2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फाइनेंशियल एसोसिएटेड प्रेस, अक्टूबर ३ (सञ्चारकर्त्ता लियू याङ्ग) २.वृद्धिशीलवृद्धिं प्राप्तुं विदेशेषु गमनम् स्वतन्त्रब्राण्ड्-मध्ये सहमतिः अभवत् । अक्टोबर्-मासस्य द्वितीये दिने लीपमोटर-संस्थायाः अध्यक्षः झू जियाङ्गमिङ्ग् इत्यनेन स्वमित्रमण्डले उक्तं यत् लीप्मो इन्टरनेशनल् इत्यस्य विदेशेषु विपणनं "व्यापाराधारितं विक्रयणं" न अपितु "स्थितियुद्धम्" इति
द्वौ दिवसौ पूर्वं स्टेलान्टिस् समूहेन घोषितं यत् तस्य यूरोपीयकारविक्रेतारः लीआपो शुद्धविद्युत्वाहनानां आदेशं स्वीकुर्वितुं आरब्धवन्तः उपभोक्तारः अधुना स्टेलान्टिस् समूहस्य ब्राण्ड् विक्रेतृणां माध्यमेन यूरोपे लीपो टी०३ तथा सी१० मॉडल् आदेशं दातुं शक्नुवन्ति।
"यूरोपे स्वीकृताः आदेशाः अस्मिन् वर्षे अन्ते वितरिताः भविष्यन्ति इति अपेक्षा अस्ति।"
२४ सेप्टेम्बर् दिनाङ्के लीप्मोटर इत्यनेन घोषितं यत् सी१०, टी०३ च आधिकारिकतया यूरोपे प्रक्षेपणं कृतम् । तेषु यूरोपे leapo c10 इत्यस्य आरम्भमूल्यं ३६,४०० यूरो अस्ति; सरलतुलनायाः कृते यूरोपे लीपाओ सी१० इत्यस्य आरम्भमूल्यं चीनदेशस्य अपेक्षया १५७,००० युआन् अधिकं भवति, यदा तु लीपाओ टी०३ इत्यस्य आरम्भमूल्यं चीनदेशस्य अपेक्षया ९९,००० युआन् अधिकं भवति
"यूरोपदेशं प्रति २००० तः अधिकाः लीपमोटर सी१०, टी०३ च वाहनानि प्रेषितानि सन्ति, अस्मिन् वर्षे च ६,०००-७,००० वाहनानि विक्रयस्य लक्ष्यं वर्तते।" . "पेरिस् ऑटो शो इत्यस्मिन् बी मञ्चस्य अनावरणं भविष्यति।"
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे लीप्मोटर-संस्था स्टेलान्टिस्-समूहेन सह वैश्विक-रणनीतिक-साझेदारीम् अकरोत् । अस्मिन् वर्षे मेमासे लियोपाओ तथा स्टेलान्टिस् समूहेन संयुक्तोद्यमस्य "लीपाओ इन्टरनेशनल्" इत्यस्य स्थापना सम्पन्नवती, मूलदलस्य स्थापनां निवेशप्रवर्धनकार्यं च एतत् सहकार्यं लियोपाओ तथा स्टेलान्टिस् समूहयोः क्रमशः ४९% तथा ५१% कृते अस्ति, यस्य उपरि निर्भरं भवति stellantis group वैश्विकविपण्ये सशक्तं उपस्थितिः ग्रेटर चीनं विहाय विश्वस्य अन्येषु क्षेत्रेषु leapmotor ब्राण्डस्य विक्रयं वर्धयिष्यति।
योजनानुसारं लीपमोटरस्य प्रथमानि यूरोपीयविपण्यानि बेल्जियम, फ्रान्स, जर्मनी, ग्रीस, इटली, लक्जम्बर्ग्, माल्टा, नेदरलैण्ड्, पुर्तगाल, रोमानिया, स्पेन, स्विट्ज़र्ल्याण्ड्, यूनाइटेड् किङ्ग्डम् च सन्ति अस्मिन् वर्षे चतुर्थत्रिमासे आरभ्य लिङ्गपाओ इन्टरनेशनल् इत्यस्य विक्रयक्षेत्रं मध्यपूर्वं आफ्रिका च (इजरायल-फ्रांसीसी-विदेशीयक्षेत्राणि), एशिया-प्रशान्तक्षेत्रं (ऑस्ट्रेलिया, न्यूजीलैण्ड्, थाईलैण्ड्, मलेशिया, नेपाल च) दक्षिण-अमेरिका (ब्राजील्) च यावत् विस्तारयितुं योजना अस्ति तथा चिली), कुलम् ३५० विक्रयस्थानानि (यूरोपे २००), २०२६ तमे वर्षे यूरोपीयविक्रयजालं ५०० यावत् विस्तारयिष्यति ।
"स्टेलैन्टिस् समूहेन सह सहकार्यं कृत्वा लीपमोटरस्य विदेशव्यापारस्य अद्वितीयं दृष्टिकोणं निर्मातुं शक्यते।" विदेशेषु व्यापारः। "पक्षद्वयस्य सहकार्ये कल्पनायाः बहु स्थानं वर्तते, अपि च बहु किमपि कर्तुं शक्यते।" .लाभकेन्द्रत्वेन प्रथमवर्षे लाभप्रदः भविष्यति इति अपेक्षा अस्ति .
नवीनतमाः आँकडा: दर्शयन्ति यत् अगस्तमासे प्रथमवारं ३०,०००-इकाई-मासिकविक्रय-अङ्कं अतिक्रम्य, लीपमोटर-संस्थायाः सितम्बर-मासे ३३,७६७ वाहनानि वितरितवती, यत् प्रथमत्रि-त्रैमासिकेषु सञ्चित-वितरण-मात्रायां वर्षे वर्षे ११३% अधिकं वृद्धिः अभवत् अस्मिन् वर्षे १७२,८६१ वाहनानि प्राप्तानि, यत् वर्षे वर्षे ९४% अधिकं वृद्धिः अभवत् । अस्य अर्थः अस्ति यत् लीप्मोटरः मासिकविक्रये "३०,००० क्लब्" इत्यत्र मासद्वयं यावत् क्रमशः प्रविष्टः अस्ति ।
"अद्य लीपमूनस्य भण्डाराः आदेशैः अभिभूताः सन्ति, एकस्मिन् दिने ३,००० वाहनानां अधिकानि आदेशानि अभवन्, अक्टोबर् मासे उत्तमं आरम्भं कृत्वा एकस्मिन् दिने प्राप्तेषु आदेशेषु अभिलेखं उच्चतमं कृतवान्, अक्टोबर् १ दिनाङ्के विलम्बेन, झू जियांगमिङ्ग् क्षणेषु लिखितवान् .