2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवाददाता |
स्टैन्फोर्डविश्वविद्यालयस्य वैद्याः टाउनशिप् सिविलसेवकाः इति रूपेण "तटं गतवन्तः", पेकिङ्ग् विश्वविद्यालयादिप्रतिष्ठितविश्वविद्यालयानाम् स्नातकोत्तर-डॉक्टरेट्-छात्राः च उपजिल्लाकार्यालयाय आवेदनं कर्तुं एकत्रिताः... अन्तिमेषु वर्षेषु प्रासंगिकवार्ताः बहुधा वृत्तपत्रेषु प्रकाशिताः सन्ति, अतिशिक्षाविषये, शिक्षाव्यवस्थायाः श्रमविपण्यस्य च असङ्गतिः विषये च उष्णविमर्शान् प्रेरयन्। २०१४ तः २०२० पर्यन्तं ३,००० तः अधिकाः उच्चशिक्षास्नातकाः कवरं कृत्वा नवीनतमेन अध्ययनेन पुष्टिः कृता यत् स्नातकानाम् प्रायः आर्धं "अतिशिक्षणस्य" शिकाराः सन्ति, यत् न केवलं तेभ्यः २०% पर्यन्तं "आयदण्डं" आनयति , अपि महत्त्वपूर्णं जातम् कारणं यत् कार्ये बहवः जनाः दुःखिताः भवन्ति।
अतिशिक्षा तदा भवति यदा कस्यचित् व्यक्तिस्य वर्तमानकार्यस्य कृते आवश्यकानि शैक्षणिकआवश्यकता अतिक्रम्य शिक्षायाः स्तरः भवति । १९९९ तमे वर्षे महाविद्यालयानाम् विश्वविद्यालयानाञ्च विस्तारेण उच्चशिक्षायाः सकलनामाङ्कनस्य दरः विगतत्रिषु वर्षेषु ५% तः न्यूनात् ७०% अधिकपर्यन्तं वर्धितः अस्ति परन्तु स्पष्टतया श्रमबाजारे युगपत् परिवर्तनं न जातम् तथा च एताः उच्चशिक्षितप्रतिभाः अवशोषयितुं पर्याप्ताः प्रासंगिकाः कार्याणि प्रदत्तानि, अतः शिक्षायाः कार्यापेक्षाणां च मध्ये असङ्गतिः सृज्यते।
अध्ययनेन अग्रे ज्ञायते यत् अतिशिक्षिताः स्नातकाः प्रायः महत्त्वपूर्णं "वेतनदण्डं" प्राप्नुवन्ति, यत् मेलयुक्तशिक्षास्तरस्य, कार्यस्य च कस्यचित् तुलने वेतनस्य हानिः भवति गणनापरिणामाः दर्शयन्ति यत् सांख्यिकीयमानकानुसारं अतिशिक्षणस्य वेतनदण्डः ४.४०% भवति, परन्तु वस्तुनिष्ठमानकानां व्यक्तिपरकमानकानां च परिभाषाद्वयस्य अन्तर्गतं एषा राशिः क्रमशः २०.७८%, २०.४७% च भवति अर्थात् अतिशिक्षितानां ज्ञानं कौशलं च पूर्णतया न उपयुज्यते अतः तेषां आयस्तरः तेषां शैक्षणिकयोग्यतायाः सङ्गतिं न करोति । अनेकेषां युवानां कृते वर्षाणां कठिन अध्ययनानन्तरं ते कार्यक्षेत्रे "असफलाः" इति अनुभवन्ति ।
अनेन तेषां कार्यसन्तुष्टिः सुखं च न्यूनं भवति । अध्ययनेन ज्ञातं यत् अतिशिक्षितयोग्यतायुक्तानां कर्मचारिणां कार्यसन्तुष्टौ औसतेन प्रायः ४% न्यूनता अभवत्, यत् सङ्गतशैक्षणिकयोग्यतायुक्तानां कर्मचारिणां तुलने भवति यदा कश्चन व्यक्तिः स्वज्ञानस्य कौशलस्य च पूर्णतया उपयोगं न करोति इति अनुभवति तदा एषा “अनिष्ट” इति भावः कार्ये ज्वलनं असन्तुष्टिः च सहजतया परिणतुं शक्नोति अतिशिक्षा अपि दरिद्रतरं करियर-उन्नति-अवकाशैः, कार्य-स्वायत्ततायाः अभावेन, दुर्बल-कार्य-वातावरणेन च सह सम्बद्धा अस्ति, ये कारकाः कर्मचारिणां सुखं अधिकं न्यूनीकरोति
