2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं देशे सर्वत्र जनाः प्रथमस्य द्रुतमार्गस्य समाप्तिम्, ग्रामीणमार्गनिर्माणस्य प्रसारं च दृष्टवन्तः आगामिषु दशवर्षेषु नूतनाः प्रौद्योगिकयः नूतनाः प्रक्रियाः च स्मार्टराजमार्गस्य निरन्तरविकासे सहायकाः भविष्यन्ति।
लेख |."वित्त" प्रशिक्षु वू युहांग
राजमार्गाः जनानां यात्रायाः महत्त्वपूर्णः परिवहनमार्गः अस्ति । आधिकारिकसांख्यिकीयानाम् अनुसारं २०२३ तमे वर्षे जनानां पारक्षेत्रीयगतेः ९२.३% भागः राजमार्गयात्रीयानयानस्य भागः भविष्यति, येन यात्रीपरिवहनस्य उत्तरदायी मुख्यबलं भवति
यदा भवन्तः व्यस्त-उपरि-मार्गेषु वाहनं चालयन्ति, राजमार्गेषु वेगं कुर्वन्ति, कदाचित् अप्राप्य-दूर-ग्रामान् प्राप्नुवन्ति च तदा कतिपयदशकेभ्यः पूर्वं एते मार्गाः अद्यत्वे अपेक्षया दूरं न्यूनाः, सुलभाः, द्रुताः च आसन् इति कल्पयितुं कठिनं भवेत्
यदा चीनगणराज्यस्य स्थापना अभवत् तदा अधिकांशमार्गाः राजमार्गाः न मन्यन्ते स्म । ८०,७०० किलोमीटर् मार्गेषु केवलं ३०,००० किलोमीटर् मार्गेषु पादमार्गाः सन्ति । बहुसंख्याकाः मार्गाः कच्चामार्गाः, ग्रेवलमार्गाः च सन्ति, ये सामान्यतया सूर्य्यस्य समये गन्तुं शक्यन्ते परन्तु एकदा वर्षा भवति चेत् मार्गाः दुर्गमाः भवितुम् अर्हन्ति ।
१९५३ तमे वर्षात् देशे योजनाकृतं परिवहननिर्माणं आरब्धम् १९५४ तमे वर्षे सिचुआन्-तिब्बतराजमार्गः, किङ्घाई-तिब्बतराजमार्गः च आधिकारिकतया यातायातस्य कृते उद्घाटितः, येन नवचीनदेशे राजमार्गनिर्माणस्य आरम्भः अभवत्
तिब्बतस्य ल्हासा-नगरस्य उद्घाटनसमारोहः पोटाला-महलस्य सम्मुखे आयोजितः (चित्रं १९५४ तमे वर्षे डिसेम्बर्-मासस्य २५ दिनाङ्के गृहीतम्) । सिन्हुआ समाचार एजेन्सी
१९७८ तमे वर्षे चीनदेशस्य मार्गाणां कुलमाइलेजः दशगुणः वर्धितः, ८०,००० तः ८९०,००० किलोमीटर् यावत् परन्तु मार्गस्य मानकाः न्यूनाः आसन्, केवलं कतिपये उच्चस्तरीयाः मार्गाः, डामरमार्गाः, बृहत्नद्यः उपरि सेतुः च आसन्, तथा च औसतं वाहनचालनस्य वेगः आसीत् केवलं ३० किलोमीटर् प्रतिघण्टां यावत् । "सूर्यदिने भस्मना आवृतः, वर्षादिने पङ्केन आवृतः" इति तत्कालीनयानयात्रायाः सच्चिदानन्दचित्रम्।
१९८० तमे दशके बह्वीषु स्थानेषु राष्ट्रिय-प्रान्तीयराजमार्गाः आसन्, अश्ववाहनानि, वृषशकटाः, अमोटरयुक्तानि वाहनानि, कतिपयानि मोटरयुक्तानि वाहनानि च एकत्र गच्छन्ति इति द्रष्टुं सामान्यम् आसीत् अस्मिन् समये विश्वस्य प्रायः ५० देशेषु द्रुतमार्गाः पूर्वमेव सन्ति, चीनदेशस्य द्रुतमार्गनिर्माणं तु अधुना एव आरब्धम् ।
