2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठः/observer.com स्तम्भकारः kong fan]
यदा विश्वस्य देशाः "वेगं कर्तुं" स्वमस्तिष्कं व्यवहरन्ति, तदा पेरिस्-नगरस्य मेयरः एन् हिडाल्गो शान्ततया "मन्दं" कर्तुं चयनं कृतवती अस्ति ।
अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य पेरिस्-रिंग-मार्गे गतिः प्रतिघण्टां ५० किलोमीटर्-पर्यन्तं न्यूनीकरिष्यते, अक्टोबर्-मासस्य १० दिनाङ्कात् आरभ्य आधिकारिकतया कार्यान्वितः भविष्यति नगरस्य अनेकक्षेत्रेषु माइलेजः चिरकालात् ३० किलोमीटर् यावत् न्यूनीकृतः अस्ति, अनेके मार्गाः पदयात्रिकाणां, बसयानानां, सायकलयात्रिकाणां च स्थानं दत्तवन्तः इति न वक्तव्यम्
"वेगस्य न्यूनीकरणस्य" कारणस्य विषये पेरिस्-नगरस्य मेयरः अवदत् यत् एतत् "कोलाहलस्य, वायुप्रदूषणस्य च न्यूनीकरणाय" अस्ति । परन्तु फ्रांसदेशस्य प्रमुखमाध्यमानां विशेषज्ञानाञ्च मतं भिन्नं भवति, यदा तु वाहनचालकाः प्रचण्डरूपेण विरोधं कुर्वन्ति । कोलाहलस्य न्यूनीकरणं वास्तविकं, परन्तु उत्सर्जनस्य न्यूनीकरणस्य विषये किम् ? न केवलं वैज्ञानिकः आधारः नास्ति, अपितु केषुचित् सन्दर्भेषु उत्सर्जनेन, ब्रेकिंग् इत्यादिना प्रदूषणं अपि वर्धयितुं शक्नोति । परन्तु हिडाल्गो ग्रीनपार्टी इत्यस्य समर्थनेन पुनः निर्वाचिता अभवत् एतया "हरित" विचारधारायां सा चरमपर्यन्तं गन्तुं गच्छति इति भाति।
अर्थव्यवस्थायां नकारात्मकप्रभावस्य विषये तु पेरिस्-मातृपितृणां विचारस्य व्याप्तेः अन्तः नास्ति इति भाति ।
अस्य निर्णयस्य प्रत्यक्षं शिकारः परिवहन-उद्योगः इति स्पष्टम् । ट्रककम्पनीनां कृते रसददक्षतायाः न्यूनतायाः कारणेन ईंधनस्य व्ययः, चालकस्य घण्टानां विस्तारः, वितरणसमयानां विषये अनिश्चितता च सन्ति
तस्मिन् एव काले वेगसीमानीत्या केषाञ्चन यात्रिकाणां कृते अपि कष्टं जातम्, परन्तु तस्य परिणामस्य प्रभावः पेरिस्-नगरस्य सर्वकारेण न उक्तः इति दृश्यते भवतः समस्या अस्ति यत् भवतः कार्ये विलम्बः भवति, कथं सर्वकारस्य उत्तरदायित्वं भवति?
