2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मीडिया-समाचार-अनुसारं ओपनए-इत्यत्र सम्प्रति बहुभिः वित्तीयसंस्थाभिः प्रदत्ता ४ अरब-अमेरिकीय-डॉलर्-अर्ब-डॉलर्-रूप्यकाणां परिभ्रमण-ऋण-रेखा अस्ति, येन तस्य कुल-तरलता १० अरब-अमेरिकीय-डॉलर्-अधिका अस्ति पूर्वं ओपनएआइ इत्यनेन बुधवासरे एव घोषितं यत् सः स्वस्य नवीनतमवित्तपोषणपरिक्रमे १५७ अरब अमेरिकीडॉलर् मूल्याङ्कनेन वित्तपोषणं सम्पन्नवान्, यत्र निवेशकम्पनीभ्यः प्रौद्योगिकीविशालकायेभ्यः च ६.६ अरब अमेरिकीडॉलर् इत्येव धनं संग्रहितवान्
समाचारानुसारं .जे पी मॉर्गन चेस, सिटीबैङ्क, ९.गोल्डमैन सच्स、मोर्गन स्टैन्ले、सैन्टाण्डर्、वेल्स फार्गो, सुमितोमो मित्सुई बैंकिंग निगमः, यूबीएस ग्रुप् एजी, एचएसबीसी बैंकः च सर्वे ऋणसुविधायां भागं गृहीतवन्तः । अस्य सुविधायाः आधारऋणरेखा ४ अर्ब डॉलर अस्ति, यत्र २ अर्ब डॉलरं वर्धयितुं विकल्पः अस्ति ।
ऋणं असुरक्षितं भवति, तस्य उपयोगः वर्षत्रयस्य अन्तः कर्तुं शक्यते ।openaiव्याजदरः सुरक्षितरात्रिवित्तपोषणदरेण (sofr) प्लस् १०० आधारबिन्दुभिः बराबरः भवति । अस्य सप्ताहस्य आरम्भपर्यन्तं sofr ५% इत्यस्मात् किञ्चित् अधिकं आसीत्, अर्थात् openai तत्कालऋणेषु मोटेन ६% व्याजं दास्यति स्म ।
ओपनएआइ गुरुवासरे एकस्मिन् वक्तव्ये उक्तवान् यत् सः धनस्य उपयोगं अनुसन्धानं उत्पादं च निवेशं कर्तुं, विस्तारं कर्तुं योजनां करोतिआधारभूतसंरचनाप्रतिभां च आकर्षयन्ति।
"एतस्य अर्थः अस्ति यत् अधुना अस्माकं $10 अरब डॉलरात् अधिकं तरलतायाः प्रवेशः अस्ति, यत् अस्मान् नूतनपरियोजनासु निवेशं कर्तुं लचीलतां ददाति तथा च यथा वयं विस्तारं कुर्मः तथा पूर्णं लचीलतां प्राप्नोति, तथा च बकायावित्तीयसंस्थानां समूहेन सह अस्माकं साझेदारीयाम् अपरं प्रमाणम् अस्ति , बहवः ये openai ग्राहकाः अपि सन्ति” इति ।
openai इत्यस्य अद्यतनवित्तपोषणपरिक्रमे निवेशसंस्थानां, प्रौद्योगिकीविशालकायानां च बहुसंख्या आकृष्टवती । अस्य दौरस्य नेतृत्वं थ्रिव् कैपिटल इत्यनेन कृतम्, तत्र विद्यमानाः समर्थकाः अपि सन्ति ।माइक्रोसॉफ्टचिपनिर्माताश्चnvidia,माइक्रोसॉफ्ट, २.सॉफ्टबैङ्क, खोस्ला वेञ्चर्स्, अल्टिमीटर् कैपिटल, फिडेलिटी मैनेजमेण्ट् एण्ड् रिसर्च कम्पनी, एमजीएक्स् तथा टाइगर ग्लोबल मैनेजमेण्ट् इत्यादयः अपि भागं गृहीतवन्तः ।
