2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
प्रथमहस्तगृहानां विक्रयः प्रफुल्लितः अस्ति, द्वितीयहस्तगृहानां विक्रयः च वर्धमानः अस्ति... अस्मिन् राष्ट्रियदिने गुआङ्गडोङ्ग-नगरे गृहक्रयणं कुर्वतां जनानां भीडः अस्ति! अनेके स्थावरजङ्गमविक्रयकार्यालयाः पूर्णाः सन्ति ।
ग्वाङ्गझौ - दर्शनात् क्रयणपर्यन्तं द्रुततमः द्वौ घण्टाभ्यः न्यूनः भवति
२९ सितम्बर्-मासस्य सायंकाले ग्वाङ्गझौ-नगरेण क्रयप्रतिबन्धेषु पूर्णतया शिथिलता अभवत्, तत्सहितं वर्धमानं शेयर-मूल्यं, व्याज-दर-कटाहः, ऋण-कटाहः च इत्यादीनां गहन-सुसमाचारैः सह, ग्वाङ्गझौ-नगरस्य अचल-सम्पत्-बाजारे अभूतपूर्व-उत्साहः आगतवान्
तृतीये दिने प्रातः १० वादने संवाददाता पन्युमण्डलस्य एकस्मिन् अचलसंपत्तिभाडाविक्रयकेन्द्रे आगतः परामर्शार्थं, सम्पत्तिदर्शनार्थं, मूल्यजिज्ञासायै च पूर्वमेव नागरिकाः स्थले आसन्। ११ वादनपर्यन्तं विक्रयकेन्द्रं जनानां पूरितम् आसीत्, जलपट्टिकायां पङ्क्तिः पङ्क्तिः भवितुं आरब्धा, विक्रेतारः च तत् स्थानं परितः त्वरितम् आगच्छन्ति स्म
अत्र प्रबन्धक qu इत्यस्य मते विगतत्रिदिनेषु सर्वे विक्रयकर्मचारिणः कर्तव्यं कुर्वन्ति, प्रतिदिनं प्रतिव्यक्तिं औसतेन २०,००० पदानि भवन्ति । "ग्राहकाः प्रातः ११ वादनानन्तरं बहुसंख्येन आगमिष्यन्ति, सायं यावत् च निरन्तरं गमिष्यन्ति "प्रायः त्रयः वा चतुःवादने मम मध्याह्नभोजनस्य द्वौ दंशौ कर्तुं समयः भवति; रात्रिभोजनं नववादनानन्तरं भवति,।" प्रायः अन्तिमग्राहकस्य सेवितस्य अनन्तरम्” इति ।
पन्युमण्डलस्य अन्यस्मिन् अचलसम्पत्विक्रयकार्यालये पेङ्गमहोदयः अचलसम्पत्परामर्शदाता अवदत् यत् सः एतयोः दिवसयोः अतीव व्यस्तः अस्ति, अतः दिवसं यावत् उत्तमं भोजनं न कर्तुं सज्जः भवितुम् अर्हति। "गतदिनद्वये वा त्रयः वा प्रतिदिनं प्रायः १०० ग्राहकसमूहाः आगच्छन्ति स्म । पूर्वं प्रतिदिनं १०-२० समूहानां मध्ये आसीत् । "ग्राहकाः अधुना पूर्वापेक्षया शीघ्रं निर्णयं कुर्वन्ति। एकतः एतत् न्यू डील् इत्यनेन उत्तेजितः भवति, अपरपक्षे च अधिकाधिकाः उत्तमाः सम्पत्तिः सन्ति।" यथा न्यूनं तृतीयं कुलमूल्यं न्यूनं भवति, अधिकं व्ययप्रदर्शनं च भवति।”
यदा संवाददाता द्वयोः स्थावरजङ्गमपरियोजनायोः दर्शनं कृतवान् तदा कर्मचारिणः सर्वे २९ सितम्बर् दिनाङ्कस्य महत्त्वपूर्णजलप्रवाहरूपेण उल्लेखं कृतवन्तः यत् -
