2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घः चीनदेशस्य विद्युत्वाहनेषु पञ्चवर्षीयं प्रतिशुल्कं आरोपयितुं वा मतदानं कृतवान् । यूरोपीय आयोगेन प्रकाशितेन वक्तव्येन ज्ञायते यत् चीनदेशात् आयातितशुद्धविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावः मतदानस्य समये यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तवान्।
वक्तव्ये उक्तं यत् यूरोपीयसङ्घः चीनं च वैकल्पिकसमाधानानाम् अन्वेषणार्थं निरन्तरं परिश्रमं कुर्वतः ये विश्वव्यापारसंस्थायाः नियमैः सह पूर्णतया सङ्गताः सन्ति, आयोगस्य अन्वेषणेन चिह्नितानां हानिकारकसहायतानां पर्याप्तरूपेण सम्बोधनं कर्तुं शक्नुवन्ति, तथा च निगरानीयतायां प्रवर्तनीयाः च सन्ति।
तस्य प्रतिक्रियारूपेण चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता विद्युत्वाहनप्रतिकारप्रकरणस्य अन्तिममसौदेनिर्णयस्य पारितार्थं यूरोपीयसङ्घस्य मतदानस्य प्रतिक्रियां दत्तवान् यत् चीनदेशः यूरोपीयसङ्घस्य अन्तिममसौदेनिर्णयस्य दृढतया विरोधं करोति, परन्तु यूरोपीयसङ्घस्य राजनैतिकइच्छायाः अभिव्यक्तिं अपि अवलोकितवान् वार्ताद्वारा विषयस्य समाधानं निरन्तरं कुर्वन्ति। चीन-यूरोपीयसङ्घस्य तकनीकीदलः अक्टोबर् ७ दिनाङ्के वार्तालापं निरन्तरं करिष्यति।
अस्मिन् वर्षे जूनमासस्य अन्ते चीनदेशः यूरोपीयसङ्घः च विद्युत्वाहनस्य प्रतिकारप्रकरणस्य विषये दशाधिकविभागस्तरीयाः तकनीकीपरामर्शाः, उपमन्त्रिस्तरीयपरामर्शद्वयं च कृतवन्तः।
जर्मनीदेशे हाले एव आयोजिते "बर्लिनवैश्विकसंवाद"शिखरसम्मेलने प्रसारितानां सूचनानां आधारेण शुल्कनिर्णयानां अतिरिक्तं यूरोपीयसङ्घः चीनदेशश्च विद्युत्वाहनस्य मूल्यानि कोटा च इत्यादीनां वैकल्पिकविकल्पानां विषये, निवेशस्य च विषये वार्तालापं निरन्तरं कुर्वन्तौ स्तः।
यूरोपीय-आयोगेन पूर्वं उक्तं यत् सः चीन-देशेन सह शुल्क-विकल्पानां विषये वार्ता-कार्यं निरन्तरं कर्तुं इच्छति, न्यूनतम-आयात-मूल्यानि, उत्पादन-सीमाः च समाविष्टानि मूल्य-प्रतिबद्धतानां समीक्षां कर्तुं शक्नोति च।
रोलाण्ड् बर्गरस्य वैश्विकप्रबन्धनसमितेः सह-अध्यक्षः डेनिस डिपोक्सः चीनव्यापारसमाचाराय अवदत् यत् “यूरोपीयसङ्घः चीनेन सह उत्तमसमाधानं प्राप्तुं वार्तालापं निरन्तरं कुर्वन् अस्ति, यत्र विद्युत्वाहनानां मूल्यनिर्धारणं, कोटा, निवेशः च इत्यादयः सन्ति।
अद्यैव जर्मनीदेशे आयोजिते "बर्लिन वैश्विकसंवाद" इति शिखरसम्मेलने दाई पु भागं गृहीतवान् । अस्मिन् सत्रे मर्सिडीज-बेन्ज-समूहस्य मुख्यकार्यकारी ओला कैलेनियस् जर्मनी-देशस्य अर्थव्यवस्थामन्त्री रोबर्ट् हबेक्, चीनीय-विद्युत्-कार-निर्मातृकम्पन्योः एक्सपेङ्ग-मोटर्स्-संस्थायाः मुख्यकार्यकारी हे क्षियाओपेङ्ग् च सह यूरोपीयसङ्घस्य शुल्कसम्बद्धेषु विषयेषु बहसं कृतवान्
