"बर्न् भूमि" "तण्डुलनदी" भवति।
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"भवन्तः वर्षे एकवारं क्षारीयभूमौ श्वेतपुष्पाणि रोपयितुं शक्नुवन्ति। केवलं कतिपयानि अंकुराणि सन्ति, अतः यदि भवन्तः शरदऋतुतः परं किमपि न लभन्ते तर्हि भवन्तः प्रायः दा'आन्-नगरस्य क्षेत्रेषु गच्छन् एतत् जिंगल् श्रोतुं शक्नुवन्ति।
अस्माकं प्रान्तस्य पश्चिमदिशि स्थितं दाआन्-नगरं विश्वस्य त्रयाणां बृहत्तमेषु सोडा-लवण-क्षार-भूमि-वितरण-क्षेत्रेषु अन्यतमम् अस्ति । दाआन्-नगरे लवण-क्षार-भूमिः सम्पूर्णे नगरे १८ नगरेषु वितरिता अस्ति, या एकदा स्थानीय-कृषि-विकासस्य नाडीं "अटकितवान्" ।
सेप्टेम्बरमासे एकस्मिन् दिने संवाददाता चगन-नगरस्य मिन्ले-ग्रामं प्रविष्टवान्, तस्य दृष्टं दृश्यं च जिंगल्-इत्यनेन यत् उक्तं तस्मात् सर्वथा भिन्नम् आसीत् । मिन्ले ग्रामस्य सस्यक्षेत्रेषु तण्डुलतरङ्गाः लुठन्ति, भवतः पुरतः सुवर्णचित्रं दृश्यते । "अस्मिन् वर्षे वर्षा साधु अभवत्, अस्माकं ग्रामस्य पुनः उत्तमं फलानि भवितुम् अर्हति!" ली चांगजियाङ्ग इत्यस्य मते २०१६ तमे वर्षे मिन्ले ग्रामे कार्यान्वितस्य भूमिविकासस्य समेकनस्य च परियोजनायाः कारणात् १७,००० एकर् खारा-क्षारभूमिः धानक्षेत्रेषु सुधारः अभवत् प्रति म्यू-उत्पादनं १५०० किलोग्रामात् अधिकं भवति ।
"प्रथमं ग्रामजनानां विश्वासः नासीत् यत् एतस्य सुधारः कर्तुं शक्यते। यदि एतत् न सुदृढं स्यात् तर्हि अस्मिन् वर्षे कार्यं व्यर्थं न स्यात् वा? भूमिः व्यर्थं स्यात्" इति ली चाङ्गजियाङ्गः अवदत्। परियोजनां प्रवर्तयितुं ग्रामकार्यकर्तारः अन्येषु ग्रामेषु गतवन्तः येषु लवण-क्षारभूमिसुधारस्य सफलः अनुभवः आसीत्, तण्डुलक्षेत्रेषु सुवर्णवर्णं दृष्ट्वा क्रमेण आत्मविश्वासः अभवत्
"तदा ग्रामः अवदत् यत् शुष्कक्षेत्राणि धानक्षेत्राणि परिणमयितव्यानि, तण्डुलानि रोपनीयाः। अहं प्रथमेषु तस्य विरोधाय बहिः आगतः। अस्मिन् श्वेतपुष्पे लवणे कतिपयानि कुक्कुटानि अपि न वर्धयितुं शक्नुवन्ति- alkali land. अधुना उन्नत-लवण-क्षार-भूमिः धन्यवादेन मिन्ले-ग्रामे ग्रामजनानां वार्षिकं प्रतिव्यक्तिं आयं सुधारात् पूर्वं यत् आसीत् तस्मात् द्विगुणाधिकम् अस्ति
बैचेङ्ग सोडा खारा-क्षारभूमिप्रबन्धनसंशोधनसंस्थायाः मृदासुधारसंशोधनविभागस्य उपखण्डप्रमुखः वाङ्ग चाङ्गझी इत्यनेन पत्रकारैः उक्तं यत्, "दाआन्-नगरे खारा-क्षार-भूमिसुधारस्य विशेषता अस्ति अन्तिमेषु वर्षेषु अस्माकं प्रान्तस्य पश्चिमभागे नदीसरोवरसंयोजनपरियोजना इत्यादीनि जलसंरक्षणपरियोजनानि कार्यान्विताः सन्ति, प्राकृतिकनदीसरोवरजलव्यवस्थायाः आधारेण जलसंरक्षणपरियोजनानि च निर्मिताः सन्ति जीवजलं सर्वं आर्द्रं करोति, संबद्धजलव्यवस्था च प्रचुरं जलं आनयति । जीवितजलेन "क्षारस्य तण्डुलैः उपचारः" इति लोकप्रियं कर्तुं शक्यते ।