प्रश्नः अस्ति यत् ग्रेटर पेरिस्-नगरस्य सार्वजनिकयानयानम् अपि अतिभारितम् अस्ति वा ? हिडाल्गो वदेत् : उत्तमः प्रश्नः, कृपया पेरिसक्षेत्रपरिषदः अध्यक्षां वैलेरी पेक्रेस् इत्यस्मै पृच्छन्तु, यः ग्रेटर पेरिस्-नगरे सार्वजनिकयानस्य उत्तरदायी अस्ति । यथा वयं सर्वे जानीमः, पेक्वेरेस् हिडाल्गो इत्यस्य कटुः प्रतिद्वन्द्वी अस्ति, तौ प्रायः सार्वजनिकरूपेण विवादं कुर्वतः, परस्परं त्यक्तुं च नकारयन्ति ।
एतादृशेन कोलाहलेन सह पर्यावरणसंरक्षणार्थं आर्थिकविकासे च प्रभावस्य कृते बृहत्तमः प्रश्नः उद्भवति यत् अस्य बिलस्य मूल्यं कः दास्यति। पेरिस्-नगरस्य सर्वकारः तस्य विषये किमपि न चिन्तितवान् इति भाति । पेरिस्-बीच-आदि-विन्यासानां इव आर्थिकलाभानां विषये विचारः न भवति ।
अन्ते हरितपर्यावरणसंरक्षणस्य मूल्यं कः ददाति ? सर्वकारः इव दृश्यते, परन्तु वस्तुतः करदाता न अस्ति।
मेयर हिडाल्गो पेरिस् इत्यस्य “मन्दतां” कर्तुं कियत् अपि कारणानि ददाति चेदपि तस्याः राजनैतिकविचाराः गोपनीयाः न भवितुम् अर्हन्ति ।
२०२० तमे वर्षे फ्रांसदेशस्य नगरनिर्वाचनस्य द्वितीयपक्षे हिडाल्गो ग्रीनपार्टी इत्यस्य प्रबलसमर्थनं प्राप्तवान्, अन्यद्वयं महिलाविरोधिद्वयं च पराजितवान्, ५०.२% मतं प्राप्तवान् विजयानन्तरं सा पेरिस्-नगरस्य नागरिकान् अवदत् यत् भवान् आशां चिनोति इति । सफलतया पुनः निर्वाचितः हिडाल्गो अपि तस्मिन् समये अवदत् यत् अस्माभिः संयुक्तरूपेण अधिकं आरामदायकं पेरिस्-नगरं निर्मातव्यं, नगरपुनर्निर्माणमार्गे कञ्चित् न त्यक्तव्यम् इति एतत् न केवलं पेरिस्-नगरस्य जनानां कृते, अपितु तस्याः समर्थनं कुर्वतः ग्रीन-पक्षस्य कृते अपि उक्तम् अस्ति ।
तत्र कारणं यत् हिडाल्गो ग्रीनपार्टी इत्यस्य एतावत् समीपे अस्ति तस्मिन् वर्षे ग्रीनपार्टी लायन्, मार्सेल्, बोर्डो, स्ट्रासबर्ग् इत्यादिषु नगरेषु विजयं प्राप्तवान् एतानि सर्वाणि फ्रान्सदेशस्य बृहत्नगराणि सन्ति पेरिस् सफलतां प्राप्नोति। ततः परं तस्याः शासनदर्शनं ग्रीनपार्टी इत्यनेन दृढतया अपहृतम् ।
यत्र बृहत्नगरेषु ग्रीनपार्टी सत्तां प्राप्नोति, तत्र मुख्यं बैनरं "पारिस्थितिकीराजनीतिः" अस्ति, एतेभ्यः नगरेभ्यः परितः क्षेत्राणि यावत् विकीर्णं भविष्यति परन्तु फ्रान्सदेशस्य दुर्बलस्य आर्थिकविकासस्य, निर्धनजनानाम् आजीविकायाः, उपनगरीयकार्यालयकर्मचारिणां बृहत्नगरानां च जीवनस्तरस्य विस्तारस्य अन्तरस्य च सन्दर्भे एषः प्रस्तावः न केवलं साकारः असम्भवः (मैक्रोनस्य कार्यकाले बहवः पर्यावरणसंरक्षणप्रतिबद्धताः पूर्वमेव संकुचिताः अभवन् of the economy), but also more एतत् बृहत्नगरेषु "कैवियार् श्वेतवामम्" उपनगरेषु समूहेषु च विपरीततां प्रकाशयति ये कार्यं प्राप्तुं जर्जरकारानाम् उपरि अवलम्बन्ते।
संक्षेपेण, पार्किङ्गस्य त्वरितीकरणस्य विरोधेऽपि पेरिस्-नगरे पार्किङ्ग-शुल्कं महत्त्वपूर्णतया वर्धयितुं हिडाल्गो-महोदयस्य निर्णयः राजनैतिक-हेरफेरात् अधिकं किमपि नास्ति यत् हरित-विचारधाराम् प्रथमस्थाने स्थापयति, यथार्थतः जनानां च तलाकं लभते |.