सितम्बरमासे वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् यतः चीनदेशः यूरोपीयसङ्घः च २२ जून दिनाङ्के यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणे परामर्शं आरभ्य सहमतौ, तस्मात् उभयपक्षस्य कार्यदलैः दशाधिकपरिक्रमणानां सघनरूपेण परामर्शः कृतः, चीनदेशः च दशसहस्राणि पृष्ठानि तथ्यानि तथ्यानि च यूरोपीयसङ्घं प्रति प्रस्तूयन्ते, लचीलाः समाधानाः अपि प्रस्ताविताः, महत्प्रयत्नाः च कृताः। वर्तमानपरामर्शानां कुञ्जी अस्ति यत् यूरोपीयपक्षस्य समस्यायाः समाधानार्थं वास्तवमेव राजनैतिकइच्छा अस्ति वा इति।
विद्युत्वाहनानां अनुदानविरोधीप्रकरणस्य अन्तिममसौदे निर्णयस्य पारितार्थं यूरोपीयसङ्घस्य मतदानानन्तरं बहवः यूरोपीयकारकम्पनयः विरोधं प्रकटितवन्तः
बीएमडब्ल्यू-सङ्घस्य मुख्यकार्यकारी ओलिवर जिप्से इत्यनेन मतदानं "यूरोपीयवाहन-उद्योगस्य कृते घातकः संकेतः" इति उक्तम् । सः अवदत् यत् चीन-यूरोप-देशयोः व्यापार-सङ्घर्षान् निवारयितुं शीघ्रमेव सम्झौतां कर्तुं आवश्यकम्। फोक्सवैगेन् इत्यनेन यूरोपीयसङ्घस्य करः "असत्यः उपायः" इति उक्तम् ।
जर्मनीदेशस्य वाहननिर्मातारः, येषां चीनदेशाय विक्रयः तेषां कुलविक्रयस्य प्रायः तृतीयभागं भवति, तेषां विशेषतया शुल्कस्य विरोधः अभवत् ।
जर्मनसङ्घः आईजी मेटाल् तथा प्रमुखवाहननिर्मातृणां कर्मचारीप्रतिनिधिभिः अक्टोबर् ३ दिनाङ्के विज्ञप्तौ उक्तं यत् "जर्मनीदेशेन चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कस्य विरुद्धं मतदानं कर्तव्यम्। शुल्काः गलतः उपायः यतः एतेन यूरोपीयवाहनउद्योगस्य प्रदर्शने सुधारः न भविष्यति .
फ्रांसदेशस्य वाहनसमूहः स्टेलान्टिस् इत्यपि स्वतन्त्रस्य निष्पक्षस्य च स्पर्धायाः समर्थनं करोति इति अवदत्।
जीली होल्डिङ्ग्स् इत्यनेन यूरोपीय-आयोगस्य निर्णयेन 'निराशा" प्रकटिता, यत् एतेन चीन-देशेन सह यूरोपीयसङ्घस्य आर्थिकसम्बन्धे बाधा भवितुम् अर्हति, यूरोपीयव्यापारिणां उपभोक्तृणां च हितस्य हानिः भवितुम् अर्हति इति।
चीनदेशे निर्मितविद्युत्वाहनानां विषये यूरोपीयसङ्घस्य नवीनतमाः करनियमाः पूर्वमानककारआयातकरस्य उपरि १०% शुल्काः ७.८% (टेस्ला) तः ३५.३% (saic group) पर्यन्तं भवन्ति, अधिकतमकरराशिः पर्यन्तं भवति ४५% ।
यूरोपीय-आयोगेन उक्तं यत् सस्तेषु ऋणेषु, भू-कच्चामाल-आदि-सहायतायाः च निवारणाय एते शुल्काः आरोपिताः, येषां लक्ष्यं अस्ति यत् चीन-देशस्य वाहननिर्मातृणां कृते अमेरिका-देशेन योजनाकृतानां शतप्रतिशतम्-शुल्कानां इव शतप्रतिशतम्-शुल्कं निरुद्धं कर्तुं न अपितु समं क्रीडाक्षेत्रं निर्मातव्यम् इति।
स्पेनदेशस्य अर्थमन्त्री कार्लोस् कुएर्पो अपि यूरोपीयआयोगाय लिखिते पत्रे शुल्कस्य आरोपणस्य विरोधं प्रकटितवान् । सः मन्यते यत् यूरोपीयसङ्घस्य अन्तः मूल्यानि, बैटरी-उत्पादनस्य स्थानान्तरणं च इत्यादिषु विषयेषु सम्झौतां प्राप्तुं यूरोपीयसङ्घेन "मतदानपरिणामानां प्रभावात् पूर्वं वार्तायां मुक्ताः स्थापनीयाः" इति