१९८८ तमे वर्षे चीनदेशेन प्रथमः द्रुतमार्गः हुजिया-द्रुतमार्गः (शाङ्घाईतः जियाडिंग्-नगरं यावत्) निर्मितः, येन आद्यतः एव सफलता प्राप्ता । १९९० तमे वर्षे "चीनदेशे प्रथमक्रमाङ्कमार्गः" इति प्रसिद्धः शेन्याङ्ग-डालियन्-द्रुतमार्गः (शेन्याङ्ग्-तः डालियान्-पर्यन्तं) सम्पन्नः अभवत्, ततः परं चीनस्य द्रुतमार्गस्य माइलेजः तीव्रवृद्धेः चरणे प्रविष्टः अस्ति
ग्रामीणमार्गनिर्माणे अपि निरन्तरं ध्यानं प्राप्यते । २००० तमे वर्षे अगस्तमासे चीनदेशेन ग्रामीणमार्गस्य “प्रवेशपरियोजनायाः” कार्यान्वयनस्य प्रस्तावः कृतः । २००३ तः २००४ पर्यन्तं देशे सर्वत्र कुलम् १९२,००० किलोमीटर् ग्राम्यकठोरमार्गाः निर्मिताः, एकस्मिन् वर्षे निर्माणस्य परिमाणं पूर्व ५० वर्षेषु ग्राम्यकठोरमार्गाणां कुलनिर्माणात् अतिक्रान्तम्
२०२३ तमस्य वर्षस्य अन्ते कुलघरेलुराजमार्गस्य माइलेजः ५.४३६८ मिलियनकिलोमीटर् यावत् अभवत्, यस्मिन् कुलग्रामीणराजमार्गस्य माइलेजः ४.५९८६ मिलियनकिलोमीटर् आसीत्, यत् कुलराजमार्गस्य माइलेजस्य ८४.६% भागः आसीत्, यत्र १२२,३०० किलोमीटर् यावत् आसीत् राष्ट्रीयराजमार्गाः।
नवीनचीनस्य राजमार्गनिर्माणं "मृतवृक्षस्य शाखातः" सर्वदिक्षु विस्तृतं राजमार्गजालरूपेण परिणतम् अद्यत्वे एतत् जालं सघनतरं वर्तते।
राजमार्गाः यात्रां अधिकं सुलभं कुर्वन्ति
"यदि भवान् धनिकः भवितुम् इच्छति तर्हि प्रथमं मार्गाणि निर्मायताम्।" केवलं विशालभूमिं निकटतया संयोजयति, परन्तु सेतुरूपेण अपि कार्यं करोति जीवनस्य मार्गः उद्घाटितः अस्ति।
परिवहनमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अन्ते राजमार्गस्य माइलेजः १८३,६०० किलोमीटर् भविष्यति, यत्र १२२,३०० किलोमीटर् राष्ट्रियराजमार्गाः अपि सन्ति
पूर्वं परिवहनक्षेत्रे एतत् न आसीत् । अविकसितमार्गाणां कारणात् यात्रा अत्यन्तं कठिना भवति, प्रदेशानां मध्ये जनानां प्रवाहः निष्क्रियः, व्याप्तिः च सीमितः भवति । याङ्गत्से-नद्याः पार्श्वे परिवहनं उदाहरणरूपेण गृह्यताम्, ततः पूर्वं द्रुतमार्गाः आसन्, परिवहनं मुख्यतया नौकायानेषु, दुर्गतेषु सामान्यमार्गेषु च अवलम्बितम् आसीत्, येषु प्रायः दीर्घकालं यावत् समयः भवति स्म
१९८८ तमे वर्षे अक्टोबर्-मासस्य ३१ दिनाङ्के शाङ्घाई-जियाक्सिङ्ग्-द्रुतमार्गः आधिकारिकतया यातायातस्य कृते उद्घाटितः
पेकिङ्ग् विश्वविद्यालयस्य समाजशास्त्रविभागस्य प्राध्यापकः लु युन्फेङ्गः १९९४ तमे वर्षे स्वस्य अध्ययनयात्रायाः स्मरणं कृतवान् यत्, "वुशान्-नगरात् नान्जिंग्-नगरं प्रति जहाजं नेतुम् पञ्चदिनानि यावत् समयः भवति । यदि जलप्रलयः भवति, नौकायानं च निषिद्धं भवति तर्हि भवन्तः प्रतीक्षां कर्तुं प्रवृत्ताः भविष्यन्ति" इति कतिपयदिनानि अपि पुनरागमने प्रायः एकसप्ताहं यावत् समयः स्यात्।
