यूरोपीयकारविद्युत्ीकरणपरिवर्तनं निकटम् अस्ति
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यूरोपीयसङ्घेन २०३५ तः ईंधनवाहनानां विक्रये पूर्णप्रतिबन्धस्य घोषणा कृता इति पृष्ठभूमितः यूरोपीयवाहन-उद्योगः अभूतपूर्वपरिवर्तनदबावस्य, चुनौतीनां च सामनां कुर्वन् अस्ति अधुना बेल्जियमस्य ऑडी-कारखानम् एकस्य प्रमुखस्य पुनर्गठनस्य सामनां कुर्वन् अस्ति, येन श्रमिकानाम् विरोधः प्रवर्तते, एतेन न केवलं परिवर्तनप्रक्रियायां यूरोपीय-वाहननिर्मातृणां समक्षं स्थापितानां कठिनविकल्पानां प्रकाशनं भवति, अपितु वाहनविद्युत्ीकरणस्य वैश्विकतरङ्गे सम्पूर्णे उद्योगे तीव्रप्रतिस्पर्धा अपि प्रतिबिम्बिता अस्ति
पूर्वं ऑडी इत्यनेन घोषितं यत् ब्रसेल्सनगरे स्थितस्य तस्य कारखानस्य उच्चस्तरीयविद्युत्वाहनानां अपर्याप्तविपण्यमागधायाः कारणेन बन्दस्य जोखिमः भवितुम् अर्हति, येन प्रत्यक्षतया कारखाने प्रायः ३,००० स्थायीकर्मचारिणः ५०० अस्थायीकर्मचारिणः च बेरोजगारीसंकटस्य सामनां कृतवन्तः ब्रुसेल्स्-नगरस्य सहस्राणि श्रमिकाः दृढतया विरोधं कृत्वा यूरोपीय-सङ्घस्य आह्वानं कृतवन्तः यत् सः औद्योगिकनीतिः अद्यतनं करोतु, निवेशं सुनिश्चितं करोतु, यूरोपीय-निर्माणे अधिकहानिः न भवेत् इति कार्याणां रक्षणं करोतु इति
ऑडी-कारखानस्य दुविधा यूरोपीय-वाहन-उद्योगे विद्युत्-परिवर्तनस्य दुविधायाः सूक्ष्म-विश्वः अस्ति, यत् विद्युत्-परिवर्तनस्य मार्गे सम्पूर्णस्य उद्योगस्य कठिन-अन्वेषणं प्रतिबिम्बयति
यूरोपीयविद्युत्वाहनविपण्यं निरन्तरं दुर्बलं वर्तते, यस्य कारणं यूरोपीयसर्वकाराणां कम्पनीनां च विपण्यपरिवर्तनस्य मन्दप्रतिक्रिया, विद्युत्वाहनप्रौद्योगिकीनवीनीकरणे पश्चात्तापः च इति एकतः २०३५ तमे वर्षे ईंधनवाहनविक्रयनिषेधस्य कठिनसमयसीमायाः सम्मुखीभूय यूरोपीयकारकम्पनयः त्वरितरूपेण प्रतिक्रियां दत्तवन्तः, दीर्घकालीननियोजनस्य अभावः च अभवत् अपरपक्षे यूरोपीयदेशेषु विद्युत्वाहनानां अनुदानस्य अभावेन विक्रयः अपि दुर्गता अभवत् । गतवर्षस्य अन्ते जर्मनी-इटली-सहिताः बहवः देशाः विद्युत्वाहनक्रयणसहायतां रद्दं कृतवन्तः । यूरोपीयवाहननिर्मातृसङ्घस्य (acea) आँकडानुसारं २०२४ तमस्य वर्षस्य जुलैमासे यूरोपीयविद्युत्वाहनविक्रयः २०२३ तमे वर्षे समानकालस्य तुलने १०.८% न्यूनः अभवत्
