समाचारं

जनमुक्तिसेना दैनिकम् : युद्धमुद्रायां सहस्राणि माइलपर्यन्तं नद्यः पर्वताः च रक्षन्तु

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहस्राणि माइलानि नद्यः पर्वताः च पुष्पैः पूर्णाः सन्ति । सम्पूर्णः देशः उत्सवं करोति, सैनिकाः अपि संकटस्य विषये चिन्तयन्ति। राष्ट्रदिवसस्य अवकाशकाले बहुसंख्यकाः अधिकारिणः सैनिकाः च स्वयुद्धस्थानेषु तिष्ठन्ति स्म, सतर्कतां वर्धयन्ति स्म, सज्जाः तिष्ठन्ति स्म, युद्धसज्जतां सुदृढां कुर्वन्ति स्म, सहस्राणि माइलपर्यन्तं नद्यः पर्वताः च रक्षितुं स्वगृहस्य शान्तिं च रक्षितुं युद्धवृत्तेः उपयोगं कुर्वन्ति स्म देशः।
प्रत्येकं उत्सवस्य ऋतौ वयं युद्धस्य सज्जतायां व्यस्ताः भवेम । शान्तिः सौहार्दः च जनानां आशीर्वादः, शान्तिरक्षणं च सैन्यस्य दायित्वम् अस्ति । उत्सवः यथा यथा आनन्ददायकः भवति तथा तथा अधिकारिणः सैनिकाः च स्वस्य पिस्तौलं दृढतया धारयितुं, युद्धस्य सज्जतां कठिनं कर्तुं, "अद्य रात्रौ युद्धं आरभ्यते" इति संकटस्य विषये स्वस्य जागरूकतां वर्धयितुं, "कदापि युद्धक्षेत्रं गन्तुं" पूर्णतया सज्जाः भवेयुः ", तथा च सुनिश्चितं कुर्वन्तु यत् ते आदेशेन शूलं आकर्षितुं शक्नुवन्ति। बहिः गच्छन्तु, उपरि गच्छन्तु, विजयं च प्राप्नुवन्ति।
अद्यतनं जगत् अराजकतायाः सह सम्बद्धम् अस्ति, विगतशतके ये परिवर्तनाः अभवन् ते त्वरिताः सन्ति, अन्तर्राष्ट्रीयराजनैतिकविवादाः सैन्यसङ्घर्षाः च बहुषु बिन्दवेषु प्रवृत्ताः, मम देशस्य सुरक्षास्थितिः च अधिकाधिकं अस्थिरता अनिश्चिता च अभवत् चीनदेशं दीपधूमम् उत्थापयितुं शिक्षितुं न अपितु खड्गान्, हल्बर्ड् च अधिकं तीक्ष्णं कर्तुं श्रेयस्करम् यदा अधिकारिणः सैनिकाः च कदापि आक्रमणं कर्तुं सज्जाः युद्धमुद्राः कृत्वा स्वयुद्धस्थानेषु लप्यन्ते तदा एव ते मातृभूमिस्य सीमां रक्षितुं शक्नुवन्ति, उत्तिष्ठन्ति जनानां कृते, तथा च नूतने युगे अस्माकं सेनायाः कार्याणि प्रभावीरूपेण निर्वहन्तु।
सैन्यवेषः कुटुम्बस्य देशस्य च स्थितिं पूरयति, बलवन्तः अश्वाः सैनिकाः च निष्ठां दर्शयन्ति । सेना युद्धाय जायते, सैनिकाः युद्धाय प्रशिक्षणं कुर्वन्ति कदापि अधिकारिणः सैनिकाः च स्वदेशभक्तिं दृढसैन्यइच्छारूपेण परिणमयितव्याः, सैन्यप्रशिक्षणं युद्धस्य सज्जतां च सुदृढां कुर्वन्तु, विजयस्य क्षमतां वर्धयन्तु, ते सज्जाः इति सुनिश्चितं कुर्वन्तु युद्धं कदापि, तथा च कदापि यथार्थतया युद्धं कर्तुं शक्नोति।
स्रोतः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया