किं यिनवाङ्गः अग्रिमनिङ्गडेयुगे बुद्धिमान् परिवर्तनस्य नेतृत्वं कर्तुं शक्नोति?
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम्: [zhongyang कार समीक्षा] औद्योगिक बुद्धिमान् परिवर्तने नवीन अवसरों का जब्त
"आशायाः स्रोतः 'उच्चभवनानि आशां प्रति नेति, नदी च समतलम्' इति काव्यात् आगच्छति। अस्य अर्थः आशा अस्ति तथा च अस्माकं देशस्य वाहन-उद्योगस्य उदयस्य साकारीकरणस्य स्वप्नस्य समर्थनं करोति, हुवावे-संस्थायाः घूर्णन-अध्यक्षः जू ज़िजुन् मीडिया इत्यनेन सह साक्षात्कारं स्वीकृतवान् यत् "आशां प्रति नेतुम् प्रश्नाः" इति विषये हुवावे इत्यस्य प्रथमवारं प्रतिक्रिया अपि दत्ता ।
यदा हुवावे इत्यनेन अस्मिन् वर्षे आरम्भे शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य पञ्जीकरणं कृत्वा स्थापना कृता तदा उद्योगे यिनवाङ्ग इत्यस्य परितः उत्साहः अधिकः एव अस्ति विशेषतः अविता-थैलिस्-योः अद्यतननिवेशेन यिनवाङ्ग-नगरं जनमतस्य केन्द्रं कृतम् अस्ति । हुवावे-इत्यस्य प्रारम्भिकस्थापनस्य पृष्ठतः के के रणनीतिकविचाराः आसन् ? निवेशं आकर्षयितुं अग्रिमः कारकम्पनी कः भविष्यति ? यिनवाङ्गः वाहन-उद्योगस्य बुद्धिमान् आपूर्ति-शृङ्खलायाः पुनर्निर्माणं कथं करिष्यति ? एताः चर्चाः वर्तमान-उद्योगे "प्रोत्साहन-प्रश्नः" अभवन् ।
जनाः यस्मात् कारणात् एतस्य विषये एतावत् चिन्तिताः सन्ति तस्य कारणं न केवलं यतोहि तस्य पृष्ठतः प्रौद्योगिकीरूपेण शक्तिशाली हुवावे-कम्पनी स्थिता अस्ति, अपितु समाजे हुवावे-इत्यस्य वाहन-उद्योगे प्रवेशस्य विषये विवादः सर्वदा एव अभवत् "साझेदाराः कारकम्पनयः भवितुमर्हन्ति ये उत्पादान् समाधानं च क्रियन्ते, न तु वित्तीयनिवेशकाः।" यावत् अधिकाः मित्राणि तावत् अधिकाः, तावत् अधिकं प्रसन्नाः"... जू ज़िजुन् इत्यस्य प्रतिक्रिया न केवलं हुवावे इत्यस्य दृष्टिः सुदृढां करोति यत् कारकम्पनीनां "उत्तमानि" काराः निर्मातुं "उत्तमकाराः" निर्मातुं च सहायतां कुर्वन्ति, तथैव आकर्षककम्पनीरूपेण तस्य स्थितिं च सुदृढां करोति, अपितु एतत् सहायकं भवति "हुआवे-ब्राण्ड्-कृतानि कार-निर्माणम्" इति विषये कार-कम्पनीनां चिन्तानां उन्मूलनार्थं चिन्ताः स्मार्ट-विद्युत्युगे शक्तिशालिनः वाहन-राष्ट्रत्वस्य मार्गस्य गहनतया अवगमनं अभिनव-अन्वेषणं च प्रतिबिम्बयन्ति