२९ सेप्टेम्बर् दिनाङ्कात् पूर्वं मया ग्राहकेभ्यः सन्देशाः प्रेषिताः, तस्य उत्तरं न प्राप्तम्। २९ सितम्बर् दिनाङ्कस्य अनन्तरं ग्राहकाः सम्पत्तिं द्रष्टुं विक्रेतृणां सह नियुक्तिं कर्तुं पहलं करिष्यन्ति। "यदि ग्राहकाः साइट् प्रति आगन्तुं इच्छन्ति तर्हि तेषां कृते तत् विक्रयरूपेण परिवर्तनस्य अवसरः भवति; विक्रयः एव वास्तविकं प्रदर्शनं आयः च भवति।"
प्रबन्धक क्यू इत्यस्य मते एकस्य दम्पत्योः गृहस्य दर्शनात् आरभ्य आरक्षणं यावत् सार्धद्वयघण्टाभ्यः न्यूनं समयः अभवत् ।
यदा पृष्टं यत् गृहं क्रयणं किमर्थम् एतावत् स्वच्छं व्यवस्थितं च भवति तदा दम्पत्योः उत्तरम् आसीत् यत् ते ग्रेटरबे-क्षेत्रस्य अर्थव्यवस्थायाः विषये आशावादीः सन्ति तथा च गुआङ्गझौ-नगरस्य भविष्यस्य सम्पत्ति-विपण्य-प्रवृत्तेः विषये।
गुआंगझौ-नगरस्य क्रयप्रतिबन्धानां व्यापक-उदारीकरणस्य विषये सुश्री मा, एकः नागरिकः, स्पष्टतया अवदत्- "गुआंगझौ-नगरस्य क्रय-प्रतिबन्धानां व्यापक-उदारीकरणं अधिकं संकेतः अस्ति। अहं व्यक्तिगतरूपेण अत्यन्तं विश्वसिमि। गृहाणि द्रष्टुं स्पर्शितुं च शक्यन्ते, यद्यपि किराया-तः -विक्रय-अनुपातः अधिकः नास्ति परन्तु बैंकव्याजात् इदं श्रेष्ठम् अस्ति।”
शेन्झेन् : मार्केट् उत्थापयति, लेनदेनस्य मात्रा ४८ घण्टानां अन्तः वर्धते
शेन्झेन्-नगरस्य नूतन-अचल-सम्पत्-अनुकूलन-नीतेः कार्यान्वयनस्य ४८ घण्टानां अनन्तरं अक्टोबर्-मासस्य २ दिनाङ्के प्रथम-हस्त-द्वितीय-हस्त-आवास-विपणयोः शीघ्रं प्रतिक्रिया अभवत्, यत् शेन्झेन्-नगरस्य सम्पत्ति-विपण्यस्य कृते दीर्घकालं यावत् नष्टस्य “सुवर्ण-दश”-कालस्य आरम्भं कर्तुं शक्नोति
अक्टोबर्-मासस्य २ दिनाङ्के सः संवाददाता लोङ्गहुआ-मण्डलस्य मिन्झी-वीथिकायां स्थिते नूतने सम्पत्तिविक्रयकेन्द्रे आगतः । तत् स्थानं जनानां चञ्चलम् आसीत्, गृहक्रेतारः स्वपरिवारेण सह सम्पत्तिं परामर्शं कर्तुं, द्रष्टुं च आगच्छन्ति स्म ।
