2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के स्वीडिश-क्रीडकः मोरेगार्ड् डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-पुरुष-एकल-१/८-अन्तिम-क्रीडायां ५ क्रीडाः यावत् कठिनं युद्धं कृतवान्, जापानी-क्रीडकः तोमोकाजु-हरिमोटो-इत्येतत् ३-२ इति स्कोरेन च निर्मूलितवान्
बाजीमण्डपे अयं क्रीडा उत्थान-अवस्थाभिः परिपूर्णा आसीत् । प्रथमयोः क्रीडायोः मध्ये २-२ इति स्कोरेन बद्धौ आस्ताम् तस्य प्रतिद्वन्द्वी अग्रे गन्तुं।
"तोमोकाजु हरिमोटो इत्यस्य विरुद्धं क्रीडा पूर्ववत् कठिना अस्ति। सः अतीव उत्तमः अस्ति। मया क्रीडां जितुम् यथाशक्ति प्रयतितव्यः।" अस्मिन् ग्रीष्मकाले पेरिस्-ओलम्पिक-क्रीडायां हरिमोटो-इत्यनेन दलस्पर्धायां मोरेगार्ड्-इत्येतत् पराजितम् इति उक्तं यत्, "अहं प्रायः अतीव शान्तः अस्मि, परन्तु अस्मिन् समये अहं वास्तवमेव ओलम्पिक-क्रीडायां विजयं प्राप्तुम्, प्रतिशोधं च कर्तुम् इच्छामि" इति
शीर्ष ८ अभिलेखः डब्ल्यूटीटी ग्राण्डस्लैम् पुरुष एकलस्पर्धायां मोरेगार्डस्य व्यक्तिगतं सर्वोत्तमविक्रमं बद्धवान् । सः स्वीकृतवान् यत् अग्रिमाः क्रीडाः प्रत्येकं क्रीडायां अधिकं कठिनाः भविष्यन्ति, परन्तु सः अपि विश्वसिति यत्, "अधुना अहं सुस्थितौ अस्मि, बीजिंगनगरे च अतीव उत्तमं अनुभवामि। आशासे अहं निरन्तरं विजयं प्राप्तुं शक्नोमि।
तोमोकाजु हरिः पराजयेन अतीव निराशः अभवत् सः अवदत् यत् सः अद्यावधि मोरेगार्ड् विरुद्धं त्रीणि वाराः क्रीडितः, प्रत्येकं समये च युद्धं अतीव समीपस्थम् आसीत् "अस्माकं द्वयोः स्वकीयानि लक्षणानि सन्ति। यः कोऽपि विजयं प्राप्नोति वा हारति वा सः मुख्यबिन्दवः उपरि निर्भरं भवति। झाङ्ग बेन्झिहे इत्यनेन उक्तं यत् अस्मिन् वर्षे सः डब्ल्यूटीटी ग्राण्डस्लैम् पुरुषाणां एकलस्पर्धायां त्रीणि वाराः भागं गृहीतवान्, शीर्ष १६ मध्ये स्थगितवान् च।एतादृशैः परिणामैः तस्य सन्तुष्टिः कठिना अस्ति "अद्यापि समीपे एव अस्ति इति अहं अनुभवामि। अहं प्रयासं करिष्यामि अग्रिमे समये शीर्ष १६ मध्ये प्रवेशं कर्तुं।"
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : वांग जिओक्सियाओ, झाओ जिओसोंग