शक्तिशालिनः वाहनराष्ट्रस्य निर्माणं चीनदेशस्य असंख्यजनानाम् इच्छा अस्ति । यतः मम देशस्य नूतनकारविक्रयः २००९ तमे वर्षे अमेरिकादेशं अतिक्रम्य वाहननिर्माणविक्रययोः दृष्ट्या विश्वस्य बृहत्तमः देशः अभवत्, तस्मात् बृहत् किन्तु बलवान् न इति व्यापकतया आलोचितं लेबलं जातम् मम देशस्य वाहन-उद्योगः किमर्थम् विशालः किन्तु न प्रबलः इति कारणं चिन्तयन्, तस्य पूर्णतया वाहन-कम्पनीनां परिश्रमस्य अभावः इति वक्तुं न शक्यते, मौलिकं कारणं अस्माकं भाग-उद्योगः प्रबलः नास्ति इति तथ्यं वर्तते, तस्य मूलभूतज्ञानम् | उन्नतमूलप्रक्रियाः, प्रमुखमूलभूतसामग्रीः औद्योगिकप्रौद्योगिकी च पर्याप्तं ठोसरूपेण नास्ति, तथा च वाहन-उद्योगे जर्मनी-देशस्य बॉश-जापानस्य डेन्सो-इत्यादीनां घटक-विशालकायानां सशक्तिकरणस्य अभावः अस्ति
वाहन-उद्योगस्य विकासस्य इतिहासात् न्याय्यं चेत्, वाहन-प्रौद्योगिक्याः उत्पादानाञ्च प्रत्येकं महत्त्वपूर्णं सफलतां वाहन-भाग-कम्पनीनां निकटसहकार्यस्य परिणामः भवति सामान्यतया वाहनकम्पनयः प्रौद्योगिकीएकीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति, परन्तु अधिकांशः मूलप्रौद्योगिकीः प्रमुखघटकाः च भागकम्पनीभ्यः आगच्छन्ति यथा पेट्रोल इन्जेक्शन, सुपरचार्जर, एण्टी-लॉक ब्रेक, एयरबैग, रेडियल टायर इत्यादयः। वस्तुतः पारम्परिक-इन्धन-वाहनानां क्षेत्रे अनेकेषां चीनीय-वाहन-कम्पनीनां प्रौद्योगिकी-नवीनीकरणं, व्यय-कमीकरणं च इञ्जिन-गियर-बॉक्स- इत्यादीनां प्रमुख-कोर-घटकानाम् अपर्याप्त-आपूर्ति-शृङ्खला-क्षमतायाः कारणेन सीमितम् अस्ति
ज्ञातव्यं यत् जर्मनीदेशस्य वाहनभागविशालकायः यथा बोस्च, जेडएफ, कॉन्टिनेन्टल च निरन्तरप्रौद्योगिकीनवाचारस्य माध्यमेन प्रथमश्रेणीयाः भागानां उत्पादनार्थं प्रतिबद्धाः सन्ति तथा च व्ययस्य न्यूनीकरणाय दक्षतासुधारस्य च माध्यमेन प्रतिबद्धाः सन्ति, येन घरेलुवाहनकम्पनीनां वैश्विकविपण्यं जितुम् अग्रणीत्वं च प्राप्तुं साहाय्यं भवति अनेकाः लघुमध्यम-आकारस्य उद्यमाः गुप्तविजेता भूत्वा संयुक्तरूपेण सशक्तं जर्मन-वाहन-उद्योगं निर्मान्ति । १९७० तमे दशके वाहनशक्तिकेन्द्ररूपेण उद्भूतः जापानदेशः अनुवर्तनात् अग्रणीत्वं प्राप्तवान् अस्ति, अत्र टोयोटाद्वारा प्रतिनिधित्वं कृतानां पूर्णवाहनकम्पनीनां, ऐसिन् सेइकी इत्यनेन प्रतिनिधित्वं कृतानां पार्ट्स् दिग्गजानां च परस्परं पूरकत्वस्य कथा अपि कथ्यते चीनदेशस्य विश्ववाहनशक्तिः भवितुं न केवलं वाहनकम्पनीनां प्रबलनवीनीकरणस्य आवश्यकता वर्तते, अपितु अन्तर्राष्ट्रीयप्रतिस्पर्धायाः भागदिग्गजानां तीव्रवृद्धिः अपि आवश्यकी भवति
