"मम नाम जियाङ्गुओ" वाङ्ग जियाङ्गुओ : अहं चीनस्य रेलमार्गस्य त्रयाणां महान् युगानां साक्षी अस्मि
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९७५ तमे वर्षे जनवरीमासे १ दिनाङ्के सम्पूर्णः हुनान्-गुइझोउ-रेलमार्गः यातायातस्य कृते उद्घाटितः ।
तस्मिन् दिने वाङ्ग जियाङ्गुओ हुनान्-गुइझोउ रेलमार्गस्य सफलपरीक्षणसञ्चालनं सुनिश्चित्य गुइझोउ प्रान्ते कैलीनगरस्य लिउजीस्थानकस्य समीपे जिओलोङ्गडोङ्गकार्यक्षेत्रे कर्तव्यं कृतवान् आसीत् यत् “पश्चात् मम सहकारिभिः मम वर्णनं कृतम् कैली स्टेशनेन तस्मिन् दिने एकं सजीवं दृश्यं प्रस्तुतम् , बसयानस्य प्रतीक्षमाणा पङ्क्तिः यावत् दूरं नेत्रेण दृश्यते, तथा च आयोजनं अपूर्वम् अस्ति।
हुनान्-गुइझोउ रेलमार्गस्य समाप्त्या दक्षिणपश्चिमतः पूर्वतटीयक्षेत्रं यावत् मुख्यमार्गः उद्घाटितः, युन्नान्, गुइझोउ, सिचुआन् इति त्रयाणां प्रान्तानां मध्ये मध्यदक्षिण, दक्षिणचीन, तथा च केषुचित् प्रान्तेषु नगरेषु च दूरं लघु अभवत् पूर्वचीनदेशः गुइझोउ-नगरस्य परिवहनस्य स्थितिं सुधारयितुम्, गुइझोउ-नगरस्य अर्थव्यवस्थां प्रवर्धयितुं च महत्त्वपूर्णां भूमिकां निर्वहति ।
"हुनान्-गुइझोउ रेलमार्गस्य उद्घाटनं, संचालनं च मया स्वयमेव अनुभवितम् इति वक्तुं शक्यते। अहं बहु प्रसन्नः उत्साहितः च अस्मि। वाङ्ग जियाङ्गुओ भाग्यशाली इति अनुभवति।
तस्मात् दिवसात् आरभ्य २६ वर्षीयः वाङ्ग जियाङ्गुओ पर्वतैः परितः कैलिनगरे निमग्नः अभवत्, सः सर्वं दिवसं, सर्वाम् रात्रौ च सायरनस्य शब्देन सह आसीत्, ततः सः लुठितचक्रैः वहितानां जनानां समूहानां, मालस्य च साक्षी अभवत्
१९४९ तमे वर्षे अक्टोबर्-मासस्य प्रथमे दिनाङ्के शाण्डोङ्ग-प्रान्तस्य डोङ्ग्'ए-मण्डले वाङ्ग-जिआङ्गुओ-इत्यस्य जन्म अभवत् ।
"यतो हि अहं चीनगणराज्यस्य स्थापनादिने जन्म प्राप्नोमि, मम पितुः मम कृते महतीः अपेक्षाः आसन्। सः आशां कृतवान् यत् अहं वृद्धः सन् देशस्य निर्माणं करिष्यामि, मातृभूमिसेवा च करिष्यामि, अतः सः तस्य सहचरः फू ज़्युफेङ्ग् च सह named me 'jianguo'." दुर्भाग्येन वाङ्ग जियाङ्गुओ कदापि न मिलितवान्। स्वस्य पिता।
१९५१ तमे वर्षे सेप्टेम्बरमासे वाङ्ग जियाङ्गुओ इत्यस्य पिता दुर्भाग्येन डाकूविरुद्धयुद्धे मृतः ।
पितुः कर्मणा प्रभावितः वाङ्ग जियाङ्गुओ वृद्धः सन् सैनिकः भवितुम् निश्चयं कृतवान् । तस्य स्मरणानुसारम् : विद्यालयात् परं तस्य प्रथमस्य रचनायाः शीर्षकं "अहं सैनिकः भवितुम् इच्छामि" इति आसीत् ।
यदा सः वृद्धः अभवत् तदा वाङ्ग जियाङ्गुओ स्वपितुः अपेक्षां पूरयित्वा स्वस्य आदर्शानां साक्षात्कारं कृतवान् : १९६९ तमे वर्षे अक्टोबर् मासे वाङ्ग जियाङ्गुओ सेनायाः सदस्यतां प्राप्य ५ वर्षाणि यावत् सेनायाः सेवां कृतवान्