स्थले स्थिताः कर्मचारीः पत्रकारैः अवदन् यत् अगस्तमासे गृहाणि प्रायः अविक्रयणीयाः आसन्, परन्तु नूतनसौदानां प्रवर्तनानन्तरं सम्पत्तिविपण्यं शीघ्रमेव उत्थापितम्। "वयं ८० वर्गमीटर् अधिकेषु संकुचितेषु अपार्टमेण्टेषु ध्यानं दद्मः। ३० सितम्बर् दिनाङ्के एकदा एव ६० यूनिट् विक्रीतवान्, अक्टोबर् १ दिनाङ्के ५१ यूनिट् विक्रीतवान्। सर्वे अतिरिक्तसमये कार्यं कुर्वन्ति स्म इति कर्मचारी अवदत् छूटाः अद्यापि सन्ति मूल्यानि च मूलतः स्थिराः एव सन्ति।
सितम्बरमासस्य अन्ते एव उद्घाटितस्य लोङ्गहुआ-मण्डलस्य अन्यस्य अन्तर्जाल-प्रसिद्धस्य परियोजनायाः विक्रयकार्यालयः अपि अतीव व्यस्तः अस्ति । यद्यपि मुख्यं ध्यानं १०० वर्गमीटर् अधिकस्य बृहत्-एककेषु वर्तते, अधिकांशः मुख्यभवनानि च अद्यापि निर्माणाधीनानि सन्ति तथापि अनेके गृहक्रेतारः अपि जिज्ञासां कर्तुं आकर्षयन्ति
एकः गृहक्रेता पत्रकारैः सह अवदत् यत् सः उत्तमपदवीयुक्तं उन्नतं आवासं अन्विष्यति स्म बजटदबावस्य कारणात् नानशानमण्डलस्य तुलने फुटियान्मण्डलस्य च लोङ्गहुआ, बाओआन् इत्यादिषु नवीनविकासेषु उत्तमविकल्पाः सन्ति।
शेन्झेन्-नगरस्य नानशान-मण्डलस्य चिवान-मेट्रो-स्थानकस्य समीपे एकस्याः नूतन-सम्पत्त्याः विक्रय-कार्यालये कर्मचारिणः पत्रकारैः अवदन् यत् सम्पत्तिस्य न्यूनतमः यूनिट्-आकारः प्रति १०० वर्गमीटर्-पर्यन्तं चत्वारि कक्ष्यानि सन्ति in half a month २० तः अधिकाः यूनिट् विक्रीताः, परन्तु नूतनसौदानां प्रवर्तनानन्तरं ३० सेप्टेम्बर् दिनाङ्के २० तः अधिकाः यूनिट् विक्रीताः, राष्ट्रदिवसस्य प्रथमदिने ३९ यूनिट् विक्रीताः
ज्ञातव्यं यत् राष्ट्रदिवसस्य समये शेन्झेन्-नगरस्य सम्पत्ति-विपण्ये अपि बहवः विदेशिनः आकृष्टाः ये गृहक्रयणार्थम् आगच्छन्ति स्म । यी महोदयः अचलसम्पत्-एजेण्टः पत्रकारैः अवदत् यत् - "यतो हि सीमाशुल्कात् बहिः क्षेत्रेषु क्रयणप्रतिबन्धाः नास्ति, अतः बहवः बहिःस्थजनाः अस्थायीरूपेण स्वयात्रासूचीं परिवर्त्य शेन्झेन्-नगरं गृहक्रयणार्थं आगन्तुं कृतवन्तः
नवीनसौदानां कार्यान्वयनानन्तरं शेन्झेन्-नगरस्य सेकेण्ड्-हैण्ड्-आवास-विपण्यम् अपि द्रुतगत्या सक्रियम् अभवत् ।
एकस्य शोधकेन्द्रस्य निगरानीयदत्तांशैः ज्ञायते यत् ३० सितम्बरदिनाङ्के शेन्झेन्-नगरस्य एकस्मिन् भण्डारे सेकेण्ड-हैण्ड्-आवासीयभवनानां लेनदेन-मात्रायां मासे मासे प्रायः ४०% वृद्धिः अभवत्, यत् २०२१ तमस्य वर्षस्य फरवरी-मासस्य अनन्तरं सर्वाधिक-एकदिवसीय-लेनदेन-मात्रा आसीत् नूतनगृहेषु लेनदेनस्य मात्रा मासे मासे २४% वर्धिता, वर्षस्य उच्चस्थाने अपि प्रायः २०% आसीत् । तदतिरिक्तं विगतत्रिमासेषु भण्डारस्य सेकेण्डहैण्ड्-विक्रयस्य परिमाणं बहुदिनानि यावत् क्रमशः उच्चस्तरस्य अस्ति ।
