समाचारं

किमर्थं त्वं कार्ये दुःखी असि ? अध्ययनेन ज्ञायते यत् अतिशिक्षा एकः अपराधी अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता |

स्टैन्फोर्डविश्वविद्यालयस्य वैद्याः टाउनशिप् सिविलसेवकाः इति रूपेण "तटं गतवन्तः", पेकिङ्ग् विश्वविद्यालयादिप्रतिष्ठितविश्वविद्यालयानाम् स्नातकोत्तर-डॉक्टरेट्-छात्राः च उपजिल्लाकार्यालयाय आवेदनं कर्तुं एकत्रिताः... अन्तिमेषु वर्षेषु प्रासंगिकवार्ताः बहुधा वृत्तपत्रेषु प्रकाशिताः सन्ति, अतिशिक्षाविषये, शिक्षाव्यवस्थायाः श्रमविपण्यस्य च असङ्गतिः विषये च उष्णविमर्शान् प्रेरयन्। २०१४ तः २०२० पर्यन्तं ३,००० तः अधिकाः उच्चशिक्षास्नातकाः कवरं कृत्वा नवीनतमेन अध्ययनेन पुष्टिः कृता यत् स्नातकानाम् प्रायः आर्धं "अतिशिक्षणस्य" शिकाराः सन्ति, यत् न केवलं तेभ्यः २०% पर्यन्तं "आयदण्डं" आनयति , अपि महत्त्वपूर्णं जातम् कारणं यत् कार्ये बहवः जनाः दुःखिताः भवन्ति।

अतिशिक्षा तदा भवति यदा कस्यचित् व्यक्तिस्य वर्तमानकार्यस्य कृते आवश्यकानि शैक्षणिकआवश्यकता अतिक्रम्य शिक्षायाः स्तरः भवति । १९९९ तमे वर्षे महाविद्यालयानाम् विश्वविद्यालयानाञ्च विस्तारेण उच्चशिक्षायाः सकलनामाङ्कनस्य दरः विगतत्रिषु वर्षेषु ५% तः न्यूनात् ७०% अधिकपर्यन्तं वर्धितः अस्ति परन्तु स्पष्टतया श्रमबाजारे युगपत् परिवर्तनं न जातम् तथा च एताः उच्चशिक्षितप्रतिभाः अवशोषयितुं पर्याप्ताः प्रासंगिकाः कार्याणि प्रदत्तानि, अतः शिक्षायाः कार्यापेक्षाणां च मध्ये असङ्गतिः सृज्यते।

अध्ययनस्य शीर्षकं "चीनीस्नातकानाम् अतिशिक्षा, आयः, कार्यसन्तुष्टिः च" (चीनदेशे स्नातकानाम् अतिशिक्षा, अर्जनं, कार्यसन्तुष्टिः च)। डिग्री, यदि भवान् कस्मिन्चित् पदस्थाने कार्यं करोति, परन्तु भवतां महाविद्यालयस्य उपाधिः अस्ति, तर्हि द्वितीयः सांख्यिकीयमानकः इति गण्यते, यः भवतः शिक्षायाः वर्षाणां तुलनां व्यवसायाय आवश्यकशिक्षणस्य औसतवर्षैः सह करोति यदि भवन्तः तत् अतिक्रमयन्ति तर्हि भवन्तः "अतिशिक्षिताः" "अतिशिक्षिताः" इति गण्यन्ते; अन्ते शोधकर्तारः पश्यन्ति यत् एतैः त्रयैः पद्धतैः मापितस्य अतिशिक्षणस्य अनुपातः क्रमशः ३६.९%, ४६.६%, ४६.१% च आसीत् ।

अध्ययनेन अग्रे ज्ञायते यत् अतिशिक्षिताः स्नातकाः प्रायः महत्त्वपूर्णं "वेतनदण्डं" प्राप्नुवन्ति, यत् मेलयुक्तशिक्षास्तरस्य, कार्यस्य च कस्यचित् तुलने वेतनस्य हानिः भवति गणनापरिणामाः दर्शयन्ति यत् सांख्यिकीयमानकानुसारं अतिशिक्षणस्य वेतनदण्डः ४.४०% भवति, परन्तु वस्तुनिष्ठमानकानां व्यक्तिपरकमानकानां च परिभाषाद्वयस्य अन्तर्गतं एषा राशिः क्रमशः २०.७८%, २०.४७% च भवति अर्थात् अतिशिक्षितानां ज्ञानं कौशलं च पूर्णतया न उपयुज्यते अतः तेषां आयस्तरः तेषां शैक्षणिकयोग्यतायाः सङ्गतिं न करोति । अनेकेषां युवानां कृते वर्षाणां कठिन अध्ययनानन्तरं ते कार्यक्षेत्रे "असफलाः" इति अनुभवन्ति ।