विदेशेषु विपण्येषु यूरोपीयकारकम्पनीनां विक्रयः निरन्तरं न्यूनः अभवत्, तथा च फोक्सवैगन, बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्यादीनां बहूनां बहुराष्ट्रीयकारकम्पनीनां विक्रयः भिन्न-भिन्न-प्रमाणेन न्यूनः अभवत् यूरोपीय-घरेलु-विपण्ये यद्यपि नूतन-ऊर्जा-वाहनानां माङ्गल्यं वर्धितम्, तथापि समग्र-प्रवेश-दरः अद्यापि अपर्याप्तः अस्ति विद्युत्-वाहन-प्रौद्योगिक्यां यूरोपीय-कार-कम्पनीनां प्रतिस्पर्धा, विपण्य-प्रतिक्रिया-वेगः च स्पष्टतया पश्चात्तापः अस्ति
अतः अपि गम्भीरं यत् २०२५ तमे वर्षे पर्याप्तं विद्युत्वाहनं न विक्रीतवान् इति कारणेन यूरोपीयकारकम्पनीनां दण्डः भवितुं शक्नोति। यूरोपीयसङ्घस्य नियमानाम् अनुसारं जनवरी २०२५ तः आरभ्य प्रत्येकस्य वाहनस्य प्रतिकिलोमीटर् अधिकृतं कार्बनडाय-आक्साइड् उत्सर्जनस्य सीमामूल्यं पूर्वस्य ९५ ग्राम/कि.मी.तः ८१ ग्राम/कि.मी.पर्यन्तं न्यूनीकरिष्यते अतः प्रत्येकं कारकम्पनीं अधिकानि विद्युत्वाहनानि विक्रेतव्यानि येन औसतं ईंधनस्य उपभोगः मानकान् पूरयति इति सुनिश्चितं भवति, अन्यथा आकाशगतिदण्डस्य सामनां करिष्यति यूरोपीयवाहननिर्मातृसङ्घस्य अध्यक्षः रेनॉल्ट्-संस्थायाः मुख्यकार्यकारी च लुका डी मेओ अद्यैव चेतावनीम् अददात् यत् “यदि यूरोपीयविद्युत्वाहनविक्रयः वर्तमानस्तरस्य एव तिष्ठति तर्हि वाहननिर्मातृभ्यः १५ अरब यूरो दण्डः दातव्यः अथवा २५ लक्षाधिकवाहनानि त्यक्तुं वा भवितुम् अर्हति .इन्धनवाहनानां उत्पादनम्” इति ।
भारी दबावस्य सम्मुखीभूय यूरोपीयवाहन-उद्योगः सक्रियरूपेण आत्मसहायतां याचते । यूरोपीयसङ्घः प्रासंगिकसमर्थननीतिषु प्रोत्साहनेषु च शोधं वर्धयति, यत्र विद्युत्वाहनक्रयणसहायतां वर्धयितुं, करप्रोत्साहनं कार्यान्वितुं, चार्जिंगसुविधानिर्माणस्य परिमाणं च वर्धयति तस्मिन् एव काले यूरोपीयकारकम्पनयः अपि विद्युत्वाहनक्षेत्रे अनुसन्धानविकासयोः निवेशं वर्धयन्ति, औद्योगिकशृङ्खलायाः समन्वितविकासं प्रवर्धयन्ति, सम्पूर्णविद्युत्वाहनपारिस्थितिकीतन्त्रस्य निर्माणं च कुर्वन्ति
यूरोपीयवाहनउद्योगः परिवर्तनस्य महत्त्वपूर्णकाले अस्ति । भविष्ये यथा यथा विद्युत्वाहनप्रौद्योगिकी निरन्तरं परिपक्वं भवति तथा च विपण्यस्य विस्तारः भवति तथा तथा यूरोपीयवाहनउद्योगः विद्युत्करणपरिवर्तने नूतनानि सफलतानि विकासं च प्राप्नुयात् इति अपेक्षा अस्ति अवश्यम् अस्याः प्रक्रियायाः कृते सर्वकारस्य, उद्यमानाम्, समाजस्य च संयुक्तप्रयत्नाः आवश्यकाः सन्ति । (आर्थिक दैनिकस्य संवाददाता ज़ी मेङ्गफान्)
स्रोतः आर्थिक दैनिक