2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य २७ सदस्यराज्येषु चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं स्थापनीयम् वा इति निर्णयार्थं मतदानं भविष्यति। तृतीये दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं जर्मनव्यापारसमुदायस्य दबावेन जर्मनी-सर्वकारः तस्मिन् दिने अतिरिक्तशुल्कस्य विरुद्धं मतदानं करिष्यति। जर्मनीदेशस्य वाहननिर्मातारः चिन्तिताः सन्ति यत् यूरोपीयसङ्घस्य नूतनशुल्कनीत्या चीन-यूरोपीयसङ्घयोः व्यापारविवादः प्रवर्तते इति।
प्रतिवेदने अस्मिन् विषये परिचितानाम् उद्धृत्य उक्तं यत् जर्मनीदेशः जुलैमासे अबाध्यकारी यूरोपीयसङ्घस्य मतदानं कर्तुं परहेजं कृतवान्। जर्मनव्यापारसमुदायः तत्क्षणमेव चान्सलर श्कोल्ज् इत्यस्य उपरि दबावं स्थापयति स्म, औपचारिकमतदानस्य तस्य विरुद्धं मतदानं कर्तुं पृष्टवान् । गतवर्षे चीनदेशात् स्वस्य विक्रयस्य तृतीयभागं प्राप्तवन्तः जर्मन-वाहननिर्मातारः चिन्तिताः सन्ति यत् अतिरिक्तशुल्कानां कारणेन चीनदेशात् प्रतिकाराः भवितुम् अर्हन्ति इति।
जर्मनीदेशस्य बृहत्तमः संघः ig metall तथा जर्मन वाहननिर्मातृकर्मचारिप्रतिनिधिभिः तृतीये वक्तव्ये उक्तं यत् जर्मनीदेशेन चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कस्य विरुद्धं मतदानं कर्तव्यम् "अस्माभिः स्पष्टं कृतम् यत् अतिरिक्तशुल्कं आरोपयितुं गलतः उपायः अस्ति यतः एतत् this move यूरोपीयवाहन-उद्योगस्य प्रतिस्पर्धायां सुधारं न करिष्यति” इति ।
जर्मनी-सर्वकारस्य प्रवक्ता अस्याः वार्तायाः विषये किमपि वक्तुं अनागतवान् ।
हाङ्गकाङ्ग-माध्यमेन "साउथ् चाइना मॉर्निङ्ग पोस्ट्" इत्यनेन ज्ञातं यत् अतिरिक्तशुल्कं निवारयितुं प्रयत्नरूपेण श्कोल्ज् अन्यैः यूरोपीयसङ्घस्य नेताभिः सह अद्यतने सम्पर्कं कृतवान् अस्ति। यूरोपीयसङ्घ-चीन-सम्बन्धानां जर्मन-विशेषज्ञः नोआ बार्किन् प्रथमे दिनाङ्के प्रकटितवान् यत् श्कोल्ज् इत्यनेन यूरोपीय-आयोगस्य अध्यक्षत्वेन पुनः निर्वाचितस्य वॉन् डेर् लेयेन् इत्यस्य समर्थनं निवृत्तं कर्तुं धमकी अपि दत्ता
श्कोल्ज् इत्यनेन द्वितीयदिनाङ्के उक्तं यत् चीनदेशेन सह वार्ताद्वारा चीनीयविद्युत्वाहनानां अस्थायीप्रतिकारशुल्कविषये यूरोपीयसङ्घस्य विवादस्य समाधानं कर्तुं सः आशास्ति। सः यूरोपीयसङ्घस्य प्रतिक्रियायाः कारणेन स्वस्य हानिः न भवेत् इति बोधयति स्म । जर्मनीदेशस्य वित्तमन्त्री लिण्ड्नर् इत्यनेन अपि जर्मनीसर्वकारेण अतिरिक्तशुल्कस्य आरोपणस्य विरुद्धं मतदानं कर्तुं आह्वानं कृतम् यत् यूरोपीयआयोगेन अतिरिक्तशुल्कप्रस्तावः कृत्वा "एवं प्रकारेण तस्य जोखिमः" करणीयः इति गलतम् इति।