अनेन तेषां कार्यसन्तुष्टिः सुखं च न्यूनं भवति । अध्ययनेन ज्ञातं यत् अतिशिक्षितयोग्यतायुक्तानां कर्मचारिणां कार्यसन्तुष्टौ औसतेन प्रायः ४% न्यूनता अभवत्, यत् सङ्गतशैक्षणिकयोग्यतायुक्तानां कर्मचारिणां तुलने भवति यदा कश्चन व्यक्तिः स्वज्ञानस्य कौशलस्य च पूर्णतया उपयोगं न करोति इति अनुभवति तदा एषा “अनिष्ट” इति भावः कार्ये ज्वलनं असन्तुष्टिः च सहजतया परिणतुं शक्नोति अतिशिक्षा अपि दरिद्रतरं करियर-उन्नति-अवकाशैः, कार्य-स्वायत्ततायाः अभावेन, दुर्बल-कार्य-वातावरणेन च सह सम्बद्धा अस्ति, ये कारकाः कर्मचारिणां सुखं अधिकं न्यूनीकरोति

यद्यपि कौशलस्तरः प्रमुखपरिचयः च प्रायः रोजगारस्य गुणवत्तायां महत्त्वपूर्णाः कारकाः इति मन्यन्ते तथापि अस्मिन् अध्ययने ज्ञातं यत् एते कारकाः अतिशिक्षणस्य कारणेन वेतनदण्डस्य व्याख्याने तथा च न्यूनीकृतकार्यसन्तुष्टेः व्याख्याने सीमितभूमिकां निर्वहन्ति। अतिशिक्षणस्य वेतन-कार्य-सन्तुष्टि-दण्डाः संज्ञानात्मक-असंज्ञानात्मक-कौशलयोः (यथा व्यक्तित्व-लक्षणाः), शैक्षणिक-अनुशासनाः, कौशल-असङ्गतिः च इत्यादीनां कारकानाम् लेखानुरूपं कृत्वा अपि स्थास्यन्ति अन्येषु शब्देषु, ते विज्ञानं, अभियांत्रिकी, उदारकला वा अन्यप्रमुखविषयाणां स्नातकाः स्युः, यावत् तेषां शैक्षणिकयोग्यता कार्यापेक्षया अधिका भवति, तावत् तेषु अधिकांशः आयस्य न्यूनतायाः, कार्यस्य असन्तुष्टेः च सामनां करिष्यति

परन्तु केचन व्यक्तिगतभेदाः ये प्रत्यक्षतया न अवलोकिताः सन्ति, यथा व्यक्तिगतप्रेरणा, व्यावसायिककौशलम् इत्यादयः कारकाः अपि अतिशिक्षादण्डस्य व्याख्याने महत्त्वपूर्णां भूमिकां निर्वहन्ति यदा एतेषां काल-अविकारी-लक्षणानाम् नियन्त्रणं भवति तदा अतिशिक्षणस्य केचन दण्डाः दुर्बलाः अथवा निराकृताः अपि भविष्यन्ति । अस्य अर्थः अस्ति यत् यद्यपि शिक्षा व्यक्तिगतकौशलं च महत्त्वपूर्णं भवति तथापि कदाचित् व्यक्तिनां अनवलोकितगुणाः अधिकं महत्त्वपूर्णाः भवेयुः यत् केचन जनाः कार्ये उत्कृष्टतां प्राप्नुवन्ति, अन्ये तु अतिशिक्षिततायाः नकारात्मकपरिणामान् परिहरितुं संघर्षं कुर्वन्ति

“अतिशिक्षितानां” जनानां किं साम्यं ? शोधकर्तारः स्वदत्तांशतः एतत् प्रोफाइलं आकर्षितवन्तः यत् "तेषां पुरुषाणां सम्भावना अधिका भवति, अकृषिगृहपञ्जीकरणस्य सम्भावना न्यूना भवति, सार्वजनिकक्षेत्रे औपचारिकसन्धिः वा पदं वा न्यूनं भवति तदतिरिक्तं अतिशिक्षितकर्मचारिणः भवन्ति , "साक्षरतायां संख्याशास्त्रे च किञ्चित् न्यूनं स्कोरं, परन्तु अतिकौशलस्य अधिका सम्भावना"।

