2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य लेखस्य लेखकः : ली दान
स्रोतः - हार्ड ए.आइ
सामान्यसंवादविण्डो इत्यस्य अतिरिक्तं openai इत्यनेन chatgpt इत्यस्य उपयोक्तृभ्यः नूतनं विण्डो अपि प्रदाति यत् परियोजनाकार्यं लेखनार्थं कोडिंग् च अधिकं अनुकूलं भवति ।
गुरुवासरे, अक्टोबर् ३ दिनाङ्के, पूर्वसमये, openai इत्यनेन canvas इति नूतनस्य अन्तरफलकस्य प्रारम्भस्य घोषणा कृता, यत् openai इत्यस्य नवीनतमेन मुख्येन मॉडलेन gpt-4o इत्यनेन सह निर्मितम् अस्ति तथा च परियोजनाकार्यस्य लेखनस्य कोडिंग् च सहकार्यं कर्तुं chatgpt इत्यस्य उपयोगाय उपयुज्यते यत् एतेषु एव सीमितं नास्ति गपशपं कुर्वन् । canvas पृथक् विण्डो मध्ये उद्घाट्यते, येन उपयोक्तारः chatgpt परियोजनायां सहकार्यं कर्तुं शक्नुवन्ति ।
केचन माध्यमाः टिप्पणीं कृतवन्तः यत् अनेके उपभोक्तृ-एआइ-विक्रेतारः जनरेटिव-एआइ-उपयोगस्य व्यावहारिकमार्गरूपेण सम्पादनयोग्याः कार्यक्षेत्राणि प्रारब्धवन्तः ।openaiइदं स्वप्रतियोगिनां उत्पादानाम् प्रतिलिपिं कर्तुं परिश्रमं कुर्वन् अस्ति तथा च स्वस्य भुक्तिप्रयोक्तृवर्गस्य विस्तारार्थं chatgpt इत्यत्र स्वकीयानि नवीनविशेषतानि प्रारम्भं कुर्वन् अस्ति। canvas artifacts इत्यस्य सदृशं भवति, यत् openai इत्यस्य प्रतिद्वन्द्वी anthropic इत्यनेन गपशप-अन्तरफलकस्य बहिः विकसितं गतिशीलं कार्यक्षेत्रं कार्यं करोति, अपि च लोकप्रियस्य मुक्त-सङ्केत-जनन-उपकरणस्य cursor इत्यस्य इव किञ्चित्
openai इत्यस्य अनुसारं canvas इत्यनेन सहकार्यस्य नूतनं मार्गं प्रवर्तते-न केवलं संवादद्वारा, अपितु उपयोक्तृभिः ai च पार्श्वे पार्श्वे विचारान् निर्माय परिष्कृत्य च। कैनवासस्य साहाय्येन chatgpt उपयोक्त्रा पूर्णं कर्तव्यस्य कार्यस्य सन्दर्भं अधिकतया अवगन्तुं शक्नोति । उपयोक्तारः विशिष्टानि विभागानि प्रकाशयितुं शक्नुवन्ति यत् ते सम्यक् सूचयितुं शक्नुवन्ति यत् ते chatgpt किं केन्द्रीक्रियते इति इच्छन्ति। यथा प्रतिलिपिसम्पादकः अथवा कोडसमीक्षकः, तथैव सम्पूर्णं परियोजनां मनसि कृत्वा अन्तःरेखाप्रतिक्रियाः सुझावः च दातुं शक्नोति ।
लेखनस्य दृष्ट्या कैनवासेन प्रदत्ताः केचन लघुमार्गाः अत्र सन्ति :
openai उत्पादप्रबन्धकः daniel levine इत्यनेन मीडिया techcrunch इत्यस्मै ईमेललेखने सहायतार्थं कैनवासस्य उपयोगः कथं भवति इति प्रदर्शितम् । उपयोक्तारः chatgpt इत्यस्मै ईमेल जनयितुं प्रेरयितुं शक्नुवन्ति, यत् ततः कैनवास-विण्डो मध्ये पोप् अप भवति । उपयोक्तारः स्वलेखनस्य दीर्घतां समायोजयितुं, विशिष्टवाक्यानि प्रकाशयितुं, chatgpt इत्यस्मै परिवर्तनं कर्तुं पृच्छितुं, यथा मित्रवतः ध्वनिं कर्तुं वा इमोटिकॉन् योजयितुं वा स्लाइडर् टॉग्ल् कर्तुं शक्नुवन्ति उपयोक्तारः chatgpt इत्यस्मै अपि सम्पूर्णं ईमेलं अक्षुण्णं अन्यभाषायां पुनः लिखितुं वक्तुं शक्नुवन्ति ।
openai इत्यनेन कैनवास-अन्तरफलके कोडं कथं लिखितव्यम् इति परिचयः कृतः, यत् कोडिंग् एकः पुनरावर्तनीयः प्रक्रिया अस्ति तथा च गपशप-मध्ये कोडस्य सर्वेषां संशोधनानाम् अनुसरणं कठिनं भवितुम् अर्हति, यदा तु कैनवास् इत्यनेन उपयोक्तृभ्यः chatgpt परिवर्तनस्य निरीक्षणं, अवगमनं च सुलभं भवति openai इत्यस्य योजना अस्ति यत् एतादृशानां सम्पादनानां पारदर्शिता निरन्तरं वर्धयितुं शक्यते ।
एन्कोडिंग् शॉर्टकट् इत्यत्र अन्तर्भवन्ति : १.