जर्मनीदेशस्य कारनिर्मातारः अपि विरोधं प्रकटितवन्तः । बीएमडब्ल्यू समूहस्य अध्यक्षः ओलिवर जिप्जरः द्वितीयदिने सूचितवान् यत् जर्मनीसर्वकारेण स्पष्टं स्थानं स्वीकृत्य यूरोपीयसङ्घस्य अतिरिक्तशुल्कस्य आरोपणस्य विरुद्धं मतदानं कर्तव्यम्। सः चेतवति स्म यत् जर्मनीदेशस्य आर्थिकसमृद्धिः बहुधा मुक्तविपण्येषु मुक्तव्यापारेषु च निर्भरं भवति तथा च यूरोपीयसङ्घस्य योजनाकृतशुल्काः "केवलं हारिभिः सह व्यापारसङ्घर्षं प्रेरयितुं शक्नुवन्ति" इति
जर्मनीदेशस्य अतिरिक्तं स्पेनदेशः यूरोपीयसङ्घं अपि रियायतां दातुं, वार्ताद्वारा विषयस्य समाधानं कर्तुं च आह्वयति स्म । रायटर्-पत्रिकायाः अनुसारं स्पेनदेशस्य अर्थव्यवस्था-व्यापार-उद्यम-मन्त्री कार्लोस् क्विल्बो-इत्यनेन अद्यैव यूरोपीय-आयोगस्य कार्यकारी-उपाध्यक्षं व्यापार-आयुक्तं च डोम्ब्रोव्स्की-इत्यस्मै पत्रं प्रेषितं यत् यूरोपीयसङ्घं चीनीय-विद्युत्-वाहनेषु अतिरिक्तशुल्कं न आरोपयितुं आग्रहः कृतः
क्विल्पो पत्रे दर्शितवान् यत् स्पेनदेशः यूरोपीयसङ्घस्य द्वितीयः बृहत्तमः वाहननिर्माता अस्ति तथा च तस्य वाहन-उद्योगः विशाल-जोखिमानां सामनां कुर्वन् अस्ति “अस्माभिः तकनीकी-राजनैतिक-दृष्ट्या समुचितं संतुलनं स्थापयितुं आवश्यकं यत् वयं द्वौ अपि स्वस्य औद्योगिकहितस्य रक्षणं कुर्मः तथा च परिहरामः चीनादिभिः प्रमुखैः देशैः सह बृहत्रूपेण सम्मुखीकरणम्” इति ।
स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् गतमासे चीनदेशस्य भ्रमणकाले अवदत् यत् यूरोपीयसङ्घः स्वस्य शुल्कनीतेः पुनर्विचारं कर्तव्यः इति। सः अवदत् यत् - "मया निष्कपटं वक्तव्यं यत् अस्माकं सर्वेषां - न केवलं यूरोपीयसङ्घस्य सदस्यराज्यानां अपितु यूरोपीय-आयोगस्य अपि - अस्य निर्णयस्य पुनर्विचारः आवश्यकः। यथा अहं पूर्वं उक्तवान्, अस्माकं अन्यस्य युद्धस्य आवश्यकता नास्ति, तत् व्यापारयुद्धम् अस्ति ” इति ।
यूरोपीयसङ्घः सम्प्रति चीनदेशस्य सर्वेषु विद्युत्वाहनेषु १०% शुल्कं स्थापयति । परन्तु गतवर्षस्य अक्टोबर् मासे यूरोपीयआयोगेन चीनदेशात् आयातानां विद्युत्वाहनानां प्रतिकारात्मकं अन्वेषणं आरब्धम्। अस्मिन् वर्षे अगस्तमासे यूरोपीयआयोगेन अनुदानविरोधी अन्वेषणस्य अन्तिमनिर्णयस्य मसौदा प्रकाशितः, यत्र चीनीयविद्युत्वाहनेषु १७% तः ३६.३% पर्यन्तं प्रतिकारशुल्कं आरोपयितुं योजना अस्ति इति सूचितम्
यूरोपीयसङ्घस्य ६५% जनसंख्यां कृत्वा केवलं १५ सदस्यराज्यानि एव यूरोपीय-आयोगस्य एतत् उपायं न कर्तुं तस्य विरुद्धं मतदानं कुर्वन्ति इति अवगम्यते
परन्तु रायटर्-पत्रिकायाः कथनमस्ति यत् फ्रान्स्, इटली, ग्रीस, पोलैण्ड् इत्यादयः देशाः पक्षे मतदानं करिष्यन्ति, यत् यूरोपीयसङ्घं नूतनं शुल्कनीतिं स्वीकुर्वितुं प्रेरयितुं पर्याप्तम्। यूरोपीयसङ्घस्य जर्मनीदेशस्य प्रतिनिधिः माइकल क्लाउस् अपि पोलिटिको इत्यस्मै अवदत् यत् अन्ये अधिकांशः यूरोपीयसङ्घस्य देशाः मतदानात् परहेजं कर्तुं शक्नुवन्ति, यस्य अर्थः अस्ति यत् शुल्कनीतिः पारितस्य अत्यन्तं सम्भावना वर्तते।
