"zhongyang car review" स्वतन्त्रब्राण्ड् वैश्विकमाडलस्य निर्माणं त्वरितुं अर्हति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतसेप्टेम्बरमासे प्रायः ४० नूतनानि काराः विपण्यां प्रक्षेपितानि आसन् एतत् न केवलं कारविपण्ये घोरस्पर्धायाः लक्षणम्, अपितु नकआउट्-परिक्रमाः आरब्धाः इति संकेतः अपि अस्ति तेषु लेडो एल६०, जिक्रिप्टन् ७एक्स्, झिजी आर७, अविटा ०७, नूतनं झीजी एलएस६ च बहुधा ध्यानं आकर्षितवन्तः ।
अस्य कारणं यत् एतानि काराः मध्यम-आकारस्य एसयूवी-वाहनानि सन्ति, येषां लम्बता ५ मीटर्-तः न्यूना, तथैव चक्र-अङ्कः, विक्रय-मूल्यं च २,००,००० तः २५०,००० युआन्-पर्यन्तं भवति "कोऽ वास्तवतः मॉडल वाई इत्यस्य स्थाने अग्रिमः वैश्विकः मॉडलः भवितुम् अर्हति" इति विषये बहसः आरब्धः अस्ति ।
वैश्विकमाडलरूपेण टेस्ला मॉडल वाई इत्यनेन टोयोटा आरएवी४ इत्यस्य स्थाने वैश्विकविक्रयनेतृत्वेन गतवर्षे १.२२ मिलियन यूनिट् विक्रयणं कृतम् । एतेन न केवलं टेस्ला-सङ्घस्य विशाल-परिमाण-प्रभावाः नकद-प्रवाहः च आनयति, अपितु एतत् अपि सूचयति यत् विश्वस्य सर्वाधिक-विक्रयित-माडलाः २.०-इत्यस्य नूतन-पुराण-युगे प्रविष्टाः सन्ति, शुद्ध-विद्युत्-माडलाः ईंधन-वाहनानां स्थाने, बुद्धिः विशुद्ध-यान्त्रिक-गुणानां स्थाने, तथा च वैश्विकप्रतिमानाः परिवर्तनं जातम्।
कुञ्जी अस्ति यत् एषा प्रवृत्तिः अद्यापि सुदृढा भवति। घरेलुदृष्ट्या टेस्ला मॉडल वाई इत्येतत् गतवर्षस्य महान् विक्रयणस्य अनन्तरं अस्मिन् वर्षे अगस्तमासे ४५,००० यूनिट् विक्रयणं कृत्वा घरेलुयात्रीकारविपण्ये सर्वाधिकविक्रयितमाडलरूपेण निरन्तरं भवति स्म अस्मिन् वर्षे प्रथमाष्टमासेषु टेस्ला मॉडल वाई इत्यस्य सञ्चितवितरणमात्रा ३५४,००० यूनिट् अतिक्रान्तवती, चीनीयवाहनविपण्ये उष्णविक्रेता निरन्तरं भवति मॉडल् y इति टेस्ला-संस्थायाः धन-आकर्षक-उपकरणं जातम् इति वक्तुं शक्यते । अतः "मॉडेल् वाई भूत्वा मॉडल वाई इत्येतत् अतिक्रम्य" इति अनेकेषां घरेलुकारकम्पनीनां अनुसरणं जातम् ।
उपभोक्तृषु टेस्ला मॉडल् वाई इत्येतत् किमर्थम् एतावत् लोकप्रियम् अस्ति ? एकतः टेस्ला मॉडल वाई इत्यस्य मुख्यविक्रयसंस्करणं प्रायः २५०,००० युआन् इत्यस्य विपण्यखण्डे अस्ति दीर्घकालं यावत् वास्तवतः कोऽपि सभ्यः प्रतिस्पर्धात्मकः उत्पादः नासीत् । सम्पूर्णे विपण्ये विद्युत्करणपरिवर्तनस्य तीव्रतरङ्गेन सह मिलित्वा टेस्ला-ब्राण्ड्-द्वारा आनयितस्य परिचयस्य भावः पारम्परिक-इन्धन-वाहनानां उपयोक्तृणां कृते प्रथम-विकल्पः भवितुं सुलभं करोति, येषां पारम्परिक-इन्धन-वाहनानां क्रयणं वा प्रतिस्थापनं वा आवश्यकम् अस्ति
अपरपक्षे यद्यपि मॉडल वाई दीर्घकालं यावत् प्रक्षेपणं कृतम् अस्ति तथापि अद्यापि तस्य प्रतिस्थापनस्य आरम्भः न कृतः तथापि तस्य केवलं केचन "लघुमरम्मताः" अभवन्, परन्तु मॉडल वाई इत्यस्य अनेके लाभाः सन्ति यथा त्रि-विद्युत्-प्रणाली, बैटरी-जीवनस्य वास्तविकता , ऊर्जा-उपभोग-प्रदर्शनम्, स्मार्ट-केबिन-परिपक्वता, तथा च चालन-प्रणाल्याः बनावटस्य, ऊर्जा-पुनर्पूरण-प्रणाल्याः च दृष्ट्या अद्यापि अतीव सन्तुलितम् अस्ति । तदतिरिक्तं अनेके आधिकारिकमूल्यकटनानन्तरं विक्रयमूल्यमपि तस्मिन् परिधिमध्ये पतितम् यत् सर्वे स्वीकुर्वितुं इच्छन्ति ।