अवश्यं, अन्तर्राष्ट्रीयदिग्गजैः सह स्पर्धां कर्तुं शक्नुवन्त्याः ऑटो पार्ट्स् सप्लाई चेन कम्पनी भवितुं दीर्घकालं यावत् स्थातुं पूर्णवाहनकम्पनी भवितुं न्यूनं कठिनं न भवति। विद्युत्करणं बुद्धिमान् परिवर्तनं च मम देशस्य भाग-घटक-कम्पनीनां तीव्र-उत्थानस्य दुर्लभान् अवसरान् आनयत्, तत्सह, स्थानीय-भाग-घटक-कम्पनीनां तीव्र-उत्थानेन वाहन-उद्योगस्य परिवर्तनं त्वरितम् अभवत् |. निङदेयुगं सजीवम् उदाहरणम् अस्ति । २००९ तमे वर्षे यद्यपि मम देशः विश्वे सर्वाधिकं कारानाम् उत्पादनं कुर्वन् देशः अभवत् तथापि राजस्वस्य दृष्ट्या अद्यापि कोऽपि पार्ट्स् कम्पनी विश्वस्य शीर्षदशसु स्थानं न प्राप्तवान् २०२४ तमे वर्षे catl विश्वे चतुर्थस्थानं प्राप्तवान्, bosch, zf, magna international इत्येतयोः पश्चात् द्वितीयस्थाने, नूतन ऊर्जावाहनबैटरीक्षेत्रे चीनीयकम्पनीनां अग्रणीस्थानं प्रदर्शयति, प्रतिस्पर्धात्मकपरिदृश्यस्य समायोजने च सकारात्मकं प्रभावं कृतवान् वैश्विकवाहनउद्योगस्य महत्त्वपूर्णः प्रभावः अभवत् ।
वैश्विकवाहन-उद्योगे प्रमुखपरिवर्तनानां सम्मुखे ये एकशताब्द्यां न दृष्टाः, यद्यपि मम देशः वाहनानां विद्युत्करण-पदे प्रथम-गति-लाभं प्राप्तवान् तथापि सफलतायाः असफलतायाः वा कुञ्जी बुद्धि-क्षेत्रे एव अस्ति |. अद्यतनकाराः स्वस्य यांत्रिकगुणेषु उपभोक्तृविद्युत्सञ्चारविशेषणानि योजयन्ति । अधुना भविष्ये वा कारानाम् मूल्याङ्कनार्थं महत्त्वपूर्णः सूचकः बुद्धिस्तरः अस्ति । विद्युत्करणप्रौद्योगिक्याः अपेक्षया बुद्धिमत्ता अधिकं जटिलं भवति, यत्र दीर्घकालीन औद्योगिकशृङ्खला, अधिकनिवेशः च अस्ति प्रौद्योगिकीनवाचारस्य आवश्यकताः कारकम्पनीनां पारम्परिकव्यापारव्याप्तिम् चिरकालात् अतिक्रान्ताः सन्ति वस्तुनिष्ठरूपेण पारम्परिकः वाहन-उद्योगः अस्मिन् कुशलः नास्ति । पारम्परिकवाहन-उद्योगस्य बुद्धिमान्-विकासस्य त्वरिततायै उपभोक्तृ-इलेक्ट्रॉनिक्स-सञ्चार-उद्योगानाम् सीमापार-बलस्य उपरि अवलम्बनस्य आवश्यकता वर्तते |. उपभोक्तृविद्युत्-सञ्चार-उद्योगानाम् दृष्ट्या अपि तेषां स्वव्यापारस्य विस्ताराय, विकासाय च वाहन-बुद्धि-विषये अवलम्बनस्य आवश्यकता वर्तते यदि विद्युत्करणपरिवर्तनस्य तरङ्गेन निङ्गडेयुगस्य जन्म अभवत् तर्हि बुद्धिमान् परिवर्तनस्य तरङ्गस्य प्रवर्तनं अस्माकं अपेक्षायाः योग्यं न भवेत् इति कारणं नास्ति। (लेखकः याङ्ग झोंगयांग स्रोतः आर्थिक दैनिकः)
स्रोतः आर्थिक दैनिक