मिन्ले ग्रामात् दर्जनशः किलोमीटर् दूरे, हैतुओ टाउनशिप् इत्यस्मिन् झोङ्गके बाइआओ गेलिन् कृषिविकासकम्पनी लिमिटेड् इत्यस्य रोपणमूले अधिकांशं तण्डुलं पन्ना हरितवर्णात् सुवर्णपीतवर्णं यावत् परिणतम् अस्ति तण्डुलक्षेत्राणां पार्श्वे उच्चैः स्थापितेन प्रदर्शनफलकेन दर्शितम् आसीत् यत् २०१६ तमस्य वर्षस्य वसन्तऋतौ एतत् स्थानं अद्यापि श्वेतपुष्पैः सह लवण-क्षारभूमिः आसीत्, तस्य उपरि केवलं विकीर्णानि तृणानि आसन्
कम्पनीयाः प्रभारी मेङ्ग क्षियाण्डोङ्गः अवदत् यत् - "वयं २०१६ तमे वर्षे अस्मिन् सुधारं कर्तुं आरब्धाः । भूमिनिर्माणं, संशोधनस्य प्रयोगः, जैविक-उर्वरकं च इत्यादीनां प्रक्रियाणां श्रृङ्खलायाः अनन्तरं अधुना वयं सामान्यतया कृषिं कर्तुं शक्नुमः, उपजः च सुन्दरः अस्ति good." क्षेत्राणि क्रमेण तण्डुलानि परिपक्वानि सन्ति, तथा च यत्र संवाददाता स्थितः क्षेत्रकुण्डः अद्यापि श्वेतलवणभूमिः आसीत्, तस्मिन् प्रायः तृणानि न वर्धन्ते स्म। "अत्र मृदाया: पीएच मूल्यं ९.५-११ यावत् अधिकं भवति, लवणस्य मात्रा ०.४% तः ०.६% पर्यन्तं भवति, क्षारीकरणस्य डिग्री च ३२% तः ४०% पर्यन्तं भवति। सुधारं विना सस्यानि वर्धयितुं न शक्नुवन्ति भावेन सह ।
एतावता मेङ्ग क्षियाण्डोङ्गः तस्य दलेन सह ११८,९०० एकरेषु लवण-क्षार-भूमिषु सुधारः कृतः, प्रति मु ९०० तः १,००० किलोग्रामपर्यन्तं धान्यस्य उत्पादनं कृतम्, उच्च-उत्पादन-भूखण्डाः १,१०० किलोग्रामपर्यन्तं धान्यं प्राप्तुं शक्नुवन्ति
"काली मृदा अन्नकोषः" वैज्ञानिकं प्रौद्योगिकीयुद्धं च कुर्वन्तु, लवण-क्षारभूमि इत्यादीनां कृषिभूमौ आरक्षितसम्पदां व्यापकं उपयोगं प्रवर्धयन्तु, धान्य-उत्पादनक्षमतायाः सुधारं त्वरयन्तु, अधिकाधिकं "बंजरभूमिः" "तण्डुल"रूपेण परिणमयन्तु धान्यनद्यः" इति ।
केवलं दाआन्-नगरे २०१६ तमे वर्षात् पारिस्थितिकी-पुनर्स्थापनस्य प्रबन्धन-उपायानां च श्रृङ्खलायाः परिणामेण १२७,३०० एकर्-परिमितस्य नूतन-कृष्य-भूमिस्य निर्माणं जातम् कृष्णभूमौ स्थिता एषा "श्वेतभूमिः" हरितरूपेण सुवर्णरूपेण परिणमति, तण्डुलस्य तरङ्गाः उदयन्ति, तण्डुलगन्धस्य तरङ्गाः च वायुना प्लवन्ति
लेखकः जिलिन् दैनिक सर्वमीडिया संवाददाता बी वेइलिन्