यद्यपि कौशलस्तरः प्रमुखपरिचयः च प्रायः रोजगारस्य गुणवत्तायां महत्त्वपूर्णाः कारकाः इति मन्यन्ते तथापि अस्मिन् अध्ययने ज्ञातं यत् एते कारकाः अतिशिक्षणस्य कारणेन वेतनदण्डस्य व्याख्याने तथा च न्यूनीकृतकार्यसन्तुष्टेः व्याख्याने सीमितभूमिकां निर्वहन्ति। अतिशिक्षणस्य वेतन-कार्य-सन्तुष्टि-दण्डाः संज्ञानात्मक-असंज्ञानात्मक-कौशलयोः (यथा व्यक्तित्व-लक्षणाः), शैक्षणिक-अनुशासनाः, कौशल-असङ्गतिः च इत्यादीनां कारकानाम् लेखानुरूपं कृत्वा अपि स्थास्यन्ति अन्येषु शब्देषु, ते विज्ञानं, अभियांत्रिकी, उदारकला वा अन्यप्रमुखविषयाणां स्नातकाः स्युः, यावत् तेषां शैक्षणिकयोग्यता कार्यापेक्षया अधिका भवति, तावत् तेषु अधिकांशः आयस्य न्यूनतायाः, कार्यस्य असन्तुष्टेः च सामनां करिष्यति
परन्तु केचन व्यक्तिगतभेदाः ये प्रत्यक्षतया न अवलोकिताः सन्ति, यथा व्यक्तिगतप्रेरणा, व्यावसायिककौशलम् इत्यादयः कारकाः अपि अतिशिक्षादण्डस्य व्याख्याने महत्त्वपूर्णां भूमिकां निर्वहन्ति यदा एतेषां काल-अविकारी-लक्षणानाम् नियन्त्रणं भवति तदा अतिशिक्षणस्य केचन दण्डाः दुर्बलाः अथवा निराकृताः अपि भविष्यन्ति । अस्य अर्थः अस्ति यत् यद्यपि शिक्षा व्यक्तिगतकौशलं च महत्त्वपूर्णं भवति तथापि कदाचित् व्यक्तिनां अनवलोकितगुणाः अधिकं महत्त्वपूर्णाः भवेयुः यत् केचन जनाः कार्ये उत्कृष्टतां प्राप्नुवन्ति, अन्ये तु अतिशिक्षिततायाः नकारात्मकपरिणामान् परिहरितुं संघर्षं कुर्वन्ति
“अतिशिक्षितानां” जनानां किं साम्यं ? शोधकर्तारः स्वदत्तांशतः एतत् प्रोफाइलं आकर्षितवन्तः यत् "तेषां पुरुषाणां सम्भावना अधिका भवति, अकृषिगृहपञ्जीकरणस्य सम्भावना न्यूना भवति, सार्वजनिकक्षेत्रे औपचारिकसन्धिः वा पदं वा न्यूनं भवति तदतिरिक्तं अतिशिक्षितकर्मचारिणः भवन्ति , "साक्षरतायां संख्याशास्त्रे च किञ्चित् न्यूनं स्कोरं, परन्तु अतिकौशलस्य अधिका सम्भावना"।
अतिशिक्षणस्य घटना चीनदेशे एव नास्ति । १९७० तमे दशके विकसितदेशेषु अतिशिक्षा स्पष्टा अस्ति, तदनन्तरदशकेषु च व्यापकरूपेण चर्चा कृता सामाजिक-आर्थिकसमस्या अभवत् केचन देशाः व्यावसायिकप्रशिक्षणस्य सुदृढीकरणं, आजीवनशिक्षणस्य कौशलसुधारस्य च प्रवर्धनं, पाठ्यक्रमस्य शिक्षा-अभिमुखीकरणस्य च सुधारं कृत्वा रोजगारस्य विपण्यस्य च असङ्गतिं न्यूनीकर्तुं युवानां मध्ये रोजगारस्य प्रवर्धनं च इत्यादीनि उपायानि कृतवन्तः तेषु जर्मनीदेशस्य “द्वयव्यवस्था” व्यावसायिकशिक्षाप्रतिरूपं आजीवनशिक्षणनीतिः च सफलतमानि उदाहरणानि मन्यन्ते, परन्तु एषा समस्या पूर्णतया समाधानं न प्राप्तवती, विशेषतः सामाजिकविज्ञानशिक्षायाः क्षेत्रे, यत्र शिक्षायाः विपण्यस्य च असङ्गतिः अद्यापि वर्तते .