चोङ्गकिङ्ग्-नगरात् यिचाङ्ग-नगरं यावत् खण्डे प्रायः पारम्परिकयात्रीजहाजेन त्रयः पञ्चदिनानि यावत् समयः भवति स्म, यस्मिन् युगे केवलं जलमार्गाः एव उपलभ्यन्ते स्म साधारणं राजमार्गं वा राष्ट्रियराजमार्गं वा ग्रहीतुं एकतः द्वौ दिवसौ यावत् समयः भवति, परन्तु यदि भवान् राजमार्गं चिनोति तर्हि समयः सप्त-अष्टघण्टापर्यन्तं लघुः भवति ।
चोङ्गकिङ्ग्, यिचाङ्ग इत्यादीनां असंख्यस्थानानां उच्चगतिसंपर्कस्य कारणेन यात्रासमयः बहु लघुः अभवत् ।
परिवहनमन्त्रालयस्य नवीनतमदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जनवरीतः अगस्तपर्यन्तं ४३.९७ अरबं पारक्षेत्रीयकर्मचारिणां आन्दोलनानि सम्पन्नानि, येषु ४०.२९ अरबराजमार्गकर्मचारिणां आन्दोलनानि सन्ति, यत् वर्षे वर्षे ५.४% वृद्धिः अभवत्
एषा संख्या निरन्तरं वर्धमाना अस्ति । २०२४ तमे वर्षे सितम्बर्-मासस्य २८ दिनाङ्के युन्नान् हुआपिङ्ग्-तः लिजियाङ्ग-पर्यन्तं द्रुतमार्गपरियोजना (अतः परं "हुआली-द्रुतमार्गः" इति उच्यते) आधिकारिकतया यातायातस्य कृते उद्घाटिता । राष्ट्रियराजमार्गजालस्य g4216 चेङ्गडुतः लिजियाङ्ग-द्रुतमार्गस्य एकेन खण्डेन समीपस्थयोः राज्ययोः नगरयोः च विभिन्नेषु द्रुतमार्गेषु इतिहासः समाप्तः, लिजियाङ्ग, युन्नान तथा पन्झिहुआ, सिचुआन् इत्येतयोः वाहनचालनस्य समयः ६ घण्टाभ्यः अधिकात् २ घण्टाभ्यः अधिकं यावत् न्यूनीकृतः भविष्यति .
स्रोतः - आई.सी
मार्गनिर्माणस्य लाभाः विशेषतया ग्रामीणक्षेत्रेषु, दूरस्थेषु पर्वतीयक्षेत्रेषु च प्रमुखाः सन्ति । एते क्षेत्राणि कदाचित् यातायातस्य कारणेन अवरुद्धानि आसन्, बहिः जगतः सह सम्पर्कः अपि नासीत्, न केवलं जनानां कृते यात्रा कठिना आसीत्, पर्वतात् मालस्य विक्रयणं न भवति स्म, नगरात् मालम् आनेतुं न शक्यते स्म, परिवहनं बृहत्तमं बाधकं जातम् आर्थिकविकासाय ।
२००० तमे वर्षे अगस्तमासे चीनदेशेन ग्रामीणमार्गस्य “प्रवेशपरियोजनायाः” कार्यान्वयनस्य प्रस्तावः कृतः, ग्रामीणकठोरमार्गनिर्माणस्य च तीव्रगतिः अभवत् । २०१४ तमे वर्षात् परिवहनमन्त्रालयेन "चत्वारि उत्तमग्रामीणमार्गाः" इति निर्माणस्य प्रचारः कृतः, ग्रामीणमार्गाणां निर्माणं, प्रबन्धनं, रक्षणं, संचालनं च सम्यक् कर्तुं प्रस्तावः कृतः ।
२०२३ तमस्य वर्षस्य अन्ते ग्रामीणमार्गाणां कुलमाइलेजः ४.५९८६ मिलियनकिलोमीटर् आसीत्, यत् मार्गस्य कुलमाइलेजस्य ८४.६% भागः अस्ति । तेषु ६९७,००० किलोमीटर् यावत् काउण्टीमार्गाः, १.२४३ मिलियन किलोमीटर् ग्राम्यमार्गाः, २६.५९ मिलियन किलोमीटर् ग्राममार्गाः च सन्ति, येषु ९१.८% डामरमार्गाः, सीमेण्टमार्गाः च सन्ति
