समाचारं

राष्ट्रध्वजः उड्डीयते, पुडोङ्ग् न्यू एरिया इत्यस्मिन् किशोराः मातृभूमिं प्रति स्वस्य गहनभावनाः प्रकटयन्ति ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने प्रातःकाले पुडोङ्ग-नव-क्षेत्रे चीन-जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि आयोजयितुं किशोराणां कृते ध्वज-उत्थापन-विषयक-कार्यक्रमः सेन्चुरी-चतुष्कस्य सफलतया आयोजितः पुडोङ्ग-नगरस्य सर्वेषां वर्गानां युवानां लीग-सदस्यानां युवानां अग्रगामिनानां च प्रतिनिधिः, तथैव अनेके नागरिकाः मित्राणि च ये स्वतःस्फूर्तरूपेण समारोहे उपस्थिताः आसन्, ध्वज-उत्थापन-समारोहे भागं गृहीतवन्तः, देशभक्ति-भाषणानि दृष्टवन्तः, मातृभूमिं प्रति गीतानि च एकस्मिन् स्वरेण गायन्ति स्म चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि भवन्ति।
"मम मातृभूमिः अहं च कदापि क्षणं यावत् विरक्तौ न भवितुम् अर्हति..." ध्वज-उत्थापन-समारोहात् पूर्वं सुरील-रागः चतुष्कोणस्य उपरि दीर्घकालं यावत् प्रतिध्वनितवान् शङ्घाई जिनकै प्रयोगात्मकमध्यविद्यालयस्य वाद्यसमूहेन वाद्यमानस्य सङ्गीतस्य मध्ये पुडोङ्गनवक्षेत्रस्य अग्निबाह्यदलस्य झोउडु-अग्निशामक-उद्धार-स्थानकस्य ध्वज-दल-सेनापतिभिः निर्मितः राष्ट्रिय-ध्वज-रक्षकः पञ्च-तारकस्य अनुरक्षणार्थं ध्वनि-प्रबल-पदार्थैः सह मार्चं कृतवान् ध्वज-उत्थापन-मञ्चं प्रति रक्तध्वजः। "राष्ट्रध्वजस्य नमस्कारः!", भव्यराष्ट्रगीतेन सह पराक्रमी आज्ञानुसारं पञ्चतारकीयः रक्तध्वजः शनैः शनैः उत्थितः। उपस्थिताः सर्वे प्रेक्षकाः नमस्कारं कर्तुं राष्ट्रध्वजस्य पुरतः स्थितवन्तः, युवानः अग्रगामिनः च दलस्य नमस्कारं कृतवन्तः सर्वेषां हृदयं चीनीयत्वस्य गौरवेण पूरितम् आसीत् ।
शङ्घाईयुवाव्याख्यातसमूहस्य सदस्यः शङ्घाई मे चतुर्थस्य युवापदकस्य विजेता च लुजियाजुई इन्टरनेशनल् ट्रस्ट् इत्यस्मात् हू वेइयुः "पञ्चतारकलालध्वजस्य जन्म" इति विषये परिदृश्याधारितं व्याख्यानं दत्तवान् उज्ज्वलः पञ्चतारकः रक्तध्वजः चीनीय-इतिहासस्य नूतन-अध्यायस्य आरम्भं दृष्टवान्, नूतन-चीन-संस्थायाः स्थापनायाः ७५ वर्षाणां साक्षी अभवत्, चीन-राष्ट्रस्य महान् कायाकल्पस्य चीनीय-स्वप्नस्य साकारतां च साक्षी भविष्यति |.