अधुना फ्रान्सदेशे अग्रिमनगरनिर्वाचनपर्यन्तं वर्षद्वयं वर्तते अवश्यं हिडाल्गोः अद्यापि पुनः निर्वाचितः भवितुम् इच्छति किन्तु पेरिस्-नगरस्य मेयरस्य पदम् अतीव महत्त्वपूर्णम् अस्ति, तस्य अधिकारः अपि अल्पः नास्ति। परन्तु फ्रांसदेशस्य पारम्परिकः वामपक्षीयः समाजवादीदलः यस्य सा सदस्या अस्ति, सः प्रायः पतति । तस्याः पृष्ठतः बृहत् वृक्षः पतितः, तस्याः अन्यः वृक्षः अन्वेष्टव्यः आसीत् । ग्रीनपार्टी न केवलं चतुर्वर्षपूर्वं तां कार्यालये स्थापितवान्, अपितु अन्तिमेषु वर्षेषु तया सह उत्तमं व्यवहारं अपि कृतवन्तः । अवश्यं सा एतत् "हरितवनस्पतिं" आलिंगयितुम् इच्छति यत् बृहत्तरं बृहत्तरं भवति। तस्मिन् एव काले यूरोपे अयं "हरितवनस्पतिः" अधिकाधिकं शक्तिशाली भवति ।
ग्रीनपार्टी इत्यस्य पूर्णं नाम फ्रेंचभाषायाः "यूरोपीय इको-ग्रीन पार्टी" (eelv) इति ग्रीनपार्टी इत्यस्य विकासे द्वौ महत्त्वपूर्णौ मोक्षबिन्दौ स्तः प्रथमं १९८४ तमे वर्षे जनवरीमासे सामाजिकसङ्गठनात् संस्थागतरूपेण परिणतम् political party "les verts" (les verts) , द्वितीयं नवम्बर २०१० तमे वर्षे "यूरोपीय पारिस्थितिकी हरितपक्षस्य" पुनर्गठनं स्थापना च अस्ति ।
यद्यपि ग्रीनपार्टी इति वामपक्षीयराजनैतिकदलस्य परिमाणं विशालं नास्ति तथापि फ्रांसदेशस्य राजनीतिषु सः सर्वदा सक्रियः अस्ति । प्रकृतेः सामाजिकपारिस्थितिकीशास्त्रस्य च रक्षणं ग्रीनपार्टी इत्यस्य मूलराजनैतिककार्यक्रमः अस्ति । प्राकृतिकपारिस्थितिकीसंरक्षणस्य दृष्ट्या ग्रीनपार्टी भविष्यत्पुस्तकानां कृते पर्यावरणस्य पारिस्थितिकीतन्त्रस्य च रक्षणार्थं सम्पूर्णस्य मानवसमूहस्य उत्तरदायित्वस्य उपरि बलं ददाति, तथा च सामाजिकपारिस्थितिकीशास्त्रस्य दृष्ट्या जैवविविधतायाः रक्षणस्य, जलवायुपरिवर्तनस्य प्रतिक्रियायाः, ऊर्जापरिवर्तनस्य प्रवर्धनस्य इत्यादीनां वकालतम् करोति , ग्रीनपार्टी सामाजिकैकतायां न्याये च बलं ददाति , सामाजिकवैषम्यं न्यूनीकरोति, धनं संसाधनं च साझां करोति, आर्थिकउदारवादस्य विनाशकारीप्रभावस्य विरोधं करोति, वैकल्पिकआर्थिकपरिकल्पनानां विकासं प्रोत्साहयति, बहुलवादस्य रक्षणं करोति, अल्पसंख्यकसमूहानां अधिकारानां सम्मानं करोति, जातिवादस्य विरोधं करोति, भ्रष्टाचारस्य दण्डं ददाति , शान्तिं सहिष्णुतां च प्रवर्धयन्ति इत्यादि।