अधुना नगरे ग्रामस्य प्रत्येकं गृहं सुलभतया ई-वाणिज्यस्य, रसदस्य च माध्यमेन द्रव्यं प्राप्तुं शक्यते, ग्राम्यक्षेत्रेभ्यः उच्चगुणवत्तायुक्तानि कृषिजन्यपदार्थानि च अल्पकाले एव नगरस्य भोजनमेजेषु आनेतुं शक्यन्ते
गांसुप्रान्तस्य जिन्चाङ्गनगरस्य जिन्चुआन्-मण्डलात् मक्का, आलू, प्याज इत्यादीनि कोटि-टन-मात्रायां कृषि-उत्पादाः मुख्यतया शाण्डोङ्ग्, गुआङ्गडोङ्ग्, हेनान्, हुबेइ इत्यादिषु स्थानेषु निर्यातयन्ति युयाङ्ग-मण्डले, युलिन्-नगरस्य, शान्क्सी-प्रान्तस्य अपि कृषिजन्यपदार्थानाम् अपि विशालः परिवहनस्य परिमाणः अस्ति यथा मक्का, तरबूजः, रतालू, आलू च, ये मुख्यतया गुआङ्गडोङ्ग, शाण्डोङ्ग, गुइझोउ, चोङ्गकिङ्ग् इत्यादिषु स्थानेषु निर्यातिताः भवन्ति
पर्वतानाम् उपरि मार्गाः निर्मिताः, नद्यः पारं सेतुः निर्मिताः, राजमार्गनिर्माणेन बिन्दुः रेखासु ततः जालरूपेण च संयोजितः, प्राकृतिकाः खड्गाः मार्गाः अभवन्
कदाचित् भवन्तः प्रायः "71118" इति रहस्यमयी संख्यां पश्यन्ति परन्तु तस्य अर्थं न जानन्ति। एतत् वस्तुतः राष्ट्रियराजमार्गजालं "७-शॉट्, ११-ऊर्ध्वाधरं, १८-क्षैतिजं च" इति निर्दिशति "७-शॉट्" राजधानीतः आरभ्यमाणाः ७ त्रिज्या रेखाः निर्दिशति, यदा तु "११ ऊर्ध्वाधर" "१८ क्षैतिज" च संयोजयन्ति उत्तरं दक्षिणं च क्रमशः वस्तु ।
इदं "राष्ट्रीयराजमार्गजालयोजनायाः (२०१३-२०३०)" इत्यस्य २०१३ तमे संस्करणे प्रस्तावितं आसीत् ६ विद्यमाननियोजितमार्गाणां दिशा।
नवीनतमयोजना दर्शयति यत् २०३५ तमे वर्षे राष्ट्रियराजमार्गजालस्य कुलनियोजितपरिमाणं प्रायः ४६१,००० किलोमीटर् भविष्यति, यस्मिन् राष्ट्रियद्रुतमार्गजालं साधारणराष्ट्रीयराजमार्गजालं च भवति, प्रायः १६२,००० किलोमीटर् (लगभग ८,००० किलोमीटर् दीर्घकालीनसंभावनाः च समाविष्टाः) ) तथा क्रमशः प्रायः २९९,००० किलोमीटर् यावत् विस्तृतं कवरेजं, पूर्णकार्यं, गहनदक्षता, हरितगुप्तचर्या, सुरक्षा, विश्वसनीयता च सहितं आधुनिकं, उच्चगुणवत्तायुक्तं राष्ट्रियराजमार्गजालं मूलतः निर्मितं भविष्यति।
आर्थिकलेखानां गणनां कुरुत, मार्गः केवलं मार्गः एव नास्ति
सुधारस्य आरम्भे, उद्घाटनस्य च आरम्भे आर्थिकविकासाय अधिकमार्गनिर्माणस्य तात्कालिकरूपेण आवश्यकता आसीत् ।
तस्मिन् समये देशस्य वित्तीयसम्पदः सीमिताः आसन्, राष्ट्रिययोजनायां समाविष्टानां परिवहनपरियोजनानां कृते पर्याप्तं धनं नासीत्
स्रोतः - आई.सी
