cnn संवाददाता : अहं चीनस्य c919 गृहीतवान्
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयरूपेण स्वीकृतविमानयोग्यतामानकानुसारं स्वतन्त्रबौद्धिकसम्पत्त्याधिकारैः च मम देशस्य प्रथमं स्वविकसितं मुख्यरेखाजेट्विमानं इति नाम्ना c919 इत्यनेन चीनस्य विमाननक्षेत्रे निरन्तरप्रगतिः बहुधा प्रदर्शिता। एतत् उत्पादनं संरचनात्मकं च डिजाइनं च उन्नतसमष्टिसामग्रीणां उपयोगं करोति, येन विमानस्य भारं न्यूनीकरोति, ईंधनदक्षता च सुधरति गतवर्षस्य मेमासे आधिकारिकतया नागरिकविमानविपण्ये प्रवेशात् आरभ्य c919 इत्यस्य प्रत्येकं विमानं वैश्विकं ध्यानं आकर्षितवान् अस्ति ।
अस्मिन् वर्षे राष्ट्रियदिवसस्य समये सीएनएन-संस्थायाः चीन-सम्वादकः स्टीवेन् जियाङ्गः बीजिंग-राजधानी-अन्तर्राष्ट्रीय-विमानस्थानकात् शाङ्घाई-होङ्गकियाओ-विमानस्थानकं प्रति c919-विमानं नेतुम् स्वस्य अनुभवस्य भावनानां च विषये लेखं लिखितवान्
“मया विश्वे दर्जनशः विमानसेवासु उड्डीयन्ते, १० लक्षमाइलात् अधिकं (प्रायः १६ लक्षकिलोमीटर्) उड्डीयन्ते, एयर चाइना इत्यनेन बीजिंगतः शाङ्घाईपर्यन्तं अल्पदूरयात्राणां संख्यायाः गणना अपि नष्टा अस्ति " इति स्टीवेन् लिखितवान् article, "अद्यतनगुरुवासरे (अक्टोबर् ३) प्रातःकाले अहं एयर चाइना c919 इति विमानं गृहीत्वा पुनः शाङ्घाईनगरं प्रति उड्डीय गतः।"
स्टीवेन् लेखे उल्लेखितवान् यत् c919 चीनस्य प्रथमं स्वदेशीयरूपेण निर्मितं बृहत् यात्रीविमानम् अस्ति, यत् चीनस्य वाणिज्यिकविमाननिगमेन (comac) निर्मितम् अस्ति वर्षाणां विकासस्य दीर्घकालीनपरीक्षणस्य च अनन्तरं c919 इत्यनेन २०२३ तमस्य वर्षस्य मेमासे प्रथमं वाणिज्यिकं विमानं कृतम् । वैश्विकव्यापारिकविमाननस्य कृते एतत् क्रीडापरिवर्तकं भवितुम् अर्हति ।
"अहं एकघण्टापूर्वं बीजिंग-राजधानी-अन्तर्राष्ट्रीयविमानस्थानकस्य बोर्डिंगगेट् आगत्य प्रथमवारं स्वनेत्रैः c919-विमानं दृष्टवान्। दूरतः एतत् a320 इति सहजतया भ्रमितुं शक्यते, यस्य नासिका गोलतरं, अधिकं वक्रं धडं च अस्ति ( b737 इत्यनेन सह तुलने)। नूतनविमानस्य किञ्चित् विलम्बितगन्धः अस्ति यत् एयर चाइना इत्यनेन अस्य विमानस्य संचालनं कुर्वतां त्रयाणां प्रमुखानां विमानसेवानां विशालतमं विन्यासः चितः, यत्र १५८ आसनानि सन्ति - प्रथमश्रेण्यां ८, १५० आसनानि च
c919 केबिनस्य अन्तःभागः स्टीवेन् (वीडियो स्क्रीनशॉट्) cnn इत्यनेन गृहीतः
स्टीवेन् इत्यनेन उक्तं यत् संकीर्ण अर्थव्यवस्थावर्गस्य आसनेषु अतिरिक्तं किमपि पादस्थानं महत्त्वपूर्णम् अस्ति। “मया आपत्कालीननिर्गमपङ्क्तौ आसनं बुकं कृतवान् तथा च अहं पादौ स्थापनं बहु प्रसन्नः अस्मि, यत् घरेलु (अमेरिका) प्रथमश्रेणीयाः अपेक्षया अपि अधिकम् अस्ति, अहं १८०से.मी.
