समाचारं

गुआङ्गडोङ्ग-नगरे नवीनाः प्रजातयः आविष्कृताः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शोधकर्तारः गुआङ्गडोङ्ग-नगरे नूतनानां प्रजातीनां, लियान्शान्-शृङ्ग-कङ्कणानां, आविष्कारं कुर्वन्ति

गुआंगडोंग पर्यावरणसंरक्षण अभियांत्रिकी व्यावसायिकमहाविद्यालयस्य जैवविविधतासंशोधनदलेन गुआंगडोङ्गप्रान्तीयवन्यजीवनिरीक्षणबचानकेन्द्रस्य तथा गुआङ्गडोङ्गलियन्शानप्रान्तीयप्रकृतिसंरक्षणकेन्द्रस्य सहकार्यं कृत्वा गुआङ्गडोङ्गदेशस्य लिआन्शान्नगरे एकस्याः नूतनायाः उभयचरप्रजातेः boulenophrys pepe इति संस्थायाः आविष्कारः कृतः।related the scientific research परिणामाः अद्यैव अन्तर्राष्ट्रीयपशुवर्गीकरणपत्रिकायां "zootaxa" इत्यस्मिन् आधिकारिकरूपेण प्रकाशिताः ।

चित्रे लियन्शान् शृङ्गयुक्तस्य कङ्कणस्य रूपात्मकलक्षणं दृश्यते । (फोटो साक्षात्कारार्थिनः सौजन्यम्)

शोधदलस्य नेता लिन् शिशी इत्यनेन उक्तं यत् समानजातीयानां तुलने नूतनजातेः अधराणि महत्त्वपूर्णतया प्रफुल्लितानि सन्ति, यत् अत्यन्तं विशिष्टम् अस्ति। मुख्यतया समुद्रतलात् ४९० मीटर् तः ५४० मीटर्पर्यन्तं सदाहरिद्राणि विस्तृतपत्राणि वनानि निवसन्ति, वने अधः प्रचुराणि पर्वतप्रवाहाः, पत्रकचराणि च सन्ति, येन विविधसूक्ष्मनिवासव्यवस्था निर्मितवती

अयं ज्ञायते यत् चीनदेशः टोड्-जातेः समृद्धतमाः प्रजातयः सन्ति, अधुना यावत् कुलम् ६८ प्रजातयः अभिलेखिताः सन्ति, येषु १२ केवलं ग्वाङ्गडोङ्ग-प्रान्ते वितरिताः सन्ति, तेषु अधिकांशः संकीर्णरूपेण वितरिताः प्रजातयः सन्ति यस्य तत्कालं ध्यानं संरक्षणं च आवश्यकम्।

चित्रे लियन्शान् शृङ्गयुक्तस्य कङ्कणस्य जीवनपर्यावरणं दृश्यते । (फोटो साक्षात्कारार्थिनः सौजन्यम्)

लिन् शिशी इत्यनेन परिचयः कृतः यत् लियन्शान्-शृङ्गयुक्तः कङ्कः वनपारिस्थितिकीवातावरणे परिवर्तनस्य प्रति अत्यन्तं संवेदनशीलः अस्ति । अस्मिन् समये नूतनानां प्रजातीनां आविष्कारः जैवविविधतायाः अवगमनं गभीरं करोति, मम देशस्य पर्वतवनपारिस्थितिकीतन्त्रस्य रक्षणस्य प्रभावशीलतां च प्रदर्शयति |.