केचन प्रान्ताः समाधानं प्राप्तुं स्वस्य अद्वितीयक्षमतां प्रदर्शयन्ति। तस्मिन् समये राज्येन निर्धारितः मार्गरक्षणशुल्कसंग्रहणमानकः सामान्यतया मालवाहनस्य ६%-८% आसीत्, अधिकतमं १०% अधिकं नासीत् १९७२ तमे वर्षे प्रान्तीयसर्वकारस्य अनुमोदनेन शाण्डोङ्गप्रान्ते मालवाहनस्य १२% भागं मार्गरक्षणशुल्कं गृहीतवान् तस्य स्थाने यथा यथा वाहनपरिवहनस्य दक्षतायां सुधारः जातः तथा तथा सर्वाधिकः अभवत् देशे ।
१९८१ तमे वर्षे गुआङ्गडोङ्ग-प्रान्ते "ऋणैः मार्गनिर्माणं, टोल्-सहितं ऋणं च परिशोधयितुं" इति विचारस्य प्रस्तावने अग्रणीः अभवत्, येन "सेतुयुक्तसेतुः, मार्गैः सह मार्गाः च निर्वाहयितुम्" देशे एकं पूर्वानुमानं स्थापितं विदेशीयनिवेशस्य आरम्भं कृत्वा गुआङ्गडोङ्ग-देशेन नौकायानं सेतुरूपेण परिणमयित्वा "सेतुपारस्य शुल्कं, ऋणस्य परिशोधनार्थं शुल्कं च" कार्यान्वितम्
तस्मिन् समये परिवहनमन्त्रालयेन विदेशेषु चीनदेशस्य शाण्डोङ्ग-गुआङ्गडोङ्ग-प्रान्तेषु च केषाञ्चन प्रथानां सन्दर्भेण राजमार्गनिर्माणार्थं धनसङ्ग्रहार्थं उपायानां श्रृङ्खला प्रस्ताविता १९८५ तमे वर्षे "वाहनक्रयणाधिभारसंग्रहणपद्धतिः" कार्यान्विता, या मार्गस्य अनुरक्षणशुल्कं वर्धयित्वा, वाहनक्रयणशुल्कं, वाहनशुल्कं च संग्रह्य राजमार्गनिर्माणस्य, अनुरक्षणस्य, नवीनीकरणस्य च दीर्घकालीनः तुल्यकालिकः स्थिरः च धनस्य स्रोतः प्रदत्तवती
२०१७ तमे वर्षात् आरभ्य स्थानीयसर्वकारस्य शुल्कमार्गाणां कृते विशेषबन्धनानि निर्गन्तुं प्रायोगिककार्यक्रमः आरब्धः, यस्य अर्थः अस्ति यत् भविष्ये सर्वकारस्य नूतनाः शुल्कमार्गाः धनसङ्ग्रहार्थं बैंकऋणस्य उपरि न अवलम्बन्ते, अपितु "यावन्तः मार्गाः निर्मास्यन्ति" इति ते बन्धकं निर्गच्छन्ति।"
यतो हि पूर्वऋणमार्गनिर्माणप्रतिरूपस्य अन्तर्गतं केचन स्थानानि लापरवाहीपूर्वकं धनं ऋणं गृह्णन्ति स्म, यस्य परिणामेण ऋणपरिमाणं वर्धते स्म, बैंकऋणानां उच्चवित्तपोषणव्ययः ऋणं व्याजं च परिशोधयितुं सर्वकारे अत्यधिकं दबावं जनयति स्म अतः ऋणस्य परिमाणं नियन्त्रयितुं ऋणजोखिमं परिहरितुं च विशेषसरकारीशुल्कमार्गबन्धाः सर्वकारस्य कृते शुल्कमार्गनिर्माणस्य एकमात्रं मार्गं जातम्, तथा च बन्धकाः स्थानीयसर्वकारविशेषबन्धनसीमानां प्रबन्धने समाविष्टाः सन्ति
नूतनस्य "मार्गऋण"प्रतिरूपस्य अन्तर्गतं राजमार्गनिर्माणस्य निरन्तरं विकासः निरन्तरं भवति ।
२०२३ तमस्य वर्षस्य परिवहनउद्योगविकाससांख्यिकीयबुलेटिनस्य अनुसारं वर्षे पूर्णे २.८२४ अरब युआन् मार्गस्थिरसंपत्तिनिवेशः सम्पन्नः तेषु द्रुतमार्गाणां कृते १५९५.५ अरब युआन्, साधारणराष्ट्रीयप्रान्तीयराजमार्गाणां कृते ६१३.६ अरब युआन्, ग्रामीणमार्गाणां कृते ४८४.३ अरब युआन् च सम्पन्नम् वर्षे पूर्णे राष्ट्रव्यापिरूपेण ८३२ दरिद्रताग्रस्ताः काउण्टीः राजमार्गस्थिरसम्पत्तौ ७१८.३ अरब युआन् निवेशं सम्पन्नवन्तः ।