c919 अर्थव्यवस्थावर्गस्य यात्रिकाणां कृते स्मार्टफोन-टैब्लेट्-स्थापनार्थं ट्रे-मेजस्य उपरि फोल्ड्-करणीय-यन्त्र-धारकः अस्ति । आसनस्य अधः प्रत्येकं त्रयः यात्रिकाः द्वौ usb-a, usb-c पोर्ट् च साझां कुर्वन्ति । "विमानस्य उड्डयनात् पूर्वं घोषणायाम् विमानसेविकस्य विमानस्य आदर्शस्य उपरि बलं दत्तं श्रुत्वा अहं बहु प्रसन्नः अभवम्। 'अद्य भवान् एयर चाइना इत्यस्य c919 विमानेन उड्डीयते, यत् चीनेन स्वतन्त्रतया विकसितं प्रथमं बृहत् यात्रीविमानम् अस्ति।'" स्टीव अस्मिन् उड्डयनकाले सम्भाव्यं असुविधां न्यूनीकर्तुं मम आसने तकियाकुशनाः स्थापिताः आसन्" इति वेन् लेखे लिखितवान् ।
स्टीवेन् उक्तवान् यत् अल्पदूरविमानयानेषु अपि (अद्यतनविमानसमयः १ घण्टा ४० निमेषाः) एयर चाइना इत्यस्य अर्थव्यवस्थावर्गः भोजनसमये उष्णभोजनं प्रदास्यति। "मम भोजने आमलेट्, दधि, चॉकलेट् च आसीत्, यत् स्वादिष्टम् आसीत्। अपि च, प्रत्येकस्य आसनस्य पृष्ठभागे एकस्मिन् पुटके शीशीजलं आसीत्।"
c919 अर्थव्यवस्थावर्गस्य भोजनस्य छायाचित्रं steven cnn इत्यनेन कृतम्
स्टीवेन् c919 इत्यस्य शौचालयस्य अपि अनुभवं कृतवान् । सः लेखे अवदत्, "केबिनस्य पृष्ठभागे स्थितयोः शौचालययोः एकं मया अनुभवितम्। तत् उज्ज्वलं स्वच्छं च आसीत्। अन्तः वस्त्रस्य हुकः आसीत्, ए३२० वा शौचालयेषु इव संकीर्णं न अनुभूयते स्म ख७३७।"
"यथा यथा शङ्घाई-नगरस्य गगनचुंबीभवनानां शिखराः मेघेषु दृश्यन्ते स्म, तथैव अस्माकं विमानं होङ्गकियाओ-अन्तर्राष्ट्रीयविमानस्थानकं प्रति अवरोहणं आरब्धवान् । इञ्जिनानां समीपे खिडकी-सीटे उपविश्य मम स्मरणं जातम् यत् मया c919 -इत्यस्य विषये अन्तर्जालद्वारा दृष्टौ मुख्यौ शिकायतौ द्वौ। एकः is the engine noise सम्पूर्णं विमानं सहजतया स्वस्य कैरी-ऑन्-सूटकेसं तस्मिन् स्थापयितुं शक्नोति" इति स्टीवेन् लेखे लिखितवान् ।
लेखस्य अन्ते स्टीवेन् इत्यनेन उक्तं यत् चीनदेशः पाश्चात्यप्रौद्योगिक्याः उपरि स्वस्य आश्रयं न्यूनीकरोति। भविष्ये चीनीयविमानसेवानां वैश्विकविमानसेवानां कृते अपि c919 मुख्यविमानप्रतिरूपं भवितुम् अर्हति ।
स्रोत |