समाचारं

रूसीसेना त्सुकुबा-दुर्गं परितः कृतवती, दक्षिण-डोनेट्स्क-रेड-सेना-नगरस्य रेखा च पूर्णतया कम्पिता!

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् मासे दक्षिणयुक्रेनदेशस्य डोनेट्स्क्-प्रदेशस्य स्थितिः आशावादी नासीत् । सर्वं उग्लाडालस्य पतनेन आरब्धम्, समग्रः प्रदेशः च पतनस्य मार्गे आसीत्,दक्षिणस्य डोनेट्स्कस्य अधिकांशः भागः शीघ्रमेव पतति!

दक्षिणडोनेत्स्क्

उग्राडाल् (u) इत्यस्य पतनस्य अनन्तरं युक्रेन-सेना डोनेट्स्क्-नगरस्य दक्षिणे नूतनानि रक्षणानि स्थापयितुं प्रयत्नं कृतवती । मानचित्रे दक्षिणयुक्रेनदेशस्य रक्षाः उत्तमाः दृश्यन्ते, परन्तु वास्तविकता अतीव दुर्बलम् अस्ति ।

सेनापतयः केवलं नक्शे रेखां आकृष्य जादुईरूपेण रक्षारेखां निर्मातुं न शक्नुवन्ति।

उत्तरदिशि दक्षिणदिशि द्वौ दृढौ रक्षात्मकौ रेखाः आस्ताम् : एकः कुराखोव-जलाशयस्य पश्चिमदिशि अपरः प्रथमजलाशयस्य सेलिडोव् (s) च मध्ये कुलखोवः अपि बहुधा रक्षितः आसीत् ।

अधुना युक्रेन-सेना दक्षिणे द्वौ नूतनौ रक्षारेखां स्थापयितुं प्रयतते-

प्रथमा पङ्क्तिः ज़ोलोटा नोवा (zn) - novoukrainka (nu) - बोगोयाव्लेन्का - katerynivka (k) अस्ति ।

द्वितीया पङ्क्तिः वेलिका नोवोसिल्का (vn) - शाख्तरस्'के (s2) - उस्पेनिव्का (u2) - कुराखोवे अस्ति ।

प्रथमपङ्क्तिः केवलं रूसीसेनायाः मन्दीकरणं कृत्वा द्वितीयपङ्क्तौ युक्रेनसेनायाः केचन रक्षाः निर्मातुं अनुमतिं दातुं च आसीत् ।

युक्रेन-सेनायाः कृते मुख्यतया द्वौ समस्याः स्तः- १.

सर्वप्रथमं पूर्वं सज्जता नास्ति। युक्रेनदेशस्य सैन्यमाध्यमेषु बहवः जनाः असन्तुष्टाः सन्ति यत् पूर्वं दुर्गाः न निर्मिताः आसन् ।

समुचितदुर्गं विना अधिकजनशक्तिः आवश्यकी भवति, परन्तु युक्रेनसेनायाः जनशक्तिः अपि गम्भीररूपेण न्यूनीभवति । विशेषतः यदा उग्राडाल्-रक्षणं कुर्वन् युक्रेन-सेनायाः महती क्षतिः अभवत् । एतेन युक्रेन-सेना एतयोः रेखायोः रूसी-अग्रेसरं निवारयितुं शक्नोति इति असम्भाव्यम् ।

यदि युक्रेन-सेनायाः पोक्रोव्स्क् (लालसेनानगरम्) अग्रपङ्क्तिः धारिता भवति तर्हि युक्रेन-सेना पश्चिमदिशि कुलाखोव-रक्षारेखायाः उत्तरदिशि रूसं न गन्तुं निवारयितुं समर्था भवेत्

परन्तु प्रथमं पोक्रोव्स्क्-नगरस्य पूर्वदिशि अधुना दक्षिणदिशि च युक्रेन-रक्षायाः पतनस्य अनन्तरं कुलाखोवः दक्षिणदिशि स्थिता युक्रेन-रक्षारेखा च पृष्ठतः आक्रमणस्य संकटं प्राप्नुवन्

अधुना युक्रेन-सेना कुराखोव-जलाशयस्य उत्तरदिशि ५-६ किलोमीटर् दूरे, दक्षिणे युक्रेन-सेनायाः प्रथम-रक्षा-रेखायाः १-५ किलोमीटर्-दूरे च स्थिता अस्ति

आगामिसप्ताहे रूसीसैनिकाः एतयोः स्थानयोः आगमनं कर्तुं शक्नुवन्ति । एतेन रूसीसैनिकाः जलाशयस्य उत्तरदिशि स्थितात् उच्चभूमितः कुराखोवस्य नियन्त्रणं कर्तुं शक्नुवन्ति । तस्मिन् एव काले गोर्निक-नगरे तस्य परितः च ५,००० यावत् युक्रेन-सैनिकाः रूसी-बम-प्रहारेन पश्चिमदिशि पलायनं कर्तुं वा बाध्यन्ते

रूसीसैनिकाः अक्टोबर्-मासस्य अवशिष्टं यावत् कुलखोव-जलबन्धस्य अन्तरं निरुद्धं करिष्यन्ति, विशेषतः यदि मौसमः उत्तमः एव तिष्ठति।

आगामिषु १० दिवसेषु कुलखोवस्य मौसमस्य पूर्वानुमानं दर्शयति यत् मौसमः ग्रीष्मकालस्य उत्तमं मौसमं निरन्तरं धारयिष्यति, रूसी आक्रमणस्य कृते मौसमस्य स्थितिः अपि उत्तमः भविष्यति।