शेन्झेन् रियल एस्टेट् एजेन्सी एसोसिएशनस्य लघुकार्यक्रमस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य सितम्बरमासे नगरे ३,८०८ सेकेण्ड्-हैण्ड्-गृहेषु ऑनलाइन हस्ताक्षरं कृतम् (अनुबन्धस्य मात्रा अभिलेखिता आसीत्), मासे मासे १८% न्यूनता, परन्तु वर्षे वर्षे -वर्षस्य वृद्धिः १९%, यत् अद्यापि गतवर्षस्य समानकालस्य अपेक्षया उत्तमम् अस्ति। शेन्झेन् रियल एस्टेट् एजेन्सी एसोसिएशन् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य ३९ तमे सप्ताहे शेन्झेन्-नगरे ९६६ सेकेण्ड्-हैण्ड्-गृहाणि (स्वसेवा सहितम्) आसन्, यत् मासे मासे २२.९% वृद्धिः अभवत्
डोङ्गगुआन् - आगन्तुकानां ग्राहकानाम् संख्या वर्धिता, दृश्यं च उष्णम् आसीत्
डोङ्गगुआनस्य "९३०" नूतना सम्पत्तिविपण्यनीतिः प्रकाशितस्य अनन्तरं नगरे अनेकेषां अचलसम्पत्परियोजनानां विपणनकेन्द्रेषु राष्ट्रियदिवसस्य अवकाशस्य द्वौ दिवसौ पूर्वं ग्राहकानाम् अत्यधिकप्रवाहः प्राप्तः, विक्रयकर्मचारिणः च अत्यन्तं व्यस्ताः आसन्
डोङ्गगुआन् नगरपालिका आवासस्य नगरीय-ग्रामीणविकासब्यूरो इत्यस्य आधिकारिकजालस्थले प्रकाशितसूचनानुसारं, गतसप्ताहे (२३-२९ सितम्बर, २०२४) डोङ्गगुआन्-नगरे १,८१७ प्रथमहस्त-आवासीय-इकायानां ऑनलाइन-रूपेण हस्ताक्षरं कृतम्, यत्... पूर्वमासे ६३५ सेकेण्डहैण्ड् आवासीय-इकायानां हस्ताक्षरं कृतम्, यत् पूर्वमासस्य अपेक्षया ८५% अधिकम् अस्ति;
मध्य-डोङ्ग्वान्-नगरे एकस्मिन् निश्चिते विलासिनी-अचल-सम्पत्त्याः परियोजनायां राष्ट्रिय-दिवसस्य अवकाशस्य द्वौ दिवसौ पूर्वं ग्राहकानाम् उदयः अभवत् । परियोजनापक्षस्य अनुसारं सम्पत्तिस्थौ महत्तमौ यूनिटौ (प्रत्येकस्य यूनिटस्य कुलमूल्यं ३० मिलियनतः अधिकं भवति) एकस्मिन् दिने एव विक्रीतम् , तथा च बहवः क्रयणस्य प्रारम्भिकाः अभिप्रायः सन्ति ।
राष्ट्रीयदिवसस्य अवकाशस्य प्रथमदिने गृहं द्रष्टुं चयनं कृतवान् वुमहोदयः अवदत् यत् एतत् नीतिसमायोजनं वास्तवमेव समये एव अभवत् तथा च पूर्वभुक्तिदाबः बहु न्यूनीकृतः अस्ति सः एतत् अवसरं स्वीकृत्य बृहत्तरगृहे परिवर्तनं कृतवान् .