"चीनः किमर्थम्, चीनः किमर्थम्? उत्तराधिकारः, वैभवः, चीनः, चीनः!" नूतनयुगे युवानां अग्रगामिनः दलस्य वचनं श्रोतुं दलस्य अनुसरणं कर्तुं च एषः दृढनिश्चयः अस्ति यत् चीनीयस्वप्नस्य साकारीकरणाय परिश्रमं कर्तुं नूतनयुगे पुडोङ्गयुवानां अपि दायित्वम् अस्ति।
"किंग्मा परियोजना" इत्यस्य राष्ट्रियवर्गस्य छात्रः तथा पुडोङ्ग न्यू एरिया टैक्सेशन ब्यूरो इत्यस्य संयुक्तयुवालीगशाखायाः सचिवः जीएफाङ्गः, पुडोङ्ग विज्ञानं प्रौद्योगिकी च युवाव्याख्यातसमूहस्य सदस्यः तथा सूक्ष्मउपग्रहनवाचारस्य उपग्रहनिर्माता चीनी विज्ञान-अकादमीयाः संस्थानम्, पुडोङ्ग-वकील-युवा-सङ्घस्य सदस्यः मा, पुडोङ्ग-युवा-सङ्घस्य सदस्यः, ताइवान-लीगस्य पुडोङ्ग-जिल्ला-समितेः सदस्यः च लुजियाजुई-युवावकीलः मेङ्गमेङ्गः, पुडोङ्ग-कला-सङ्ग्रहालयस्य झुआङ्ग-अञ्जिङ्गः च , संयुक्तरूपेण युवानां नेतृत्वं कृतवान् "युवः योगदानं दातुं समयः" इति प्रचारं कृतवान्, पुडोङ्गस्य प्रौद्योगिकी-नवीनीकरणस्य, आर्थिकविकासस्य, वित्तीयकानूनस्य, सामाजिकशासनस्य च अन्येषां पक्षानां विषये कथयन् स्व पदस्थानानि, परिश्रमं कुर्वन्तः, उपलब्धयः कर्तुं दृढनिश्चयाः च, युवावस्थायाः सामर्थ्येन स्वस्य मूलमिशनं च निर्वहन्ति।
इवेण्ट् स्थले "लीडिंग् डिस्ट्रिक्ट यूथ टॉक्" ब्राण्ड् परियोजना आधिकारिकतया विमोचितवती। भविष्ये पुडोङ्ग साम्यवादी युवा लीगः दलस्य वैज्ञानिकसिद्धान्तानां युवाव्याख्यायां तथा च २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अध्ययनं, प्रचारं, कार्यान्वयनञ्च केन्द्रीक्रियते, यत्र युवाव्याख्यातानाम् दलं एकीकृत्य... नगरपालिका, जिला तथा उपजिला स्तरेषु, तथा च लोकप्रियव्याख्यानानां श्रृङ्खलाया: माध्यमेन क्रियाकलापैः उष्णं एकीकृतमाध्यमेन उत्पादैः "व्यापक" प्रसारणेन सह युवानां प्रचारस्य संचारमात्रस्य निर्माणं कृतम् अस्ति तथा च "व्यापक" प्रसारणं कृत्वा श्रव्य-दृश्य-ऑनलाइन "सङ्ग्रहः" कृतः, यस्य स्वरस्य उपयोगेन युवानः अधिकान् युवान् सुधारस्य ध्वजं उच्चैः धारयितुं प्रेरयितुं, अग्रे गन्तुं च शक्तिं संग्रहयितुं च।
ध्वजरोहणसमारोहे पुडोङ्ग-युवानां प्रतिनिधिभिः पुडोङ्ग-कम्युनिस्ट-युवा-लीगस्य मूल-देशभक्ति-विषय-गीतं "chasing the light" इति प्रदर्शनं कृतम् । आयोजनस्य अन्ते प्रेक्षकाः स्वराष्ट्रध्वजान् लहराय "मम मातृभूमिः अहं च" इति गीतं एकस्वररूपेण गायन्ति स्म, येन मिशनस्य लेखनार्थं यौवनसङ्घर्षस्य उपयोगस्य दृढविश्वासः, भव्यशक्तिः च ज्ञाप्यते स्म
लेखकः तांग वेइजी
पाठः तांग वेइजी चित्रः साक्षात्कारकर्ता प्रदत्तः सम्पादकः शाङ्ग हुई सम्पादकः रोङ्ग बिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया