2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“बहुविटामिनस्य सेवनेन मृत्युः वर्धते वा?”
अध्ययनेन ज्ञातं यत् बहुविटामिनस्य सेवनेन मृत्युस्य जोखिमः ४% वर्धते, अतः पुनः कदापि तानि सेवनं न कर्तव्यम् ।
एतत् कथनं संशोधनस्य दुर्पठनम् अस्ति।
यद्यपि अध्ययनेन उक्तं यत् बहुविटामिनाः मृत्युजोखिमस्य वर्धनेन सह सम्बद्धाः सन्ति तथापि वर्तमानसंशोधनात् केवलं सहसंबन्धः एव अस्ति, तयोः मध्ये कारणसम्बन्धः नास्ति विटामिन-अभावयुक्तानां जनानां कृते बहुविटामिन-सहितं समुचितपूरणस्य लाभः जोखिमात् अधिकः भवति, अतः एतस्य विषये चिन्तायाः आवश्यकता नास्ति
अन्तिमेषु वर्षेषु जनाः स्वास्थ्ये अधिकाधिकं ध्यानं दत्तवन्तः, विविधाः बहुविटामिनपूरकाः क्रमेण जनानां जीवने अनिवार्याः स्वास्थ्योत्पादाः अभवन्
परन्तु अद्यतनकाले अन्तर्जालस्य दावाः सन्ति यत् नवीनतमसंशोधनेन ज्ञातं यत् प्रतिदिनं बहुविटामिनस्य सेवनेन मृत्युस्य जोखिमः ४% वर्धते, येन शीघ्रं मृत्युः भवितुम् अर्हति, अन्धं भोजनं त्यजन्तु, बहुविटामिनं बुद्धिकरः अस्ति, इत्यादयः।
किं बहुविटामिनस्य सेवनेन वास्तवमेव मृत्युः वर्धते, शीघ्रं मृत्युः च भविष्यति? अद्यापि बहुविटामिनं सेवितुं शक्नोमि वा ?
बहुविटामिनस्य सेवनं सत्यम् अस्ति वा ?
किं मरणं वर्धयिष्यति ?
एतत् कथनं "पतले वायुना निर्मितम्" इति वक्तुं न शक्यते ।
अध्ययनेन संयुक्तराज्ये त्रयाणां बृहत्जनसंख्या-आधारितसमूह-अध्ययनानाम् ३९०,००० तः अधिकानां जनानां आँकडानां परीक्षणं कृतम्, यत्र राष्ट्रिय-स्वास्थ्य-संस्थायाः आहार-स्वास्थ्य-अध्ययनस्य (nih-aarp) समूहः तथा च प्रोस्टेट्, फेफड़ा, कोलोरेक्टल, अण्डकोषः च सन्ति (plco) समूहः कैंसरपरीक्षणपरीक्षणसमूहः तथा कृषिस्वास्थ्य अध्ययनं (ahs) समूहः। अन्ततः २० वर्षेषु अनुवर्तनकाले सञ्चितकुलं १६४,७६२ प्रतिभागिनां मृत्योः अभिलेखः अभवत् । तेषु ४९,८३६ कर्करोगेण, ३५,०६० हृदयरोगेण, ९,२७५ मस्तिष्कनाडीरोगेण च मृताः ।
एतेषु समूहेषु बहुपूरक-उपयोगस्य विश्लेषणेन ज्ञातं यत् अप्रयोक्तृणां तुलने दैनिकं बहुविटामिन-उपयोगः सर्वकारणमृत्युस्य ४% अधिकजोखिमेन, हृदयरोगस्य मृत्युजोखिमस्य ४% वर्धनेन, २% न्यूनजोखिमेन च सम्बद्धः अस्ति %, तथा च मस्तिष्कसंवहनीमृत्युस्य ६% वर्धितेन जोखिमेन सह सम्बद्धः आसीत् ।
अत एव बहुविटामिनेन मृत्योः जोखिमः ४% वर्धते, अकालं मृत्युः च भवति इति अन्तर्जालद्वारा उक्तम् । अतः अन्तर्जालस्य बहवः प्रतिवेदनाः वदन्ति यत् "बहुविटामिनस्य सेवनेन वस्तुतः मृत्युः वर्धयितुं शक्यते" तथा च "शीघ्रमृत्युः भवति" इति ।
अतः, किम् एतत् सत्यम् ?वस्तुतः एषा शोधपरिणामानां गलतव्याख्या अस्ति।
प्रथमं, एषः अवलोकनात्मकः अध्ययनः आसीत्, तत्र केवलं ज्ञातं यत् दैनिकं बहुविटामिनस्य सेवनेन सर्वकारणमृत्युस्य ४% वर्धितजोखिमः सम्बद्धः अस्तिपरन्तु सहसंबन्धः ≠ कारणता "बहुविटामिनस्य सेवनेन मृत्युजोखिमः ४% वर्धते" इति निष्कर्षः न भवति ।
यदा वयं अध्ययनस्य चर्चां कुर्मः तदा एकतः नमूनानां संख्या, अपरतः संशोधननमूनायाः लक्षणं च विचारणीयम् । अस्य अध्ययनस्य नमूनानि मुख्यतया अमेरिकादेशस्य वृद्धाः जनाः सन्ति, तेषां आहार-जीवन-अभ्यासः अस्मात् भिन्नः भवितुम् अर्हति ।
द्वितीयं, अस्य अध्ययनस्य उद्देश्यं स्वयं सिद्धं कर्तुं न भवति यत् बहुविटामिनस्य सेवनेन मृत्युदरः वर्धते, अध्ययनस्य अन्तिमनिष्कर्षः वस्तुतः अस्ति यत् बहुविटामिनस्य (mv) उपयोगः न्यूनतया सर्वकारणमृत्युजोखिमेन सह सम्बद्धः नासीत् प्रथमः।)
अन्येषु शब्देषु बहुविटामिनपूरकं सेवनेन मृत्युः न्यूनः न भवति । किमर्थं अस्माभिः अस्मिन् विषये बलं दातव्यम् ? यतो हि अमेरिकादेशे बहवः जनाः बहुविटामिनं सेवन्ते, ते अतीव स्वस्थाः सन्ति, आयुः दीर्घं कर्तुं शक्नुवन्ति इति चिन्तयित्वा (तथा च एतस्य कारणात् "सम्पूर्णं न खादन्ति" अथवा "वैद्यं न पश्यन्ति" अपि भवितुम् अर्हन्ति), अस्य अध्ययनस्य एकः उद्देश्यः सम्भवतः अस्ति तादृशान् जनान् निवर्तयितुं ।
वस्तुतः भवद्भिः अस्मिन् संशोधने बहु आश्चर्यं न कर्तव्यम्! यतो हि विदेशेषु बहुविटामिनविषये नित्यं विवादाः अभवन्, अनेके अध्ययनाः च सन्ति, निष्कर्षाः “किञ्चित् उत्तमाः केचन दुष्टाः” सन्ति, केचन प्रतिबन्धाः च सन्ति
यथा, २०२२ तमे वर्षे एकस्मिन् प्रतिवेदने सूचितं यत् विटामिन-खनिज-पूरकाणां कर्करोगस्य, हृदयरोगस्य, मृत्युस्य च निवारणे अल्पः लाभः भवति, तथा च केषाञ्चन विटामिनानाम् अत्यधिकपूरणेन अपि कर्करोगस्य जोखिमः वर्धयितुं शक्यते! २०१३ तमे वर्षे वैज्ञानिकाः "enough, stop wasted money on vitamin and mineral supplements" इति शीर्षकेण लेखं प्रकाशितवन्तः, यत्र तर्कः कृतः यत् स्वस्थजनानाम् विटामिनपूरकं सेवनेन कोऽपि लाभः नास्ति इति
अतः प्रश्नः अस्ति यत् "अतिपूरकीकरणम्" इति किं गण्यते ? “स्वस्थजनाः” इति कः गण्यते ? तदनन्तरं परिस्थित्याधारितं संक्षिप्तं गपशपं कुर्मः ।
बहुविटामिनस्य विषये भवतः किं मतम् ?
अहं मन्ये यत् सर्वेषां चिन्ता अस्ति यत् किं मम विटामिनस्य अभावः अस्ति ? बहुविटामिनं सेवितुं शक्नोमि वा ?
प्रथमः,यदि भवन्तः वास्तवतः न्यूनाः सन्ति, अथवा न्यूनतायाः पीडिताः अपि सन्ति तर्हि समुचितं आहारपूरकं सेवनं लाभप्रदम् अस्ति ।
अन्तिमेषु वर्षेषु चीनजनसङ्ख्यायाः आहारपोषणदत्तांशैः न्याय्यं चेत् कतिपयपोषकद्रव्याणां अभावयुक्तानां जनानां संख्या अल्पा नास्ति ।, उदाहरणार्थं, २०१५ तमस्य वर्षस्य आँकडानि दर्शयन्ति यत् ५०% तः अधिकेषु प्रौढेषु रेटिनोल् (va), थायमिन (vb1) तथा विटामिन सी इत्येतयोः सेवनं भवति यत् औसत आवश्यकतायाः अपेक्षया न्यूनं भवति, तथा च राइबोफ्लेविन् (vb2) तथा कैल्शियमस्य सेवनं अपर्याप्तं भवति .जनसंख्यायाः अनुपातः क्रमशः ८५% ९५% च अधिकः अस्ति ।
अस्मात् दृष्ट्या २.बहुविटामिनपूरकं समुचितरूपेण सेवनेन अधिकांशजनानां कृते हानिः अपेक्षया अधिकं लाभः भविष्यति।
प्रतिलिपिकृतं गैलरी चित्राणि, पुनर्मुद्रणं न स्वीकृतम्
किन्तु,अत्र अवश्यमेव बोधनीयं यत् यावन्तः आहारपूरकाः न सन्ति तावत् उत्तमाः।वस्तुतः कस्यापि पोषकस्य पक्षद्वयं भवति । तस्य अभावः स्वास्थ्याय दुष्टः भवति, परन्तु अधिकभोजनेन स्वास्थ्यसमस्याः अपि भवितुम् अर्हन्ति ।
पोषकद्रव्याणां पूरकमात्रा चीनीयनिवासिनां कृते आहारपोषकद्रव्याणां सन्दर्भसेवनस्य आधारेण भवितुमर्हति यत् अत्यधिकं पूरकं स्वास्थ्यलाभं वर्धयितुं न शक्नोति, परन्तु नकारात्मकप्रभावं जनयितुं शक्नोति अपि च रोगस्य जोखिमं वर्धयितुं शक्नोति। यथा, यदि भवान् प्रतिदिनं विटामिन-सी-इत्यस्य अत्यधिकमात्रायां पूरकं करोति (वयस्काः प्रतिदिनं २,००० मिलिग्रामात् अधिकं न भवेयुः), तर्हि तस्य कारणेन वृक्क-पाषाणाः इत्यादीनि प्रतिकूल-प्रतिक्रियाः भवितुम् अर्हन्ति, तथैव यदि गर्भिणीः सन्ति तर्हि उदरेण अतिसारः इत्यादयः असहज-लक्षणाः अपि भवितुम् अर्हन्ति प्रारम्भिकपदे प्रतिदिनं विटामिन ए इत्यस्य बृहत् मात्रां गृह्णन्ति, तेषां प्रसवः विकृतबालानां जोखिमः वर्धते। अनेकेषु अध्ययनेषु ज्ञातं यत् विटामिनाः खनिजाः च स्वास्थ्याय हानिकारकाः भवितुम् अर्हन्ति, तस्य मुख्यकारणं च अस्ति यत् ते अत्यधिकमात्रायां सेवनं कुर्वन्ति ।
अतिरिक्ते,आहारपूरकाणि औषधानि न सन्ति, रोगानाम् चिकित्सां वा निवारयितुं वा न शक्नुवन्ति।
बहवः जनाः रोगानाम् चिकित्सायै आहारपूरकद्रव्याणां सेवनं अवलम्बन्ते, परन्तु अस्य वैज्ञानिकः आधारः नास्ति । आहारस्य अभावस्य पूरकत्वेन आहारपूरकस्य उपयोगः करणीयः, सन्तुलित आहारस्य विकल्परूपेण न प्रयोगः करणीयः । बहुविटामिन-खनिज-आदि-आहार-पूरकं सामान्यतया सेवनं सुरक्षितं भवति तथा च सूक्ष्मपोषक-अभावयुक्तानां जनानां पोषण-स्तरं अपि सुदृढं कर्तुं शक्नोति तथापि,सम्प्रति दीर्घकालीनरोगस्य निवारणाय वा चिकित्सायाम् आहारपूरकद्रव्याणां सेवनस्य समर्थनार्थं प्रमाणं नास्ति ।
प्रतिलिपिकृतं गैलरी चित्राणि, कोऽपि पुनरुत्पादनं अधिकृतं नास्ति।
अत्र एतदपि बोधनीयं यत् भवन्तः एकस्मिन् समये बहवः पूरकाः न सेवन्ते (विशेषतः ये एकस्मिन् समये बहुविधपोषकद्रव्याणां पूरकं कर्तुं शक्नुवन्ति), अन्यथा कतिपयानां पोषकाणां कुलसेवनं मानकं अतिक्रमितुं शक्नोति, यत् स्वास्थ्याय हानिकारकं भवितुम् अर्हति
एतेषां जनानां पूरकं ग्रहीतुं सल्लाहः दीयते
केचन विशेषसमूहाः, यथा गर्भधारणस्य/गर्भधारणस्य सज्जतां कुर्वन्तः महिलाः, वृद्धाः, अस्थिरोगयुक्ताः जनाः, विटामिन-बी-१२-अभावयुक्ताः जनाः, जठरान्त्ररोगयुक्ताः रोगिणः अथवा मोटापेः शल्यक्रिया (बेरियाट्रिक-शल्यक्रिया) इत्यादयःतेषां सूक्ष्मपोषकद्रव्याणां न्यूनता अधिका भवति अथवा सूक्ष्मपोषकद्रव्याणां आवश्यकता तुल्यकालिकरूपेण अधिका भवति, अतः ते बहुविटामिन आहारपूरकं अपि सेवितुं शक्नुवन्ति ।. यदि भवान् निम्नलिखितजनसमूहेषु अस्ति तर्हि बहुविटामिन आहारपूरकं समुचितरूपेण सेवितुं शक्नोति:
1. गर्भधारणस्य सज्जतां कुर्वन्तः स्त्रियः। भ्रूणस्य केषाञ्चन गम्भीरजन्मदोषाणां जोखिमं न्यूनीकर्तुं प्रतिदिनं ४०० माइक्रोग्राम फोलिक अम्लस्य पूरकस्य आवश्यकता भवति ।
2. गर्भिणी वा स्तनपानं कुर्वती वा। कतिपयपोषकद्रव्याणां वर्धनं आवश्यकं भवति, विशेषतः डीएचए, फोलिक अम्लम्, लोहं, आयोडीनम् इत्यादीनि यदि कैल्शियमयुक्तानां आहारानाम् सेवनं समृद्धं न भवति तर्हि कैल्शियमस्य पूरकस्य अपि आवश्यकता भवति
3. रजोनिवृत्तिस्त्री। अस्थिभ्यः कैल्शियमस्य हानिः न्यूनीकर्तुं कैल्शियमयुक्तानि आहारपदार्थानि खादितुम् अतिरिक्तं भवन्तः समुचितं कैल्शियमपूरकं अपि सेवितुं शक्नुवन्ति ।