वैश्विकमाडलस्य सामूहिकं उत्पादनं न केवलं स्केलस्य अर्थव्यवस्थां प्राप्तुं, यूनिट्-व्ययस्य महत्त्वपूर्णं न्यूनीकरणं, महत्त्वपूर्णं व्यय-लाभं च आनेतुं शक्नोति, अपितु वैश्विक-परिमाणे ब्राण्ड्-प्रवर्धनं कर्तुं, ब्राण्ड्-दृश्यतां प्रभावं च वर्धयितुं, उद्यमानाम् भाग्यं अपि परिवर्तयितुं शक्नोति पारम्परिक-ईंधनवाहनविपण्ये बीएमडब्ल्यू एक्स३, टोयोटा आरएवी४ इत्यादीनि प्रसिद्धानि वैश्विकमाडलाः सर्वे ब्राण्ड्-विक्रये महत्त्वपूर्णं स्थानं धारयन्ति, कम्पनीयाः सह परस्परं सफलतां च प्राप्नुवन्ति
समस्या अस्ति यत् वैश्विकप्रतिरूपस्य निर्माणं सुलभं नास्ति। वैश्विकमाडलद्वारा कङ्कणं कुर्वन् तेषु अधिकांशस्य निम्नलिखितलक्षणं भवति: प्रथमं, तेषां मूल्यप्रभावी भवितुमर्हति, न केवलं किफायतीमूल्येन मूल्यं भवति, अपितु उपयोगस्य व्ययः अपि न्यूनः भवितुमर्हति, द्वितीयं, उत्पादः विश्वसनीयः, अनुरक्षणं च भवितुमर्हति आवृत्तिः न्यूना भवति; नवीन ऊर्जावाहनानां युगे विक्रयनेतृत्वं प्राप्तुं अतिरिक्तशर्तद्वयं योजयितव्यम्, यथा सुविधाजनकं ऊर्जापुनर्पूरणजालं, बुद्धिमत्तायाः अग्रणीस्तरः च
चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यस्य नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु मम देशस्य वाहनस्य उत्पादनं विक्रयं च क्रमशः १८.६७४ मिलियन यूनिट्, १८.७६६ मिलियन यूनिट् च अभवत्, यत् वर्षे वर्षे २.५% ३% च वृद्धिः अभवत् । क्रमशः, उत्पादनस्य विक्रयस्य च वृद्धि-दरः अपि अधिकं संकुचितः अस्ति । तेषु वाहनानां निर्यातस्य परिमाणं ३.७७३ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे २८.३% वृद्धिः अभवत् । यदि निर्यातस्य अवहेलना भवति तर्हि आन्तरिकविपण्यं वस्तुतः क्षीणं भवति इति तात्पर्यम् । क्षीणमानस्य घरेलुविपण्यस्य सम्मुखे विदेशं गमनम् अनेकेषां चीनीयकारकम्पनीनां कृते व्यावहारिकः विकल्पः अभवत् ।
वाहनम् अत्यन्तं वैश्वीकरणीयः उद्योगः अस्ति । चीनीयकारकम्पनीनां विदेशविस्तारस्य त्वरितता न केवलं वैश्विकविकासाय नूतनस्थानं विस्तारयितुं साहाय्यं करिष्यति, अपितु ब्राण्डस्य वैश्विकप्रभावं वर्धयितुं अपि साहाय्यं करिष्यति। परन्तु भवेत् तत् कार्यप्रदर्शनवृद्धिः, ब्राण्डनिर्माणं, अथवा प्रमुखकोरप्रौद्योगिकीनां अनुसन्धानविकासः अपि, परमं लक्ष्यं अद्यापि उत्पादबलेन अर्थात् वैश्विकप्रतिमानानाम् निर्माणे प्रतिबिम्बितम् अस्ति। विविध-तूफानानां सामना कृत्वा अपि मम देशे सम्प्रति विश्वस्य बृहत्तमा नवीन-ऊर्जा-वाहन-उद्योग-शृङ्खला अस्ति तथा च इतिहासे प्रथमवारं वैश्विक-वाहन-प्रौद्योगिकी-उद्योग-परिवर्तनेषु अग्रणीः अस्ति, एतेन निःसंदेहं स्वतन्त्र-ब्राण्ड्-भ्यः अधिक-प्रतिस्पर्धात्मक-वैश्विक-स्मार्ट-प्रक्षेपणस्य अवसरः प्राप्यते | electric models. , वायुतरङ्गविरुद्धं युद्धे अद्वितीयं लाभं प्रदाति। (लेखकः याङ्ग झोंगयांग स्रोतः आर्थिक दैनिकः)
स्रोतः आर्थिक दैनिक