अतिशिक्षणस्य घटना चीनदेशे एव नास्ति । १९७० तमे दशके विकसितदेशेषु अतिशिक्षा स्पष्टा अस्ति, तदनन्तरदशकेषु च व्यापकरूपेण चर्चा कृता सामाजिक-आर्थिकसमस्या अभवत् केचन देशाः व्यावसायिकप्रशिक्षणस्य सुदृढीकरणं, आजीवनशिक्षणस्य कौशलसुधारस्य च प्रवर्धनं, पाठ्यक्रमस्य शिक्षा-अभिमुखीकरणस्य च सुधारं कृत्वा रोजगारस्य विपण्यस्य च असङ्गतिं न्यूनीकर्तुं युवानां मध्ये रोजगारस्य प्रवर्धनं च इत्यादीनि उपायानि कृतवन्तः तेषु जर्मनीदेशस्य “द्वयव्यवस्था” व्यावसायिकशिक्षाप्रतिरूपं आजीवनशिक्षणनीतिः च सफलतमानि उदाहरणानि मन्यन्ते, परन्तु एषा समस्या पूर्णतया समाधानं न प्राप्तवती, विशेषतः सामाजिकविज्ञानशिक्षायाः क्षेत्रे, यत्र शिक्षायाः विपण्यस्य च असङ्गतिः अद्यापि वर्तते .

विकसितदेशानां तुलने चीनस्य स्थितिः अधिका जटिला भवितुम् अर्हति, यतः चीनस्य उच्चशिक्षायाः विस्तारः द्रुततरं बृहत्तरेण च भवति तस्मिन् एव काले श्रमबाजारे अपि तीव्रपरिवर्तनं जातम् अस्ति तथा च द्रुतगत्या आर्थिकविकासेन सह, येषु अधिकं समयः भवितुं शक्नोति तथा च अधिकं नीतिसमन्वयः, विपण्यविनियमनं च द्वयोः मध्ये गतिशीलं संतुलनं प्राप्तुं शक्नोति ।

अतिशिक्षणस्य उद्भवेन उच्चशिक्षायाः प्रतिफलनस्य न्यूनता अपि भवति । केचन अध्ययनाः दर्शयन्ति यत् १९९० तमे दशके उच्चशिक्षायाः प्रतिफलनस्य दरः ३०%-५०% यावत् अभवत् यद्यपि २००० तमे दशके आरम्भे महाविद्यालयैः विश्वविद्यालयैः च नामाङ्कनस्य विस्तारः कृतः, तथापि उच्चशिक्षायाः समग्ररूपेण प्रतिफलनस्य दरः महतीं न्यूनतां न प्राप्नोत्, विशेषतः केषुचित् वित्त, प्रौद्योगिकी इत्यादयः उच्च-माङ्गल्याः उद्योगाः प्रबन्धनक्षेत्रे महाविद्यालयस्य उपाधिः अद्यापि उच्चवेतनप्रीमियमं आनयति परन्तु २०१० तः आरभ्य शिक्षायाः प्रतिफलनं न्यूनीकर्तुं आरब्धम्, २०१५ तमे वर्षे च प्रतिफलं प्रायः २८.९% यावत् न्यूनीकृतम्;

एतस्य आव्हानस्य सामना कर्तुं व्यक्तिगत-सामाजिक-स्तरयोः अनुकूलनस्य आवश्यकता वर्तते । व्यक्तिनां कृते, लचीलेन करियर-अपेक्षाणां समायोजनं, व्यावहारिक-कार्य-कौशलस्य सक्रियरूपेण सुधारः, अधिकं करियर-लचीलतायाः संवर्धनं च अतिशिक्षणस्य नकारात्मक-प्रभावानाम् सामना कर्तुं साहाय्यं कर्तुं शक्नोति नीतिनिर्मातृणां उद्यमानाञ्च कृते उच्चशिक्षायाः मेलनं कुर्वन्तः अधिकानि कार्याणि कथं सृज्यन्ते, व्यावसायिकशिक्षायाः श्रमबाजारस्य च सम्बन्धं कथं सुधारयितुम्, कार्यस्थले कर्मचारिणां स्वायत्ततायाः विकासस्य च अवसरेषु सुधारः कथं करणीयः इति सर्वे विचारणीयाः विषयाः सन्ति

प्रतिवेदन/प्रतिक्रिया