समाचारं

किं बहवः पर्यटकाः हुआङ्गशान-शौचालयेषु जनसङ्ख्यायुक्ताः रात्रौ यापयन्ति ? दर्शनीयस्थानानि : न प्रोत्साहिताः, मूलभूतसेवाः प्रदत्ताः भविष्यन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशकाले अनहुई हुआङ्गशान् दर्शनीयक्षेत्रं बहुसंख्येन पर्यटकानाम् आकर्षणं कृतवान् । अधुना एव केचन नेटिजनाः सामाजिकमञ्चेषु स्थापितवन्तः यत् तेषां ज्ञातं यत् पर्वतस्य शिखरस्य शौचालयाः, भोजनालयाः, अन्ये च स्थानानि रात्रौ वसन्तः पर्यटकैः सङ्कीर्णाः सन्ति। अनेके नेटिजनाः अवदन् यत् तेषां स्वीकारः कठिनः अभवत् यत् "शौचालयस्य तलस्य उपरि निद्रां कीदृशं भवति" तथा च "इदं केवलं परिश्रमः एव" इति कल्पयितुं कठिनम्।

अधुना एव बहवः पर्यटकाः रात्रौ वसितुं हुआङ्गशान् पर्वतस्य शिखरस्य शौचालयस्य अन्तः सङ्कीर्णाः अभवन् । जालचित्रम्

तृतीये दिनाङ्के huangshan scenic area इत्यस्य कर्मचारिणः upstream news (report email: [email protected]) इत्यस्य संवाददातृभ्यः अवदन् यत् scenic area पर्यटकानाम् शौचालये रात्रौ वसितुं न अनुशंसति, यात्रायाः पूर्वं कक्षं बुकं कर्तुं सर्वोत्तमम्। परन्तु यदि एतादृशी स्थितिः भवति तर्हि दर्शनीयस्थलं मानवीयविचारात् मूलभूतसेवाः अपि प्रदास्यति ।

भोजनालयः अपि पर्यटकैः परिपूर्णः आसीत् । जालचित्रम्

अनेकेषां नेटिजनानां पोस्ट्-पत्रेषु ज्ञायते यत् राष्ट्रियदिवसस्य समये हुआङ्गशान्-दृश्यक्षेत्रे जनानां विशालः प्रवाहः भवति यतः अनेकेषु होटेलेषु बुकिंगं कर्तुं कक्ष्याः नास्ति, अतः बहवः पर्यटकाः जनसङ्ख्यायुक्तेषु शौचालयेषु, भोजनालयेषु, अन्येषु स्थानेषु च विश्रामं कर्तुं चयनं कुर्वन्ति बहिः शीतः अहं च कम्पितः अस्मि।" "अतिवायुः आसीत्, अतः अस्माभिः अन्तः विश्रामं कर्तव्यम् आसीत्, शौचालयाः च शीघ्रं समाहिताः आसन्।" केचन नेटिजनाः अवदन् यत् भोजनालयस्य अतिसङ्कीर्णत्वात् ते प्रथमं प्रवेशं कर्तुं न शक्तवन्तः, तथा च केवलं पश्चात् आसनं प्राप्तवान्, "तम्बूनां विषये वा तत्सदृशस्य किमपि विषये अपि मा चिन्तयतु।" नेटिजन्स् भ्रमं प्रकटितवन्तः यत्, “बजटेन यात्रायां भवन्तः शौचालयस्य निद्रायाः स्थाने युवानां छात्रावासस्य मध्ये स्थित्वा तंबूम् अपि स्थापयितुं शक्नुवन्ति।” ?" "इदं केवलं नो-ब्रेनर्"...

नेटिजनाः सामाजिकमञ्चेषु स्वस्य "हुआङ्गशान् किङ्ग्यु" इति रात्रौ मार्गदर्शिकां साझां कृतवन्तः । जालचित्रम्

तृतीये दिनाङ्के एकः अपस्ट्रीम न्यूज रिपोर्टरः पर्यटकरूपेण हुआङ्गशान् दर्शनीयक्षेत्रस्य पर्यटनपरामर्शहॉटलाइनेन सह सम्पर्कं कृतवान् । एकः कर्मचारी अवदत् यत् - "अधुना एव पर्यटकाः बहु आगताः सन्ति तथा च सर्वाणि टिकटानि बुकं कृतानि सन्ति। दृश्यक्षेत्रे एवं शौचालये निद्रां कर्तुं न अनुशंसितम्। हुआङ्गशान् दर्शनीयक्षेत्रे तत्र च रात्रौ भ्रमणं नास्ति are business hours." अन्यः कर्मचारी अवदत् : "(शौचालयस्य उपरि निद्रा) पूर्वं अभवत्।"