१९७४ तमे वर्षे एप्रिलमासे सेनायाः सेवानिवृत्तेः अनन्तरं वाङ्ग जियाङ्गुओ इत्यनेन गुइझोउ-नगरे कार्यं कर्तुं उपक्रमः कृतः "प्रथमं सः चेङ्गडु-रेलवे-ब्यूरो-इत्यस्य गुइयाङ्ग-कार्य-विभागे मार्ग-रक्षण-कर्मचारिणः रूपेण कार्यं कृतवान्, ततः परं कार्यविभागं किञ्चित्कालं यावत्” इति ।
१९७५ तमे वर्षे नववर्षदिने हुनान्-गुइझोउ रेलमार्गस्य सफलपरीक्षणसञ्चालनं सुनिश्चित्य हुनान्-गुइझोउ रेलमार्गस्य कार्यभारं ग्रहीतुं वाङ्ग जियाङ्गुओ चेङ्गडुरेलवेब्यूरो इत्यस्य कैलीकार्यविभागे स्थानान्तरितः वाङ्ग जियाङ्गुओ इत्यस्य स्मरणानुसारं तस्मिन् समये सः २० तः अधिकाः सहकारिणः च ये सम्पूर्णे प्रान्ते विभिन्नेभ्यः सार्वजनिककार्यविभागेभ्यः स्थानान्तरिताः आसन्, ते षट् कुक्कुटस्थानकानाम् पार्श्वे क्षियाओलोङ्गडोङ्ग् कार्यक्षेत्रे कर्तव्यं कुर्वन्ति स्म
कर्तव्यस्य विषये स्वस्य भावनानां विषये वदन् वाङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् तस्मिन् समये तस्य एकः एव विचारः आसीत् यत् सः ठोसकार्यं कर्तुं हुनान्-गुइझोउ रेलमार्गस्य परीक्षणधावनस्य सफलतां सुनिश्चितं कर्तुं च "तस्मिन् समये सर्वे अतीव सावधानाः आसन्, सर्वे च तथैव चिन्तयति स्म : अस्माभिः सुनिश्चितं कर्तव्यं यत् विस्तारः १,४३५ मि.मी.
हुनान्-गुइझोउ रेलमार्गस्य उद्घाटनानन्तरं जनानां यात्रायाः महती सुविधा अभवत् ।
"कैलीतः गुइयाङ्गपर्यन्तं कारयानं मूलतः ५-७ घण्टाः यावत् समयः आसीत्, परन्तु रेलयानेन केवलं ४ घण्टाभ्यः अधिकं समयः भवति।"
शहीदानां वंशजः इति नाम्ना वाङ्ग जियाङ्गुओ स्वग्रामीणैः पालितः, दलेन, सर्वकारेण च पठनं साक्षरता च शिक्षयति स्म तस्य पालनस्य दयालुता तस्य हृदये गभीररूपेण निहितः अस्ति, सः तत् स्वजीवने कदापि न विस्मरिष्यति। हुनान्-गुइझोउ रेलमार्गस्य उद्घाटनानन्तरं वाङ्ग जियाङ्गुओ संगठनात्मकव्यवस्थानां अनुसरणं कृत्वा कैली लोकनिर्माणविभागे कार्यं निरन्तरं कृतवान्, कार्यविभागस्य प्रथमयुवालीगसमित्याः सचिवरूपेण च कार्यं कृतवान्
तदनन्तरं वर्षेषु वाङ्ग जियाङ्गुओ हुनान्-गुइझोउ रेलमार्गे अनेके ऐतिहासिकपरिवर्तनानि दृष्टवान् ।
"यदा प्रथमवारं हुनान्-गुइझोउ रेलमार्गः उद्घाटितः तदा मूलतः यात्रीरेलयानानि मालवाहनयानानि च आकर्षयितुं अङ्गारदहनानि वाष्पइञ्जिनानि आसन्। पश्चात् डीजलदहनानि डीजलइञ्जिनानि इति उन्नयनं कृतम् वाङ्ग जियाङ्गुओ इत्यनेन पत्रकारैः उक्तं यत् एतत् उन्नयनम् अस्ति वाहनानां चालनवेगं सुधारयन् तस्मिन् एव काले रेलमार्गस्य परिवहनक्षमतायां अपि महती उन्नतिः अभवत् ।