मार्गस्य निर्माणानन्तरं अग्रिमः प्रश्नः विचारणीयः अस्ति यत् कथं वृद्धिः आनेतव्या?
राजमार्गस्य भूमिका निरन्तरं विस्तारिता अस्ति, पूर्वं ते केवलं परिवहनकार्यरूपेण एव कार्यं कुर्वन्ति स्म, परन्तु अधुना ते परिदृश्यमार्गाः, पर्यटनमार्गाः च अभवन् । नवयुगे मार्गस्य नूतनः अर्थः भवति ।
राष्ट्रियराजमार्गः ३१८ एकं विशिष्टं उदाहरणम् अस्ति यत् एषः स्वप्नमार्गः अस्ति यस्य चालनं असंख्यस्वचालकाः जनाः अस्मिन् जीवने अवश्यं कुर्वन्ति । राष्ट्रियराजमार्गस्य ३१८ चेङ्गडु-ल्हासा रेखा १९५० तः १९५४ पर्यन्तं निर्मितः सिचुआन्-तिब्बत-रेखा अस्ति ।
सिचुआन्-तिब्बत-रेखा तिब्बत-मुख्यभूमिं च संयोजयति, मुख्यभूमितः तिब्बतपर्यन्तं समृद्धसामग्रीणां परिवहनं करोति, हिमयुक्तपठारात् अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि मुख्यभूमिविपण्ये प्रवेशं कुर्वन्ति
रेखायाः समीपे समृद्धप्राकृतिकदृश्यानां कारणात् सिचुआन्-तिब्बत-रेखा अपि अनेके स्वयमेव वाहनचालकाः पर्यटकाः आकर्षयन्ति । सिचुआन्-तिब्बत-रेखायां यथा यथा ऊर्ध्वता वर्धते तथा तथा समतल-पठार-पर्वत-गङ्गा, हिम-आच्छादित-पर्वत-हिमशैल-इत्यादीनां भिन्न-भिन्न-भू-रूपस्य विहङ्गम-दृश्यं द्रष्टुं शक्यते सिचुआन्-तिब्बत-रेखा "चीन-देशस्य" इति अपि ज्ञायते अत्यन्तं सुन्दरं परिदृश्यमार्गः"।
राष्ट्रियराजमार्गः ३१८ माओयातृणभूमिषु विस्तृतः अस्ति स्रोतः : आईसी
हैनन् द्वीपस्य दक्षिणाग्रभागे मुख्यरेखायुक्तः ९८८ किलोमीटर् व्यासस्य राजमार्गः अस्ति, एषः "दृश्यानां आधारेण मार्गस्य चयनं करोति, मार्गे ८४ दृश्यक्षेत्राणां ९ श्रेणीभिः गच्छति" , द्वीपे अनेकानि सुन्दराणि दृश्यानि संयोजयति इति "मोती" निर्माय । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १८ दिनाङ्के हैनन्-द्वीपपर्यटनराजमार्गः यातायातस्य कृते पूर्णतया उद्घाटितः, अस्मिन् मार्गे बहवः आकर्षणस्थानानि लोकप्रियाः चेक-इन-स्थानानि अभवन् ।
प्रतिवर्षं सामाजिकमाध्यमेषु बहूनां नूतनानां स्वचालनमार्गाणां उद्भवः भवति, येषु अनेके आलापनिधिमार्गाः सन्ति पर्यटकाः स्वचालनद्वारा सुन्दरं प्राकृतिकं दृश्यं वा समृद्धं पारम्परिकसंस्कृतिं वा अनुभवितुं इच्छन्ति।
राजमार्गाः केवलं मार्गाः एव न, अपितु क्षेत्रीय-आर्थिक-विकासस्य रक्तम् अपि सन्ति, ते पृथिव्यां प्रसृताः केशिकाः इव सन्ति, ये आर्थिक-विकासाय स्थिर-शक्ति-धाराम् अयच्छन्ति |.