4. आहारकर्तारः। यतो हि आहारस्य अतिनियन्त्रणं (यथा वजनं न्यूनीकर्तुं आहारः) आहारस्य अपर्याप्तपोषकद्रव्याणां मात्रां जनयितुं शक्नोति, अतः बहुविटामिन-खनिजपूरकं सेवनं करणीयम्, अवश्यं, प्राधान्येन वैद्यस्य पोषणविशेषज्ञस्य च मार्गदर्शने
5. शाकाहारी। यदि भवान् दैनिकभोजने दुग्धजन्यपदार्थानाम् पशुभोजनानां च प्रायः कोऽपि सेवनं न करोति तर्हि अतिरिक्तं कैल्शियमं, लोहं, विटामिनबी१२, विटामिनडी च पूरकं कर्तुं आवश्यकम् ।
6. नवजाताः। द्रुतवृद्धेः विकासस्य च कालखण्डेषु विटामिन-डी प्रायः अपर्याप्तं भवति । नवजातशिशुषु अकालजन्मस्य न्यूनजन्मभारस्य च निवारणे विटामिनडी-पूरकस्य सकारात्मकः प्रभावः भवितुम् अर्हति ।
7. सूर्यप्रकाशस्य अल्पसंपर्कयुक्ताः वृद्धाः प्रौढाः च। विटामिन-डी-पूरकस्य आवश्यकता भवितुम् अर्हति । ५० वर्षाणाम् अधिकवयसः प्रौढानां कृते समृद्धेभ्यः आहारस्य स्रोतेभ्यः वा पूरकेभ्यः वा विटामिन-बी-१२-इत्यस्य प्राप्तिः अपि अनुशंसिता अस्ति ।
8. विशेषरोगिणः। जठरान्त्ररोगाणां वा मोटापेशल्यक्रिया (बेरियाट्रिकशल्यक्रिया) इत्यादिषु कतिपयेषु विशेषेषु परिस्थितिषु जनानां वा रोगिणां कृते न्यूनपोषकद्रव्यशोषणस्य, अत्यधिकपोषकद्रव्यस्य सेवनस्य वा हानिस्य वा कारणात् साधारणाहारस्य आवश्यकतानां पूर्तये, पोषणस्य च उपयोगः कठिनः भवति पूरकं विचारणीयम्। तथापि वैद्यस्य पोषणविशेषज्ञस्य च मार्गदर्शनेन चयनं करणीयम् ।
9. विशेषवातावरणेषु वा व्यवसायेषु वा जनानां कृते, यथा पठारः, उच्चतापमानः, न्यूनतापमानः, न्यूनसूर्यप्रकाशः, उच्चतीव्रव्यायामः शारीरिकक्रियाः च, तेषां कार्यस्य प्रकृत्यानुसारं पोषकद्रव्यपूरकस्य उपयोगः आवश्यकः भवति पूरकं पोषणव्यावसायिकस्य (पोषणविशेषज्ञस्य, पोषणविशेषज्ञस्य वा वैद्यस्य) मार्गदर्शनेन कर्तुं शक्यते ।
"बैलेड" दर्पणे पश्यन्
पोषणसम्बद्धेषु क्षेत्रेषु प्रायः "विरोधी" इव निष्कर्षाः दृश्यन्ते यदि वयं अस्मिन् विषये भ्रमिताः भवेम तर्हि एकतः निष्कर्षः "सहसंबन्धः" अस्ति वा "कारणता" इति विषये ध्यानं दातव्यम् । अपरपक्षे अस्माभिः अपि विचारणीयं यत् संशोधननमूनायाः स्थितिः अस्माकं स्वस्य स्थितिः कियत् सदृशी अस्ति । अवश्यं, यदि एतत् किञ्चित् कष्टप्रदं भवति तर्हि वयम् अपि केवलं "पोषणसन्तुलनस्य" सिद्धान्तं मनसि स्थापयितुं शक्नुमः तथा च अस्माकं आहारस्य यथोचितरूपेण योजनां कर्तुं "चीनीनिवासिनां कृते आहारमार्गदर्शिकायाः" वर्तमानसंस्करणं सन्दर्भयितुं शक्नुमः।