डोङ्गचेङ्ग्, डोङ्गगुआन्-नगरे स्थितस्य एकस्याः सम्पत्तिः अवकाशस्य प्रथमदिने १३० ग्राहकसमूहाः आगच्छन्ति स्म, द्वितीयदिने २३ यूनिट् विक्रीताः, ११० ग्राहकसमूहाः आगच्छन्ति स्म, १५ यूनिट् विक्रीताः च, वर्षेण -वर्षस्य वृद्धिः प्रायः १००% भवति । परियोजनायाः प्रभारी व्यक्तिः प्रकटितवान् यत् प्रथमदिनद्वये सम्पत्तिं प्रति आगमनस्य संख्या वर्षे वर्षे ६३% वर्धिता।
तस्मिन् एव काले बहुभिः सकारात्मककारकैः उत्तेजिताः अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य अनेकेषां स्थावरजङ्गम-सम्पत्त्याः मूल्येषु नूतनाः परिवर्तनाः अभवन्, केचन १%, केचन ३.५% यावत् वर्धिताः
यद्यपि केषाञ्चन सम्पत्तिनां विक्रयमूल्यानि किञ्चित्पर्यन्तं वर्धितानि तथापि एतेन गृहक्रेतृणां उत्साहः न स्थगितः । "सशक्ताः ग्राहकाः विपण्यविश्वासस्य पुनरागमनं प्रतीक्षन्ते। एकदा विपण्यां ध्वनिः जातः चेत् एते जनाः प्रथमं कार्यवाही करिष्यन्ति इति उद्योगस्य अन्तःस्थः अवदत्।
विशेषज्ञमतम् : सामान्यप्रवृत्तिः स्थापिता अस्ति तथा च प्रवृत्तिः स्थिरतायाः प्रति अस्ति।
राष्ट्रिय उच्चस्तरीयचिन्तनसमूहस्य cdi इत्यस्य शोधकर्त्ता सोङ्ग डिङ्गः गुआङ्गझौ दैनिकस्य संवाददात्रेण सह अनन्यसाक्षात्कारे अवदत् यत् "किञ्चित्कालं यावत् देशस्य नीतिकार्यन्वयनं दुर्लभम् अस्ति। शेयरबजारं सहितं विशालप्रतिक्रिया अभवत् नीतिकार्यन्वयनस्य अनन्तरं, ततः सम्पत्तिविपण्यम् अनुवर्तते स्म
"एतादृशी महती नीतिः स्थापिता ततः परं पूर्वं सर्वे अन्धस्थानानि, भीडस्थानानि, मृतस्थानानि च उद्घाटितानि, अतः तत्क्षणमेव आरब्धम् इति सोङ्ग डिङ्गस्य मतं यत् सम्पत्तिविपण्ये क्रयप्रतिबन्धानां पूर्णं रद्दीकरणं भविष्यति सामान्यप्रवृत्तिः भवतु। सः भविष्यवाणीं करोति यत् शेन्झेन्, बीजिंग, शङ्घाई, ग्वाङ्गझौ इत्यादिषु प्रथमस्तरीयनगरेषु क्रयप्रतिबन्धनीतयः निकटभविष्यत्काले अधिकं शिथिलाः अथवा पूर्णतया रद्दाः अपि भविष्यन्ति।
"सम्पत्त्याः विपण्यनीतिषु वर्तमानसमायोजनस्य मुख्यं उद्देश्यं विपण्यतरलतां वर्धयितुं धनं च विमोचनं, माङ्गं च विमोचयितुं वर्तते।" निर्जनं विपणम् । अधुना सीमां न्यूनीकर्तुं तीव्रता वर्धयितुं च इत्यादिभिः उपायैः विपण्यनिधिनां, माङ्गल्याः च क्रियाकलापः महतीं वर्धितः, केषुचित् स्थानेषु विक्रेतृणां मध्ये विपण्यसन्तुलनं निर्मितम् अस्ति
"अधुना एतत् एकं दृढं क्रेतुः विपण्यं यत् विगतत्रिषु वर्षेषु अस्ति, मुख्यतया क्रयविक्रयस्य सन्तुलनं प्रति परिवर्तनं जातम्, विक्रेतृणां उपक्रमः च वर्धितः अस्ति यत् एषा प्रबलतया तलीकरणस्य, पुनः उत्थानस्य च प्रक्रिया अस्ति वर्षाणां कतिपयवर्षेभ्यः अनन्तरं सामान्यप्रवृत्तिः पूर्वमेव निर्मितवती। सोङ्ग डिङ्गः सम्पत्तिविपण्यस्य भविष्यस्य प्रवृत्तेः विषये आशावादी अस्ति । सः मन्यते यत् यथा यथा नीतयः किण्वनं कुर्वन्ति तथा तथा अस्मिन् वर्षे चतुर्थे त्रैमासिके आगामिवर्षे अपि सम्पत्तिविपण्यं तुल्यकालिकरूपेण स्थिरवृद्धिदिशां गमिष्यति।
(स्रोतः : झोउ वेइली, रुआन युआन्युआन, ली झीजियन/गुआंगझौ दैनिक)