2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य अवकाशकाले अनहुई हुआङ्गशान् दर्शनीयक्षेत्रं बहुसंख्येन पर्यटकानाम् आकर्षणं कृतवान् । अधुना एव केचन नेटिजनाः सामाजिकमञ्चेषु स्थापितवन्तः यत् तेषां ज्ञातं यत् पर्वतस्य शिखरस्य शौचालयाः, भोजनालयाः, अन्ये च स्थानानि रात्रौ वसन्तः पर्यटकैः सङ्कीर्णाः सन्ति।
किञ्चित्कालं यावत् अन्तर्जालस्य उपरि बहु चर्चा आसीत् केचन अस्मिन् पर्यटन-अराजकतायाः विषये असहायः अनुभवन्ति स्म । अतः, अस्याः "शौचालयस्य रात्रौ एव" इति घटनायाः दोषी कः ?
अनहुई-माध्यमानां समाचारानुसारं अक्टोबर्-मासस्य प्रथमे दिने हुआङ्गशान्-दृश्यक्षेत्रे कुलम् प्रायः २४,००० पर्यटकाः अभवन्; वस्तुतः राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये जनानां विशालप्रवाहस्य सम्मुखे हुआङ्गशान्-दृश्यक्षेत्रं चेतावनीरहितं नासीत् । सेप्टेम्बरमासस्य अन्ते एव अस्मिन् दर्शनीयस्थले "राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य पर्यटनघोषणा" जारीकृता यत् पर्यटकाः पूर्वमेव टिकटं होटलं च आरक्षितुं स्मरणं कुर्वन्ति तथा च व्यस्तसमये यात्रां कुर्वन्तु परन्तु घोषणायाम् स्मरणं पर्यटकैः वास्तविकक्रियासु न परिणतम्। केचन नेटिजनाः अवदन् यत् ते अस्य दृश्यस्थानस्य घोषणां दृष्ट्वा पूर्वमेव होटेलस्य बुकिंगं कर्तुं प्रयतन्ते, परन्तु कक्ष्याः चिरकालात् विक्रीताः सन्ति। अनेकेषां नेटिजनानाम् सूचनानुसारं ते राष्ट्रदिवसस्य एकमासपूर्वमेव हुआङ्गशान्-दृश्यक्षेत्रे होटेलानां बुकिंगं आरब्धवन्तः, परन्तु प्रायः सर्वेषु होटेलेषु पूर्णतया बुकिंगं कृतम् इति दर्शितम् निराशायां केषाञ्चन पर्यटकानां कृते प्रथमं आगत्य ततः प्रतीक्षां कर्तुं अन्यः विकल्पः नासीत्, अन्ते तेषां कृते भोजनालये निपीड्य शौचालये निद्रां कर्तुं अन्यः विकल्पः नासीत्
जनानां "ब्लोआउट" प्रवाहस्य सम्मुखे, दृश्यस्थानानां प्रबन्धनं वस्तुतः अधिकं विस्तृतं भवितुमर्हति यथा, उद्यानस्य यात्रिकप्रवाहस्य आँकडानां प्रकाशने सघनजनसंख्यायुक्तानां दर्शनीयस्थानानां यात्रिकप्रवाहः, भोजनालयानाम्, निवासस्थानानां च यात्रीप्रवाहः भवितुम् अर्हति समुचितरूपेण प्रकाशितं भवेत्, तथा च विमोचनकालः अपि भवितुम् अर्हति could be more dense. यत्र पर्वतारोहणं मुख्यः अनुभवः भवति तत्र दृश्यस्थानानां कृते चढावमार्गाः, अवरोहमार्गाः च भेदयितुं शक्यन्ते, तदनुसारं यातायातस्य वेगस्य अनुमानं कृत्वा समये एव घोषणा कर्तुं शक्यते सेवाप्रतिश्रुतिक्षमतासु निरन्तरं सुधारः, आपत्कालीनप्रतिक्रियाक्षमतासु सुधारः च आवश्यकः । अस्माभिः सुनिश्चितं कर्तव्यं यत् पर्वतस्य पर्यटकानाम् उत्तमं भोजनं, निवासस्थानं, विनोदः च भवतु, विश्रामार्थं शौचालये निपीडयितुं आवश्यकता नास्ति, न तु केवलं एतत् पर्यटकसमूहं पर्वतात् अधः प्रेषयित्वा सर्वं सुष्ठु भविष्यति, येन समस्या पुनः प्रादुर्भवति यदा पर्यटकानाम् अग्रिमतरङ्गः आगच्छति, तेषां प्रतिष्ठां प्रभावितं करोति, पर्यटन-अनुभवस्य विषये पर्यटकानाम् धारणाम् अपि क्षतिं करोति ।
तत्सह पर्यटकाः अपि यात्रायाः पूर्वं स्वस्य शारीरिकशक्तिं, बजटं च पूर्णतया मूल्याङ्कनं कुर्वन्तु यदि शक्नुवन्ति तर्हि पूर्वमेव होटेलानि, भोजनालयाः च बुकं कुर्वन्तु, यदि न शक्नुवन्ति तर्हि समये एव स्वयात्रायोजनां परिवर्तयन्तु विशेषतः यदा भवन्तः कस्मिंश्चित् दृश्यस्थलं गन्तुं निश्चयं कुर्वन्ति तदा भवन्तः दर्शनीयस्थलात् अथवा स्थानीयमाध्यमेभ्यः वार्तासु सावधानीपूर्वकं ध्यानं दातव्यं, तथा च यात्रायाः विशिष्टसमयं मार्गं च वैज्ञानिकतया तर्कसंगततया च व्यवस्थापयन्तु, न तु केवलं पृष्ठपुटं स्थापयित्वा सेटिंग् स्थापयित्वा off blindly.एतत् यथासम्भवं जनानां अधिकतमं प्रवाहं परिहरितुं शक्नोति तथा च आरामं कर्तुं शक्नोति स्वस्य भ्रमणस्य आनन्दं लभत, सुखदं यात्रां च कुर्वन्तु।