कोडिंग् कृते, levine इत्यनेन chatgpt इत्यनेन python इत्यस्मिन् api वेब सर्वरं निर्मातुं पृष्टं इति प्रदर्शितं सर्वर कोडः कैनवास विण्डो मध्ये उत्पद्यते "add comment" बटनं नुदन्तु तथा च chatgpt साधारणे आङ्ग्लभाषायां कोड् व्याख्यायमानं inline documentation योजयिष्यति । उपयोक्तारः chatgpt द्वारा निर्मितस्य कोडस्य भागं प्रकाशयितुं शक्नुवन्ति तथा च तस्य व्याख्यानं कर्तुं वा तस्य विषये प्रश्नान् पृच्छितुं वा शक्नुवन्ति । chatgpt इत्यत्र "review code" इति बटनम् अपि अस्ति, यत् विण्डो मध्ये कोडस्य विशिष्टानि सम्पादनानि सूचयिष्यति, भवेत् gpt द्वारा उत्पन्नं वा उपयोक्त्रा स्वयमेव लिखितं वा, तथा च उपयोक्तारं सुझावस्य अनुमोदनं, सम्पादनं, अथवा अङ्गीकारं कर्तुं शक्नोति यदि उपयोक्ता approve इति नुदति तर्हि chatgpt स्वयं त्रुटिं निवारयितुं प्रयतते ।
केचन नेटिजनाः canvas इत्यस्य केचन विशेषताः सारांशतः अवदन् :
उपयोक्तारः प्रत्यक्षतया canvas सम्पादयितुं शक्नुवन्ति अथवा ai सम्पादयितुं वक्तुं शक्नुवन्ति (openai google docs इत्यस्य अनुसरणं करोति इव अनुभूयते)
सम्पादनं पूर्णपुनर्जन्मस्य अपेक्षया विशिष्टभागेषु लक्ष्यं भवति (शीघ्रतरं न्यूनदोषैः च) ।
परिवर्तनं पूर्ववत् कर्तुं शक्नोति (पुनरावृत्ति-प्रोम्प्ट्-इत्यस्य उत्तमः विकल्पः)
"adjust length" इत्यादीनि केचन साधनसूचनानि प्रदाति । यदा एते सुझावाः पाठस्य आधारेण उत्पद्यन्ते तदा तत् वस्तुतः मस्तं स्यात्
wharton school इत्यस्य प्राध्यापकः ethan mollick यः ai, नवीनता, स्टार्टअप इत्यादीनां अध्ययनं करोति, सः टिप्पणीं कृतवान् यत् openai इत्यस्य canvas इत्येतत् अन्तरफलकेन सह उत्तमं कार्यं करोति, सर्वं च वास्तविकसमये, सुचारुतया च भवति परन्तु एतत् बोधयति यत् वयम् अद्यापि एआइ इत्यनेन सह सहलेखनस्य सम्यक् मार्गं न जानीमः । तत् कथ्यते यत्, कैनवासः कार्यं मानव-यन्त्र-अधिग्रहणस्य अपेक्षया अधिकं एकीकृतं रोबोट्-सदृशं च अनुभूयते ।