अस्मिन् वर्षे पूर्वं ओपनएआइ इत्यस्य मूल्यं ८० बिलियन डॉलर इति कथ्यते, यत् २०२३ तमे वर्षे २९ बिलियन डॉलर आसीत् । वित्तपोषणस्य नवीनतमपरिक्रमेण ओपनएआइ इत्यस्य मूल्याङ्कनं प्रायः दुगुणं कृत्वा १५७ अब्ज डॉलरं यावत् अभवत् ।
पूर्वमाध्यमानां समाचारानुसारं अगस्तमासे openai इत्यस्य राजस्वं ३० कोटि अमेरिकीडॉलर् यावत् अभवत्, यत् गतवर्षस्य आरम्भात् १७००% अधिकम् अस्ति । सूत्रेषु मीडियासमूहेषु उक्तं यत् आगामिवर्षे विक्रयः ११.६ अब्ज अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति, यत् २०२४ तमे वर्षे ३.७ अब्ज अमेरिकीडॉलर् इत्यस्मात् बहु अधिकम् अस्ति ।
परन्तु एतत् सर्वं राजस्वं महता व्ययेन सह आगच्छति, यतः openai इत्यनेन स्वस्य बृहत्भाषाप्रतिमानानाम् प्रशिक्षणाय, चालनाय च nvidia gpus इत्यस्य क्रयणं महत्त्वपूर्णतया वर्धयितव्यम् अस्मिन् वर्षे कम्पनीयाः प्रायः ५ अरब डॉलरस्य हानिः भविष्यति इति अपेक्षा अस्ति । तदतिरिक्तं माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ इत्यस्मिन् अरबौ डॉलरं निवेशितम् अस्ति तथा च सः कम्पनीयाः प्रमुखः भागीदारः अस्ति यतः सॉफ्टवेयर-विशालकायः स्वस्य azure क्लाउड्-व्यापारं सुदृढं करोति ।
ओपनएआइ इत्यत्र अपि अन्तिमेषु मासेषु अशान्तिः अभवत्, यतः बहवः महत्त्वपूर्णाः कार्यकारीणां गमनम् अभवत् । गतसप्ताहे ओपनएआइ मुख्यप्रौद्योगिकीपदाधिकारी मीरा मुराटी, शोधप्रमुखः बब् मेक्ग्रेवः, शोधस्य उपाध्यक्षः बैरेट् ज़ोफ् च सर्वे प्रस्थिताः।
विषये परिचितः एकः व्यक्तिः मीडियाभ्यः अवदत् यत् ओपनएआइ इत्यनेन गतगुरुवासरे सर्वकर्मचारिणां सभा आयोजिता, यस्मिन् संचालकमण्डलेन कम्पनीयाः पुनर्गठनं लाभाय उद्यमरूपेण कर्तुं विचारयितुं निर्णयः कृतः। यदि सः संक्रमणः भवति तर्हि अलाभकारीक्षेत्रं पृथक् सत्तारूपेण विद्यते एव । तस्मिन् सत्रे ओपनएआइ-सङ्घस्य मुख्यकार्यकारी अल्टमैन् "महत्त्वपूर्णं इक्विटी-भागं" प्राप्स्यति इति सूचनां अङ्गीकृतवान्, सूचनां "पूर्णतया असत्यम्" इति उक्तवान् ।
ओपनएआइ-संस्थायाः अध्यक्षः ब्रेट् टेलरः गतसप्ताहे विज्ञप्तौ मीडियासञ्चारमाध्यमेन अवदत् यत् यद्यपि बोर्डेन विषये चर्चा कृता तथापि विशिष्टसङ्ख्यायाः चर्चा न कृता।
"अल्ट्मैन् इक्विटी-प्रदानेन कम्पनीयाः अस्माकं मिशनस्य च लाभः भविष्यति वा इति बोर्डेन चर्चा कृता एव, परन्तु विशिष्टसङ्ख्यायाः चर्चा न कृता, निर्णयः अपि न कृतः" इति टेलरः अवदत्