समाचारं

ऑटो मार्केट् इत्यस्य स्वर्णसप्ताहः |.नवीन ऊर्जा प्रत्यक्षतया संचालिताः भण्डाराः आदेशान् ग्रहीतुं सीमितसमये छूटं ददति, उपभोक्तारः च कारक्रयणार्थं उत्सुकाः सन्ति।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बीजिंग-नगरेण पुरातन-नवीन-नीतिः प्रवर्तयितुं अनन्तरं नूतनानां कारानाम् प्रतिस्थापनं पूर्वापेक्षया बहु अनुकूलम् अस्ति। अहं मन्ये यत् अधुना कार-क्रयणस्य, कार-व्यापारस्य योजनायाः च उत्तमः समयः अस्ति .
सर्वकारीयसहायता, निगमस्य छूटः, अवकाशस्य क्रियाकलापाः इत्यादिभिः बहुभिः कारकैः चालिताः राष्ट्रियदिवसस्य अवकाशकाले उपभोक्तारः उत्साहेन ब्राण्ड्-सञ्चालितभण्डारं गत्वा कारं द्रष्टुं गच्छन्ति स्म
बीजिंग हेशेङ्ग हुइजी क्रिप्टन-भण्डारे बीजिंग-न्यूज-शेल्-वित्त-सम्वादकस्य भण्डारं प्रविष्टस्य अर्धघण्टायाः अन्तः एव चत्वारि पञ्च वा जनानां समूहाः कारं द्रष्टुं आगतवन्तः "आगमनस्य जनानां संख्यायां अतीव स्पष्टा वृद्धिः अभवत् अवकाशदिनेषु प्रतिदिनं कारं पश्यन्तु।" भण्डारकार्यकर्मचारिणः अवदन्।
बीजिंग चाओयाङ्ग हेशेन्गुई पञ्चमहलात्मकं नवीन ऊर्जावाहनस्य भण्डारः। बीजिंग न्यूज शेल् वित्तस्य संवाददाता झाङ्ग बिङ्ग इत्यस्य चित्रम्
कारकम्पनयः आदेशान् ग्रहीतुं सीमितसमयस्य प्रस्तावान् धक्कायन्ति
"राष्ट्रीयदिवसस्य सर्वाधिकं नकदसहायता २०,००० युआन् अधिकं भवति।" "राष्ट्रीय दिवस स्वर्ण सप्ताह" .
"न केवलं निर्मातारः इदानीं कारक्रयणकाले अधिकानि छूटं ददति, अपितु यदि भवतां नामधेयेन पुरातनं कारं भवति तर्हि भवान् राष्ट्रियकारस्य स्क्रैपिंग अनुदानार्थं वा स्थानीयप्रतिस्थापनस्य नवीकरणस्य च अनुदानार्थं अपि आवेदनं कर्तुं शक्नोति। कारक्रयणस्य उत्तमः समयः अस्ति, " ली चेन् अवदत् ।
राष्ट्रियदिवसस्य कालखण्डे byd dynasty इत्यनेन हान-ताङ्ग-माडलयोः स्थाने नवीनतमं कारक्रयण-छूटं प्रारब्धम्, यस्य अधिकतमं अनुदानं २८,००० युआन् अभवत्
राष्ट्रदिवसस्य अवकाशस्य अवसरस्य लाभं गृहीत्वा कारक्रयणस्य निर्णयं कुर्वन्तः बहवः उपभोक्तारः सन्ति । बीजिंग-नगरस्य टेस्ला-भण्डारे चेन्-महोदयः यस्मिन् दिने कारं दृष्टवान् तस्मिन् दिने परीक्षण-यानस्य नियुक्तिम् अकरोत् । लीमहोदयायाः विपरीतम् अस्य कृते कारक्रयणसमये मूल्यं सर्वाधिकं महत्त्वपूर्णं कारकम् अस्ति ।
"मम रुचिः किञ्चित्कालात् मॉडल् ३ दीर्घदूरगामी कारस्य विषये अस्ति।" "मया कारस्य आदेशः दत्तः" इति चेन् महोदयः परीक्षणस्य अनन्तरं अवदत्।
चेन् महोदयस्य इव ली महोदयः अपि अवकाशकाले स्वस्य त्रिपीढीयाः परिवारस्य कृते नूतनं वाहनम् आज्ञापयितुं निश्चितवान् । "एतत् एव भवति यत् इदानीं व्यापार-नीतिः अस्ति, अनुदानं च अतीव प्रबलम् अस्ति। एमपीवी-माडलस्य क्रयणं सम्पूर्णस्य परिवारस्य यात्रायै सुविधाजनकम् अस्ति।
"राष्ट्रीयदिवसः" गतत्रिमासिकस्य विक्रयस्प्रिन्ट् इत्यस्य आरम्भः अस्ति, तथा च विभिन्नाः कारकम्पनयः अपि आदेशान् ग्रहीतुं छूटं "वर्धनं" कुर्वन्ति ।
geely automobile इत्यस्य प्रतिस्थापनसहायता ४७,००० युआन् पर्यन्तं अस्ति; to "rush for orders", and you can enjoy the replacement purchase of baojun yueye plus निर्माता 10,000 युआनस्य अनुदानं प्रदाति तथा च 20,000 युआनपर्यन्तं राष्ट्रियस्थानीयप्रतिस्थापनसहायतां प्रदाति।
२० तः अधिकेषु प्रान्तेषु नगरेषु च अनुदानेन वाहनस्य उपभोगः वर्धते
यथा यथा घरेलु-वाहन-बाजारः "गोल्डन-नौ-रजत-दश" इत्यस्य पारम्परिक-शिखर-विक्रय-ऋतौ प्रविशति, तथैव विभिन्नाः प्रदेशाः अपि वाहन-उपभोगं वर्धयितुं अनुदानं वर्धयन्ति
बीजिंग न्यूज शेल फाइनेंस रिपोर्टरस्य अपूर्णाङ्कानां अनुसारं वाणिज्यमन्त्रालयसहिताः सप्तविभागैः कारस्क्रैपेजनवीकरणसहायतायाः मानकानि उन्नतानि कृत्वा अधुना यावत् बीजिंग, शङ्घाई, शेन्झेन्, तियानजिन्, चोङ्गकिंग, सिचुआन्, हुबेई, हुनान्, शाण्डोङ्ग च सर्वेषां प्रासंगिककारप्रतिस्थापनसहायतानीतयः जारीकृताः सन्ति ।
नवक्रीतानां नूतनानां ऊर्जावाहनानां, ईंधनवाहनानां च कृते भिन्नानां अनुदानराशिनां अतिरिक्तं केचन प्रदेशाः वाहनक्रयणमूल्याधारितं भिन्नाः अनुदानस्तराः अपि निर्धारयन्ति तेषु हैनान्-युन्नान्-देशयोः नवक्रीतानां नूतनानां ऊर्जायात्रीवाहनानां अधिकतमं अनुदानं २०,००० युआन् यावत् अभवत् ।
बीजिंग इत्यनेन निरन्तरं स्वस्य कारप्रतिस्थापनस्य नवीकरणस्य च अनुदाननीतिः समायोजितः ये मानकान् पूरयन्तः पुरातनाः काराः स्क्रैप् कुर्वन्ति, नूतनानि ऊर्जायात्रीकाराः च क्रियन्ते, तेषां कृते १०,००० युआन् तः २०,००० युआन् यावत् वर्धितं अनुदानं प्राप्स्यति ये मानकान् पूरयन्ति, क्रयणं च कुर्वन्ति २.०-लीटर तथा निम्नलिखितविस्थापनैः सह ईंधन-सञ्चालित-यात्रीकारानाम् कृते मूल-अनुदानं ७,००० युआन्-तः १५,००० युआन्-पर्यन्तं वर्धितं भविष्यति