१९९० तमे वर्षे हुनान्-गुइझोउ-रेलमार्गस्य आर्थिकविकासः तुल्यकालिकरूपेण परिपक्वः अभवत् । अस्मिन् समये हुनान्-गुइझोउ-रेलमार्गेण विद्युत्करण-उन्नयन-परियोजनायाः कार्यान्वयनम् आरब्धम्, प्रथमः कार्यान्वयनः गुइझोउ-नगरस्य गुइयाङ्ग-युपिङ्ग्-खण्डः आसीत्, यः १९८८ तमे वर्षे डिसेम्बरमासे सम्पन्नः । एतेन विद्युत्करणस्य उन्नयनेन युपिङ्गतः गाइडिंग् यावत् खण्डस्य वार्षिकं थ्रूपुट् क्षमता मूलतः १७.८ मिलियन टनपर्यन्तं वर्धिता अस्ति, यत् गाइडिंग् तः गुइयांग् दक्षिणपर्यन्तं खण्डस्य वार्षिकं थ्रूपुट् क्षमता मूलतः १.७ गुणा वर्धिता अस्ति ९.७ मिलियन टन तः २२.१ मिलियन टन यावत्, २.२८ गुणाधिकम् । "हुनान्-गुइझोउ रेलवे विद्युत्करण उन्नयन परियोजनायाः कार्यान्वयनेन न केवलं रेलमार्गस्य परिवहनक्षमतायां सुधारः भवति, अपितु दक्षिणपश्चिमक्षेत्रस्य पूर्वतटीयक्षेत्राणां च मध्ये आर्थिकविनिमयस्य प्रवर्धने अपि महत् महत्त्वम् अस्ति।
१९९९ तमे वर्षे सम्पूर्णस्य हुनान्-गुइझोउ-रेलमार्गस्य विद्युत्करणस्य उन्नयनं सम्पन्नम् ।
ततः परं शाओशान्-श्रृङ्खलायां विद्युत्-इञ्जिनाः अपि हुनान्-गुइझोउ-रेखायां कार्यं कर्तुं आरब्धाः, येन हुनान्-गुइझोउ-रेलमार्गस्य परिवहनक्षमता अधिका वर्धिता तस्मिन् एव काले पूर्वरेलमन्त्रालयेन झुझोउ-लिउपान्शुई रेलमार्गस्य (हुनान्-गुइझोउ रेलमार्गस्य सम्पूर्णः खण्डः गुइझोउ-गुइझोउ रेलमार्गस्य गुइझोउ-कुन्मिङ्ग् रेलमार्गस्य च भागाः समाविष्टाः) द्विगुणमार्गस्य योजना आरब्धा अन्ततः ३० दिसम्बर् २००१ दिनाङ्के सम्पन्नम् । अस्मिन् काले वाङ्ग जियाङ्गुओ इत्यनेन चेङ्गडुरेलवेब्यूरो इत्यस्य कैलीकार्यविभागस्य दलसचिवस्य महत्त्वपूर्णं कार्यं अपि दृढतया स्वीकृतम् ।
"१९९० तमे दशके अन्ततः पूर्वं हुनान्-गुइझोउ रेलमार्गस्य समीपे रेलस्थानकभवनानि मूलतः अतीव लघु आसन्, तेषां सुविधाः पुरातनाः आसन् इति -लिउझौ रेलमार्गः अन्ये च परियोजनाः, हुनान् गुइझोउ रेलमार्गस्य पार्श्वे स्थितानां रेलस्थानकानां उन्नयनं नवीनीकरणं च कृतम् अस्ति, शेषस्थानकानाम् अपि स्वरूपं उन्नतीकरणं कृतम् अस्ति स्थानीयजनानाम् परिवहनस्य।"
चीनस्य षष्ठस्य प्रमुखस्य रेलमार्गस्य गतिवृद्धेः आवश्यकतानां पूर्तये, पश्चिमक्षेत्रस्य विकासस्य त्वरिततायै, रेलमार्गस्य कूर्दनविकासस्य च कृते हुनान्-गुइझोउ रेलमार्गेण अक्टोबर् २००५ तमे वर्षे व्यापकं निर्बाधं दीर्घपट्टिकापुनर्निर्माणं कृतम् ।झुझौ-नगरे निर्माणस्य आरम्भः अभवत् तियानक्सिन्-स्थानकं, हुनान्-गुइझोउ-रेखायाः आरम्भबिन्दुः ।