रूसीसेना अक्टोबर्-मासस्य अन्ते यावत् कुलखोव-जेबं पूर्णतया बन्दं कर्तुं न शक्नोति, परन्तु नवम्बर-मासे एतत् लक्ष्यं प्राप्तुं शक्यते ।

एतत् आविर्भूतं खतरा पुनः युक्रेन-उच्च-कमाण्डं पश्चात्तापस्य अथवा घेरणस्य जोखिमस्य कठिनं निर्णयं कर्तुं बाध्यं करिष्यति।

त्सुकिनो नगरम्

परन्तु कुलाखोव-अग्रपङ्क्तौ रूसीसेना अतीव सुचारुतया प्रगतिम् अकरोत्, एकस्य पश्चात् अन्यस्य परिवेष्टनस्य निर्माणं कृतवती!

विश्वसनीयाः समाचाराः सूचयन्ति यत् रूसीसेना त्सुकिनो-नगरे निरन्तरं अग्रेसरति इति कथ्यते यत् सा नगरस्य प्रायः अर्धभागं कब्जितवती अस्ति, अचिरेण रूसीसेनायाः हस्ते पतति इति

रूसीसेना त्रिदिशाभ्यः नगरे आक्रमणं कर्तुं आरब्धा मुख्यसैनिकाः रेलमार्गे एकाग्रतां प्राप्तवन्तः, रेलस्थानकं प्रति त्वरितम् अकुर्वन् ।

रेलस्थानकस्य पूर्वदिशि स्थितः समग्रः क्षेत्रः रूसीहस्ते पतितः, नगरस्य अधिकांशः भागः पतितः इति वार्ता आसीत् ।

तस्मिन् एव काले रूसीसेना त्सुकिनो-नगरस्य दक्षिणभागे अपि आक्रमणं कृतवती, सम्भवतः दक्षिणनिवासक्षेत्रे स्थानानि अपि गृहीतवती । इदानीं नूतनाः समाचाराः वदन्ति यत् नगरस्य पूर्वभागे निर्मिताः प्रमुखाः बहुधा निराकृताः सन्ति, अधुना रूसीसैनिकाः त्रिमहलभवनं कब्जयित्वा पूर्वीयनिवासक्षेत्रे युद्धं कुर्वन्ति इति दृश्यते।

युक्रेन-सेनायाः वर्तमानस्थितिः अतीव खतरनाका अस्ति आगामिषु कतिपयेषु दिनेषु रूसीसेना रेलमार्गस्य पश्चिमदिशि अग्रे गन्तुं शक्नोति। एतेन दक्षिणदिशि भविष्ये आक्रमणानां मार्गः प्रशस्तः भविष्यति, हेर्निकं त्यक्त्वा ।

रूसीसैनिकाः अपि त्सुकिनो-नगरस्य उत्तरदिशि वृक्षरेखाभिः गच्छन्ति इति कथ्यते स्म, सम्भवतः नगरस्य ईशानभागं त्यक्तुं प्रयत्नरूपेण

हेर्निक

विश्वसनीयस्रोतानां अनुसारं रूसीसैनिकाः ख्र्निक-दुर्गं त्यक्त्वा इज्मेलिव्का-दिशि अग्रे गच्छन्ति ।

रूसीजनाः सेण्ट् बेसिल्-खानस्य दक्षिणदिशि स्वस्य गतिं निरन्तरं कर्तुं निश्चयं कृतवन्तः इति दृश्यते, न तु तस्य स्थानस्य नियन्त्रणं सुदृढं कर्तुं, इज्मेलिव्का-नगरं प्रति गच्छन्तीं वृक्षरेखां च गृहीतवन्तः स्यात्

समाचारानुसारं रूसीसेना इदानीं इज्मेलिव्का-नगरस्य उत्तरे बहिःभागे युक्रेनदेशस्य रक्षायाः परीक्षणार्थं पदातिसैनिकानाम् लघुसमूहानां उपयोगं कुर्वती अस्ति आगामिषु दिनेषु रूसीसैनिकाः पश्चिमतः ख्र्निक्-नगरं प्रति अग्रे गन्तुं शक्नुवन्ति, तस्य पृष्ठतः आक्रमणं कृत्वा नगरं परितः गन्तुं शक्नुवन्ति

जपोरिझिया

रूसीसेना पश्चिमजापोरोझ्ये ओब्लास्ट् इत्यत्र आक्रामककार्यक्रमं पुनः आरब्धवती स्यात् इति कथ्यते यत् सा बहुविधवृक्षरेखास्थानानि धारयति, प्रायः २.८ किलोमीटर्पर्यन्तं च उन्नतवती अस्ति।

माला टोकमच्का ग्रामस्य दिशि आक्रमणानि अभवन् । यदि सत्यं तर्हि एतस्य विकासस्य अपि अर्थः अस्ति यत् रूसीसैनिकाः वर्बोवेतः विस्तृतं प्रायः सम्पूर्णं कूपरेखां गृहीतवन्तः ।

दक्षिणडोनेत्स्क्-दिशि भङ्गेन सह जापोरोझ्य्-इत्यस्य पार्श्वभागाः रूसीसेनायाः कृते तर्जिताः अभवन्, युद्धस्य स्थितिः शिथिला भवितुम् आरब्धा