कार्याणां अवसरानां निर्माणं, व्यापारिकक्रियाकलापानाम् प्रचारः, पर्यटनसंसाधनानाम् विकासे सहायता च... अद्यत्वे वृद्धेः अनन्तसंभावनाः सन्ति।
कृत्रिमनिर्माणात् आरभ्य स्मार्टराजमार्गपर्यन्तं
अतीतं पश्यन् राजमार्गनिर्माणेन बहवः उतार-चढावः अतिक्रान्ताः । मूल-आदिम-मार्गनिर्माण-विधिभ्यः आरभ्य अद्यतन-आधुनिक-यन्त्रीकृत-कुशल-निर्माण-पर्यन्तं, गन्दगी-बजरी-निर्मित-सरल-मार्गेभ्यः आरभ्य अद्यतन-डामर-कङ्क्रीट-इत्यस्य समतल-मार्गेभ्यः यावत्, राजमार्ग-निर्माण-प्रौद्योगिक्याः गुणात्मक-उत्थानम् अभवत्
यदा १९५० तमे दशके सिचुआन्-तिब्बत-किङ्ग्हाई-तिब्बत-राजमार्गाः निर्मिताः आसन् तदा ११०,००० मार्गनिर्माणसैनिकाः नागरिकाः च फाल्तुम् आदाय "पर्वतान् शिरः नत्वा नद्यः सह मार्गं कल्पयन्तु" इति वीरशपथं कृतवन्तः तेषां जीवनस्य प्रबल इच्छा, ते "स्वर्गं प्रति मार्गः" इञ्च-इञ्चं उत्कीर्णवन्तः , राजमार्गनिर्माणस्य इतिहासे चमत्कारं निर्मितवन्तः।
१९९७ तमे वर्षे हेइलोङ्गजियाङ्ग-प्रान्ते प्रथमस्य द्रुतमार्गस्य निर्माणपद्धतिः अद्यापि अतीव आदिमः आसीत् सर्वेक्षणं डिजाइनं च संस्थानं स्मरणं कृतवान्।
अन्तिमेषु वर्षेषु हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुः शेन्झेन्-झोङ्गशान्-गलियारा च सम्पन्नः अभवत्, यातायातस्य कृते उद्घाटितः च, राजमार्गनिर्माणे अनेकानि प्रमुखाणि सफलतानि प्राप्तानि नवीनाः प्रौद्योगिकीः, नवीनाः उपकरणाः, नवीनाः सामग्रीः, नवीनाः प्रक्रियाः च अभवन् द्वीप-सुरङ्ग-परियोजनाभ्यः द्वीपेभ्यः, सुरङ्ग-सेतुभ्यः, जलमार्गेभ्यः च प्रयुक्ताः द्विपक्षीय-षड्-लेन-प्रबलित-कङ्क्रीट-संरचनायाः विसर्जित-नली-सुरङ्गात् द्वि-दिशा-अष्ट-लेन-इस्पात-शैल-कङ्क्रीट-विसर्जन-नली-सुरङ्गपर्यन्तं चीनस्य निर्माण-प्रौद्योगिकी निरन्तरं वर्तते अन्तर्राष्ट्रीयं स्वयमेव च अतिक्रम्य अनेके विश्वविक्रमाः स्थापयति।
सम्प्रति चीनदेशः स्मार्टराजमार्गाणां विकासं कुर्वन् अस्ति, राजमार्गनिर्माणप्रक्रियायाः बुद्धिपूर्वकं प्रबन्धनं कर्तुं, राजमार्गस्य आधारभूतसंरचनायाः स्थितिं बुद्धिपूर्वकं निरीक्षितुं, बुद्धिपूर्वकं च राजमार्गनिर्माणस्य प्रबन्धनस्य च सर्वैः पक्षैः सह कृत्रिमबुद्धिः, इन्टरनेट् आफ् थिंग्स इत्यादीनां नूतनपीढीसूचनाप्रौद्योगिकीनां एकीकरणं करोति यातायातस्य नियमनं कुर्वन्ति।यातायातस्य प्रवाहः इत्यादीनां व्यवहारे उपयोगः कृतः अस्ति।