व्यापकस्य निर्बाधदीर्घरेलरूपान्तरणस्य विषयवस्तु मूलं २५ मीटर् दीर्घं रेलमार्गं ८०० मीटर् अधिकस्य निर्बाधदीर्घरेलस्य वेल्डिंगं करणीयम् अस्ति "निर्विघ्नदीर्घरेलस्य उपयोगेन रेखारेलसन्धिषु न्यूनीकरणं, रेलस्पन्दनगुणकं न्यूनीकर्तुं, सुधारः च कर्तुं शक्यते यात्रिकाणां आरामः।" रेलमार्गस्य अनुरक्षणकर्मचारिणां श्रमतीव्रतां न्यूनीकरोति; रोलिंगस्टॉकस्य पटलपृष्ठस्य च मध्ये घर्षणगुणकं न्यूनीकरोति, इंजनानाम् रेलयानानां च सेवाजीवनं विस्तारयति" इति वाङ्ग जियाङ्गुओ पत्रकारैः उक्तवान्।
तदतिरिक्तं वाङ्ग जियाङ्गुओ हुनान्-गुइझोउ रेलवे संकेतप्रणाल्याः उन्नयनं परिवर्तनं च दृष्टवान् अस्ति तथा च कैटेनरी निलम्बनपद्धतेः उन्नयनं परिवर्तनं च सरलनिलम्बनं श्रृङ्खलानिलम्बनरूपेण परिणमयितुं भवति विच्छेदः, पार्किङ्गं च, श्रृङ्खलानिलम्बनं तु स्थगयितुं सुलभं भवति” इति निलम्बनं निर्बाधं विद्युत्प्रदायं, इंजनस्य सुरक्षितं सुचारु च संचालनं सुनिश्चितं कर्तुं शक्नोति” इति ।
कालचक्रं अग्रे भ्रमति, नूतनयुगस्य उद्भवः पुरातनयुगस्य स्थाने वा निराकरणं वा कर्तुं बाध्यते।
२००६ तमे वर्षे डिसेम्बर्-मासस्य ३१ दिनाङ्के १८:०० वादनात् हुनान्-गुइझोउ-रेलमार्गः शङ्घाई-हाङ्गझौ-रेलमार्गेण, झेजियांग्-जियाङ्ग्क्सी-रेलमार्गेण, गुइझोउ-गुइझोउ-रेलमार्गेण (गाइडिंग्-गुइयाङ्ग्-खण्डः), गुइयाङ्ग-कुन्मिङ्ग्-रेलमार्गेण च विलीनः भूत्वा शङ्घाई-कुन्मिङ्ग्-रेलमार्गस्य निर्माणं कृतवान् रेलमार्गः । शङ्घाई-कुन्मिङ्ग्-रेलमार्गः शाङ्घाई-स्थानकात् आरभ्य कुन्मिङ्ग्-स्थानके समाप्तः भवति, यस्य कुलदीर्घता २,६३३ किलोमीटर् अस्ति । अस्मिन् क्षणे हुनान्-गुइझोउ रेलमार्गः, गुइझोउ-गुइझोउ रेलमार्गः (गाइडिंग्-गुइयाङ्ग-खण्डः) इति नाम रेलवेव्यवस्थायाः अन्तः नास्ति, आधिकारिकतया च इतिहासः अभवत्
२०१४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २६ दिनाङ्के गुइझोउ-नगरस्य प्रथमः उच्चगतिरेलमार्गः गुइझोउ-गुआङ्गझौ उच्चगतिरेलमार्गः यातायातस्य कृते उद्घाटितः । ततः परं गुइनान् उच्चगतिरेलमार्गः, शाङ्घाई-कुन्मिङ्ग् उच्चगतिरेलमार्गः, चोङ्गकिङ्ग्-गुइझोउ रेलमार्गः, चेङ्गडु-गुइझोउ उच्चगतिरेलमार्गः च कार्यान्विताः
अर्धशताब्दमधिकं यावत् जनाः यत् "हरित-रेलयानं" प्रियं कुर्वन्ति, ते उच्चगति-रेल-मार्गस्य उद्भवात् शनैः शनैः बहिः क्षीणाः भवन्ति यथा स्वतन्त्रतया वायुः।
परन्तु हुनान्-गुइझोउ-योः मध्ये हुनान्-गुइझोउ-रेलमार्गः, यः चिरकालात् शङ्घाई-कुन्मिङ्ग्-रेलमार्गे "उन्नयनं" कृतः अस्ति, सः अद्यापि अपूरणीयाः महत्त्वपूर्णां च भूमिकां निर्वहति
सम्पादक: ली किन्क्सिन
सम्पादकः - एकः यिलुन्
अनुमोदनम् : ली बेइ