क्लाउस् इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य जटिलप्रक्रियासु निवृत्तिः विरोधमतं न गण्यते, केचन सदस्यराज्यानि च एतस्य उपयोगेन स्वस्य मनोवृत्तिं प्रकटयितुं शक्नुवन्ति यत्, "भवन्तः अस्य प्रस्तावस्य विरोधं कर्तुम् इच्छन्ति न, परन्तु निवृत्त्या भवन्तः एतत् संकेतं प्रेषयन्ति यत्" इति त्वं धक्कायमानः नासि।" जनानां माध्यमेन आगच्छति।”
अस्मिन् वर्षे जूनमासात् आरभ्य चीनदेशः चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधीप्रकरणे यूरोपीयसङ्घेन सह संचारं परामर्शं च कुर्वन् अस्ति । १२ सितम्बर् दिनाङ्के यूरोपीय-आयोगस्य प्रवक्ता दावान् अकरोत् यत् चीन-वाणिज्यसङ्घेन यन्त्र-इलेक्ट्रॉनिक्स-व्यापार-सङ्घस्य सर्वेषां विद्युत्-वाहन-निर्मातृणां च यूरोपीय-सङ्घस्य विद्युत्-वाहन-प्रतिकार-प्रकरणस्य विषये प्रदत्ताः मूल्य-प्रतिबद्धता-समाधानाः आवश्यकतां न पूरयन्ति, यूरोपीय-पक्षेण च योजना कृता प्रासंगिकमूल्यप्रतिबद्धतानुप्रयोगं अङ्गीकारयितुं।
वाणिज्यमन्त्रालयस्य जालपुटानुसारं चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ १९ तमे दिनाङ्के यूरोपीयसङ्घस्य मुख्यालये यूरोपीय आयोगस्य कार्यकारी उपाध्यक्षेण व्यापारायुक्तेन च डोम्ब्रोव्स्की इत्यनेन सह मिलित्वा यूरोपीयसङ्घस्य चीनस्य विद्युत्वाहनानां विरुद्धं अनुदानप्रकरणम्। पक्षद्वयं परामर्शद्वारा स्वमतभेदानाम् समाधानार्थं स्वराजनैतिकइच्छा स्पष्टतया प्रकटितवन्तौ, मूल्यप्रतिबद्धतासम्झौतेन वार्तायां निरन्तरं प्रवर्तयितुं सहमतौ, मैत्रीपूर्णसंवादेन परामर्शेन च उभयपक्षेभ्यः स्वीकार्यं समाधानं प्राप्तुं पूर्णतया प्रतिबद्धौ।
चीनदेशेन यूरोपीयसङ्घस्य उद्योगस्य आवेदनं विना विद्युत्वाहनस्य प्रतिकारात्मकं अन्वेषणं आरब्धम् इति दर्शितं तथा च एतत् अवैधं, अयुक्तं, अनुचितं च इति निर्णयः कृतः। चीनदेशः एतत् सहमतः वा स्वीकुर्वितुं वा न शक्नोति, परन्तु सः सर्वदा अत्यन्तं निष्कपटतां धारयति, संवादपरामर्शद्वारा च विषयस्य सम्यक् समाधानं कर्तुं प्रयतते। चीनीय-उद्योगेन अस्य प्रकरणस्य अन्वेषण-प्रक्रियायाः समयसीमायाः अन्तः मूल्य-प्रतिबद्धता-समाधानं प्रस्तावितं, यूरोपीय-पक्षस्य चिन्तानां आधारेण च तस्य अधिकं सुधारः कृतः, अधिकतम-लचीलतां निष्कपटतां च पूर्णतया प्रदर्शितम्
चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् चीन-फ्रांस्-यूरोपीयसङ्घस्य नेतारः संवाद-परामर्श-माध्यमेन आर्थिक-व्यापार-घर्षणानां सम्यक् निवारणविषये प्राप्तं महत्त्वपूर्णं सहमतिम् गम्भीरतापूर्वकं कार्यान्वितुं, परस्परं अर्धमार्गे मिलितुं सकारात्मक-कार्याणि च कुर्वन्तु |. यदि यूरोपीयसङ्घः अयुक्तकरपरिहारस्य कार्यान्वयनस्य आग्रहं करोति तर्हि चीनदेशः उद्यमानाम् वैधाधिकारस्य हितस्य च रक्षणार्थं दृढतया आवश्यकप्रतिक्रियाः करिष्यति।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।