पुरातन-नवीन-नीतेः विमोचनेन वाहन-उपभोक्तृ-विपण्ये नूतनं गतिं योजितम् अस्ति तथा च अस्मिन् वर्षे "सुवर्णनव-रजत-दश"-विक्रय-ऋतौ गुणवत्ता अपि वर्धिता अस्ति
नवीनतमविमोचितदत्तांशैः ज्ञायते यत् सेप्टेम्बरमासे २०,००० तः अधिकवाहनानां मासिकविक्रयणं कृत्वा नूतनकारनिर्माणबलानाम् संख्या अष्टपर्यन्तं वर्धिता, बहवः च नूतनविक्रयविक्रमाः स्थापिताः अस्मिन् वर्षे जनवरीमासे केवलं त्रयः नूतनाः कारनिर्माणबलाः आसन् येषां मासिकविक्रयणं २०,००० तः अधिकानां वाहनानां भवति स्म : आदर्शः, वेन्जी, ऐयन् च ।
ली ऑटो इत्यस्य विक्रयः सितम्बरमासे ५३,७०० यूनिट् यावत् वर्धितः, येन एकमासस्य विक्रयस्य अभिलेखः भङ्गः अभवत् । तदनन्तरं होङ्गमेङ्ग् ज़िक्सिङ्ग्, ऐन च अभवत्, सितम्बरमासे ३९,९००, ३५,८०० वाहनानां विक्रयः अभवत् । अगस्तमासे प्रथमवारं ३०,००० यूनिट् अधिकं विक्रयणं कृत्वा लीप्मोटर इत्यनेन सेप्टेम्बरमासे ३३,७०० तः अधिकाः यूनिट् वितरिताः । deepblue, xpeng, jikrypton, nio इत्येतयोः सितम्बरमासस्य विक्रयः २०,००० यूनिट्-परिधिषु आसीत् ।
ज्ञातव्यं यत् byd इत्यस्य सितम्बरमासस्य विक्रयः प्रथमवारं ४,००,००० वाहनानां अतिक्रमणं कृतवान्, प्रथमत्रित्रिमासे विक्रयः वर्षे वर्षे ३२.१३% वर्धितः, यत् पूर्णतः ९००,००० वाहनानां न्यूनः अस्ति -वर्षस्य विक्रयस्य लक्ष्यम्। योजनायाः अनुसारं २०२४ तमे वर्षे byd इत्यस्य विक्रयलक्ष्यं "२०२३ तमे वर्षे ३.०२ मिलियनवाहनानां आधारेण २०% अधिकं वृद्धिं निर्वाहयितुम्" अस्ति ।
चीन-वाहन-विक्रेता-सङ्घस्य यात्रीकार-बाजार-सूचना-संयुक्त-शाखायाः महासचिवः कुई-डोङ्गशुः शेल्-वित्त-सञ्चारकर्तृभ्यः अवदत् यत् विभिन्नाः प्रान्ताः नगराणि च क्रमशः प्रतिस्थापननीतयः जारीकृतवन्तः, येन मूल्ययुद्धेषु प्रतीक्षा-दर्शनस्य मनोदशा बहुधा न्यूनीकृता अस्ति तथा नूतनकारस्य उपभोगं प्रवर्धितवान् अपेक्षा अस्ति यत् स्थानीयसहायतानीतयः उत्तमं प्रारम्भिकं चरणं निर्मास्यन्ति फलतः, ​​एतेन "गोल्डन नाइन तथा सिल्वर टेन" इत्यस्य विक्रयवृद्धौ अपि उत्तमः प्रचारप्रभावः भवति।
बीजिंग न्यूज शेल् वित्त संवाददाता झाङ्ग बिङ्ग
सम्पादक जू युटिंग
प्रूफरीडर यांग ली
प्रतिवेदन/प्रतिक्रिया