हांगकांग-झुहाई-मकाओ पुल फोटो स्रोत: आईसी
बीजिंग-क्सिओन्गोङ्ग-द्रुत-मार्गः परिवहनमन्त्रालयस्य प्रथमासु स्मार्ट-राजमार्ग-पायलट्-परियोजनासु अन्यतमः अस्ति यदा बीजिंग-क्सिओन्गोङ्ग-द्रुत-मार्गे वाहनचालनं भवति तदा सर्वत्र बुद्धिमान् उपकरणानि दृश्यन्ते: स्मार्ट-प्रकाश-स्तम्भाः, बुद्धिमान् हिम-गलनं, बर्फ-विच्छेदनं च, बुद्धिमान् यातायात-विश्लेषणम् .. येन driving सुरक्षायां कार्यक्षमतायां च महती उन्नतिः अभवत्।
स्मार्ट राजमार्गाः "वाहन-मार्ग-मेघ-एकीकरणस्य" साकारीकरणस्य आधारः अपि अस्ति, उन्नतसञ्चार-संवेदन-प्रौद्योगिकीनां माध्यमेन, मार्ग-अन्तर्गत-संरचनाद्वारा प्राप्ता वास्तविक-समय-संवेदन-सूचना वाहन-मेघं प्रति प्रसारिता भवति परिस्थितयः, तस्मात् वाहनचालनस्य दक्षतायां च सुधारः भवति।
झेजियांग-प्रान्तस्य टोङ्गक्सियाङ्ग-नगरस्य पुयुआन्-नगरे पुयुआन्-एवेन्यू चीनस्य डिजिटल-बुद्धिमान्-मार्गाणां प्रतिरूपः अस्ति
अधुना चीनस्य राजमार्गनिर्माणं उच्चतरं तकनीकीस्तरं प्रति गतं, विश्वस्य अग्रणी अस्ति, बुद्धिमान्-हरितीकरणस्य च दिशि निरन्तरं विकासं कुर्वन् अस्ति
परिवहनमन्त्रालयस्य "राजमार्गस्य डिजिटलरूपान्तरणस्य प्रवर्धनस्य तथा स्मार्टराजमार्गस्य निर्माणस्य विकासस्य च त्वरणस्य विषये रायाः" २०३५ तमे वर्षे राजमार्गस्य डिजिटलरूपान्तरणस्य पूर्णतया साकारीकरणस्य योजनां करोति तथा च भौतिकराजमार्गस्य डिजिटलयुग्मराजमार्गस्य च द्वौ प्रणाल्याः निर्माणं कर्तुं योजनां करोति ये सुरक्षिताः, सुविधाजनकाः सन्ति , कुशलः, हरितः, किफायती च।
चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे वयं कदापि न विस्मरामः यत् वयं कुतः आगताः - मूलपङ्कयुक्तेभ्यः पन्थाभ्यः आरभ्य अद्यत्वे क्रिस-क्रॉसिंग्-राजमार्गजालपर्यन्तं, साधारण-यातायात-मार्गेभ्यः आधुनिक-स्मार्ट-राजमार्गेभ्यः यावत्, प्रत्येकं पदे | राजमार्गनिर्माणस्य अमरत्वस्य माइलस्टोन् सृजति।