ग्रीनपार्टी-राजनैतिकदृष्टिकोणेषु अनेके विशिष्टाः विषयाः प्राकृतिकसामाजिकक्षेत्रयोः मध्ये सम्बद्धाः सन्ति, यथा स्थायिसामाजिकविकासस्य उपरि बलं दत्तुं, उत्पादकतावादीविचारधाराणां परित्यागस्य वकालतम्, पृथिव्याः सीमितसम्पदां न गृह्णन्ति असीमित-आर्थिक-वृद्धेः हठधर्मिता च , तथा उपभोगप्रतिमानानाम् उत्पादनस्य पारिस्थितिकीरूपान्तरणस्य च वकालतम् इत्यादि। ग्रीनपार्टी-पक्षस्य राजनैतिकदृष्टिकोणाः प्रत्यक्षतया फ्रान्स-देशस्य सामाजिकविकासे प्रकाशितानां बहूनां समस्यानां कृते सूचयन्ति, येन तस्य व्यापकं जनसमर्थनं प्राप्तम्
परन्तु फ्रान्सदेशस्य पूर्वनिर्वाचनेषु ग्रीनपार्टी-पक्षस्य सफलता बहुकालपूर्वं भवति । अद्यतनेषु प्रमुखेषु निर्वाचनेषु अस्य परिणामाः अत्यन्तं दुर्बलाः अभवन् अस्मिन् वर्षे यूरोपीयसंसदनिर्वाचने ग्रीनपार्टी-दलः केवलं सुदूरवामपक्षैः सह गठबन्धनं कृत्वा एव जीवितुं शक्नोति स्म
अद्यतने यूरोपीयराजनैतिक अर्थव्यवस्था पत्रिकायाः कृते एकः महत्त्वपूर्णः अध्ययनः निष्कर्षं गतवान् यत् “आर्थिकवृद्धिः, यथा वास्तविकत्रैमासिकजीडीपी-परिवर्तनेन मापिता, ग्रीनपार्टी-पक्षस्य लोकप्रियतायाः प्रमुखः कारकः अस्ति, तत्र प्रमाणानि सन्ति यत् , ये मतदाताः दुर्बल-अर्थव्यवस्थां गृह्णन्ति।”. “राजनैतिकदलानां पर्यावरणनीत्या सह सम्बद्धतां कृत्वा अधिकं कठोरदण्डं दातुं” सम्भाव्यन्ते ।
अन्येषु शब्देषु आर्थिकसमस्यानां सम्मुखे हरितपक्षः हरितपर्यावरणसंरक्षणस्य विषये अन्धरूपेण अधिकं बलं दातुं न शक्नोति । परन्तु सम्पूर्णे यूरोपे हरितपक्षस्य हाशियाकरणेन ब्रुसेल्स्-नगरे यूरोपीय-हरित-सौदानां दीर्घकालीन-संभावनायाः विषये चिन्ता वर्धते । अन्येषु शब्देषु यद्यपि अर्थव्यवस्था साधु नास्ति तथापि पर्यावरणं दुर्गतिम् न प्राप्नुयात् । किं दुविधा।
पुनः पेरिस्-नगरं गच्छामः। यदि हिडाल्गो इत्यस्याः पेरिस्-नगरस्य “स्पीड्-डाउन” योजनानां श्रृङ्खला सर्वाणि तस्याः राजनैतिक-महत्वाकांक्षाणां कृते सन्ति तर्हि तस्याः प्रति तत् खलु अन्यायः स्यात् । हरितपर्यावरणसंरक्षणं सर्वदा अस्माकं ग्रहस्य आवश्यकता वर्तते इति प्रश्नः अस्ति यत् हरितपर्यावरणसंरक्षणस्य सामाजिका आर्थिकविकासस्य च सम्बन्धस्य सन्तुलनं कथं करणीयम् इति। पर्यावरणसंरक्षणस्य दृष्ट्या शीघ्रं सफलतां प्राप्तुं त्वरितम् अपि अपर्यावरणव्यवहारः इति मन्यते वा?
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।