विकसितदेशानां तुलने चीनस्य स्थितिः अधिका जटिला भवितुम् अर्हति, यतः चीनस्य उच्चशिक्षायाः विस्तारः द्रुततरं बृहत्तरेण च भवति तस्मिन् एव काले श्रमबाजारे अपि तीव्रपरिवर्तनं जातम् अस्ति तथा च द्रुतगत्या आर्थिकविकासेन सह, येषु अधिकं समयः भवितुं शक्नोति तथा च अधिकं नीतिसमन्वयः, विपण्यविनियमनं च द्वयोः मध्ये गतिशीलं संतुलनं प्राप्तुं शक्नोति ।
अतिशिक्षणस्य उद्भवेन उच्चशिक्षायाः प्रतिफलनस्य न्यूनता अपि भवति । केचन अध्ययनाः दर्शयन्ति यत् १९९० तमे दशके उच्चशिक्षायाः प्रतिफलनस्य दरः ३०%-५०% यावत् अभवत् यद्यपि २००० तमे दशके आरम्भे महाविद्यालयैः विश्वविद्यालयैः च नामाङ्कनस्य विस्तारः कृतः, तथापि उच्चशिक्षायाः समग्ररूपेण प्रतिफलनस्य दरः महतीं न्यूनतां न प्राप्नोत्, विशेषतः केषुचित् वित्त, प्रौद्योगिकी इत्यादयः उच्च-माङ्गल्याः उद्योगाः प्रबन्धनक्षेत्रे महाविद्यालयस्य उपाधिः अद्यापि उच्चवेतनप्रीमियमं आनयति परन्तु २०१० तः आरभ्य शिक्षायाः प्रतिफलनं न्यूनीकर्तुं आरब्धम्, २०१५ तमे वर्षे च प्रतिफलं प्रायः २८.९% यावत् न्यूनीकृतम्;
एतस्य आव्हानस्य सामना कर्तुं व्यक्तिगत-सामाजिक-स्तरयोः अनुकूलनस्य आवश्यकता वर्तते । व्यक्तिनां कृते, लचीलेन करियर-अपेक्षाणां समायोजनं, व्यावहारिक-कार्य-कौशलस्य सक्रियरूपेण सुधारः, अधिकं करियर-लचीलतायाः संवर्धनं च अतिशिक्षणस्य नकारात्मक-प्रभावानाम् सामना कर्तुं साहाय्यं कर्तुं शक्नोति नीतिनिर्मातृणां उद्यमानाञ्च कृते उच्चशिक्षायाः मेलनं कुर्वन्तः अधिकानि कार्याणि कथं सृज्यन्ते, व्यावसायिकशिक्षायाः श्रमबाजारस्य च सम्बन्धं कथं सुधारयितुम्, कार्यस्थले कर्मचारिणां स्वायत्ततायाः विकासस्य च अवसरेषु सुधारः कथं करणीयः इति सर्वे विचारणीयाः विषयाः सन्ति