऑस्टन् गुल्सबी बुधवासरे अवदत् यत् आगामिवर्षे व्याजदरेषु "बहु" न्यूनता आवश्यकी भविष्यति। गूल्सबी इत्यनेन उक्तं यत् अधुना फेडस्य ध्यानं महङ्गायां केन्द्रीकरणात् कार्यविपण्यं प्रति विस्तारितम् अस्ति यत् सः बेरोजगारी-दरस्य (वर्तमानं ४.२%) अधिकं वृद्धिं परिहरितुं आशास्ति इति। "महङ्गानि पतन्ति लक्ष्यस्य समीपे च सन्ति, बेरोजगारी-दरः वर्धितः, कार्य-विपणनं मूलतः यत्र वयं इच्छामः तत्रैव अस्ति, आगामिषु १२ मासेषु व्याज-दराः बहु न्यूनाः भवितुम् अर्हन्ति" इति गूल्सबी अवदत्

फेडरल् रिजर्व् इत्यनेन अद्यतने व्याजदरेषु आधा प्रतिशताङ्केन कटौती कृता, सम्भाव्यतया नीतिः अधिकं शिथिलीकरणं च कृत्वा, तस्य हानिः मन्दगत्या वर्धते इति अपेक्षा अस्ति यतः तस्य दरलक्ष्यं निर्वाहयितुम् आवश्यकं व्याजदेयता न्यूनं भविष्यति इति अपेक्षा अस्ति अद्यापि फेड् पुनः कोषाय धनं आवंटयितुं पूर्वं प्रथमं आस्थगितसम्पत्त्याः प्रतिपूर्तिं कर्तुं अर्हति, यत् कतिपयवर्षेभ्यः यावत् समयः भवितुं शक्नोति ।