एकः अपस्ट्रीम-वार्ता-सम्वादकः अन्वेषणं कृत्वा ज्ञातवान् यत् गतवर्षे मे-दिवसस्य अवकाशकाले केचन नेटिजनाः "हुआङ्गशान्-नगरे बहूनां पर्यटकानां रात्रौ शौचालयस्य अन्तः सङ्कीर्णाः" इति एकं भिडियो स्थापितवन्तः, यत् ध्यानं आकर्षितवान् तस्मिन् भिडियायां बहवः जनाः रात्रौ शौचालये उपविष्टाः वा शयिताः वा दृश्यन्ते स्म, केचन कम्बलैः आच्छादिताः आसन्, अन्ये तु एकवस्त्रं धारयित्वा भूमौ उपविष्टाः आसन्। घटनास्थले स्वरस्मरणमपि आसीत् यत् "यदि भवान् रात्रौ स्थातुं आग्रहं करोति तर्हि कृपया सार्वजनिकव्यवस्थायाः पालनम् कुर्वन्तु, अन्येषां सामान्यशौचालयस्य उपयोगं न प्रभावितं कुर्वन्तु" इति गतवर्षस्य एप्रिलमासस्य ३० दिनाङ्के हुआङ्गशान्-दृश्यक्षेत्रप्रबन्धनसमित्या वीचैट्-माध्यमेन प्रतिक्रिया दत्ता public account "china huangshan" , stated that "विविध अनुनयस्य अभावेऽपि, अद्यापि 800 तः अधिकाः पर्यटकाः huangshan दर्शनीयक्षेत्रस्य पर्वतानाम् सार्वजनिकस्थानेषु रात्रौ वसन्ति। यद्यपि दर्शनीयक्षेत्रं तादृशघटनानां प्रोत्साहनं न करोति, पर्यटकं सुनिश्चित्य दृष्ट्या सुरक्षां मानवीयं च परिचर्या, होटेलभोजनागारः, लॉबी इत्यादीनि सार्वजनिकस्थानानि रात्रौ उद्घाट्यन्ते।" शौचालयेषु यथासम्भवं मूलभूतसेवाः प्रदत्ताः सन्ति। रात्रौ भ्रमणस्य बहूनां संख्यायाः कारणात् सार्वजनिकस्थानानां सीमितक्षमतायाः कारणात् अत्र अपि क अल्पाः एव पर्यटकाः ये दृश्यस्थानेषु पर्यटनसार्वजनिकशौचालयेषु रात्रौ वसन्ति” इति ।

गतवर्षस्य एप्रिलमासस्य ३० दिनाङ्के हुआङ्गशान्-दृश्यक्षेत्रप्रबन्धनसमित्या "शौचालयेषु रात्रौ वसन्तः पर्यटकाः" इति स्थितिविषये वक्तव्यं प्रकाशितवती । जालचित्रम्

तृतीये दिनाङ्के संवाददातारः ctrip इत्यादिभिः app-पृच्छाभिः ज्ञातवन्तः यत् huangshan scenic area इत्यस्मिन् baiyun hotel इत्यादीनि होटलानि सम्प्रति "विक्रीतानि" सन्ति । पर्यटकाः होटेल् बुकं कृत्वा शौचालय-भोजनागार-आदिषु स्थानेषु रात्रौ वसितुं न शक्नुवन्ति इति स्थितिविषये सम्बन्धित-कर्मचारिणः अवदन् यत् "यद्यपि एषः व्यवहारः प्रोत्साहितः न भवति तथापि मानवीय-विचारात् वयं कर्मचारिणः मूलभूत-सेवाः प्रदास्यामः member also said सः अवदत् यत् हुआङ्गशान् वस्तुतः रात्रौ आरोहणस्य समर्थनं न करोति “प्रासंगिकविनियमानाम् अनुसारं दर्शनीयस्थलस्य बन्दीकरणानन्तरं होटेलस्य अतिथिं विहाय सर्वे पर्यटकाः पर्वतस्य अधः गन्तुं न शक्नुमः तथापि वयं केवलं वक्तुं शक्नुमः अतिथिनां स्वागतं इव अस्ति इति” अतिथिवत् प्रत्येकं पर्यटकं उत्साहेन सेवन्तु ”

अनहुई-माध्यमानां समाचारानुसारं राष्ट्रियदिवसस्य समये हुआङ्गशान्-नगरे बहूनां पर्यटकानाम् आकर्षणं जातम् । प्रथमे दिने हुआङ्गशान्-नगरे कुलम् प्रायः २४,००० पर्यटकाः प्राप्ताः;

अपस्ट्रीम न्यूज रिपोर्टर जिन् ज़िन्