समाचारं

जनान् शिक्षितुं शिक्षितुं च राष्ट्रियः आदर्शः लियू जिओकिंग्: प्रेम्णा चातुर्येन च "भग्नपक्षीयदूतस्य" रक्षणम्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
जनान् शिक्षितुं शिक्षितुं च राष्ट्रियः आदर्शः लियू जिओकिंग्: प्रेम्णा चातुर्येन च "भग्नपक्षीयदूतस्य" रक्षणम्
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता चेन झुओकिओंग
प्रतिदिनं प्रातःकाले यदा लियू क्षियाओकिङ्ग् विद्यालयद्वारे छात्रान् स्मितेन अभिवादयति तदा सः प्रत्येकस्य छात्रस्य नाम उच्चैः आह्वयति, कारात् बहिः निष्कास्य तेषां शिरः स्पृशति। एतादृशी सकारात्मकप्रतिक्रिया स्वसन्ततिं प्रेषयन्तः मातापितरः "मम बालकः महत्त्वपूर्णः" इति अवगच्छन्ति ।
अद्यैव जियांग्क्सी-प्रान्तस्य पिंगक्सियाङ्ग-नगरस्य लुक्सी-काउण्टी-विशेष-शिक्षा-विद्यालयस्य प्राचार्या लियू-जियाओकिङ्ग्-इत्यस्याः २०२४ तमे वर्षे राष्ट्रिय-शिक्षण-शिक्षा-प्रतिरूपस्य उपाधिः प्राप्ता ।एषः सम्मानः विशेषशिक्षायाः २८ वर्षीय-अनुभवेन सह निकटतया सम्बद्धः अस्ति
यदा सः सामान्यविद्यालयात् लुक्सी काउण्टी विशेषशिक्षाविद्यालये अध्यापनार्थं आगतः तदा लियू क्षियाओकिङ्ग् २५ वर्षीयः आसीत् । सा स्वस्य ग्रीष्मकालीनावकाशस्य उपयोगं कृत्वा सहसा किञ्चित् सांकेतिकभाषां शिक्षितुं शक्नोति स्म, परन्तु विद्यालयस्य आरम्भात् परं एतत् कौशलं किमपि प्रयोजनं नासीत् : केचन श्रवणशक्तिहीनाः बालकाः कदापि सांकेतिकभाषां न शिक्षितवन्तः, तां च अवगन्तुं न शक्तवन्तः, बौद्धिकविकलाङ्गाः बालकाः केवलं बोलीभाषां वक्तुं शक्नुवन्ति स्म लियू क्षियाओकिंग् तस्य छात्राणां च मध्ये संचारः अन्तरक्रिया च "पर्वतेन विभक्तः इव दृश्यते", सः च प्रतिदिनं श्रान्तः भवति ।
स्थितिं परिवर्तयितुं लियू क्षियाओकिङ्ग् कक्षायाः अनन्तरं कक्षायां कूपं कृत्वा छात्रैः सह क्रीडितुं प्रत्येकं अवसरं स्वीकृतवान् । यदा सा कार्यात् अवतरति तदा सा टीवी-पुरतः उपविश्य सांकेतिकभाषायाः वार्ताम् पश्यति यदा सा विद्यालयं गच्छति तदा आवश्यकतायां पठितुं सांकेतिकभाषायाः शब्दकोशं स्वेन सह वहति। नूतनवस्त्रधारिणीं बालिकां दृष्ट्वा लियू क्षियाओकिङ्ग् तस्याः कृते विनोदं कृतवान् यत्, "आगच्छ, मया सह वस्त्रं परिवर्तयतु" इति बालिका शिरः कम्पयित्वा अवदत्, "यदि त्वं परिवर्तनं कर्तुम् इच्छसि तर्हि अहं न करिष्यामि" इति यदा सा छात्रान् जलपानं खादन्तं पश्यति तदा सा "निर्लज्जतया" तेषां समीपं गत्वा "आचार्याय किञ्चित् ददातु" इति वदिष्यति। एवं प्रकारेण सा छात्रैः सह क्रमेण दूरं संकुचितवती ।
श्रवणशक्तिहीनानां छात्राणां वक्तुं पठितुं च शिक्षणं कठिनं कार्यम् अस्ति प्रत्येकस्य पिनयिन् अक्षरस्य उच्चारणं निपुणतां प्राप्तुं सहस्राणि अभ्यासाः। पिनयिन् "b" "p" च पाठयन्ते सति लियू क्षियाओकिङ्ग् ए4 कागदस्य एकं खण्डं प्रति प्रबलतया पठितवन्तौ छात्रौ कागदस्य उपरि ध्वनिना उत्पद्यमानं स्पन्दनं सावधानीपूर्वकं अवलोकितवन्तौ। सा छात्रान् स्वरतन्त्राणां स्पन्दनं वायुप्रवाहस्य च बलं च अनुभवितुं कण्ठयोः उदरयोः च उपरि हस्तं स्थापयितुं पृष्टवती विशेषबालसमूहस्य सम्मुखीभूय लियू क्षियाओकिंग् इत्यस्य कृते सम्पूर्णे विश्वे छात्राणां गौरवस्य प्रशंसा कर्तुं कठिनं भवति तथापि यदि कश्चन छात्रः "मम्मा" इति वक्तुं शिक्षमाणः इत्यादीं लघु प्रगतिम् करोति चेदपि सा तस्याः सहकारिभिः सह करिष्यन्ति सिद्धिभावः भवति।
लियू क्षियाओकिंग् इत्यस्य कार्यालयस्य दराजस्य मध्ये कृष्णवर्णीयः उच्चा एड़ियुक्तः जूताः अस्ति, जूताः अस्मिन् क्षणे फैशनशैली न सन्ति, परन्तु सा तान् सर्वदा निधिरूपेण निधिं कृतवती अस्ति। स्नातकपदवीं प्राप्त्वा एकः श्रवणशक्तिहीनः छात्रः प्रथममासस्य वेतनस्य उपयोगेन लियू क्षियाओकिङ्ग् इत्यस्य कृते एतत् जूतायुगलं क्रीतवन् । लियू क्षियाओकिङ्ग् तानि धारयितुं अनिच्छति, कदाचित् "विशेषशिक्षायाः मार्गं सम्यक् ग्रहीतुं" स्वयमेव प्रोत्साहयितुं तान् पश्यन् बहिः नयति ।
सामान्यतया लियू क्षियाओकिङ्ग् स्वसहकारिभ्यः कथयति स्म यत् ते विद्यालये दुर्भावनाः न आनयन्तु, अपितु छात्रेभ्यः सकारात्मकं पक्षं दर्शयन्तु इति । यदा यदा सा कञ्चन छात्रं कृशवस्त्रधारिणं वा असुभावं वा पश्यति तदा सा छात्रस्य भोजनस्य, वस्त्रस्य, आवासस्य, परिवहनस्य, भोजनस्य, पेयस्य, अन्येषां विषयेषु अपि चिन्तां करोति। अन्येषु काउण्टीषु निवसन्तः छात्राः आसन्, सप्ताहान्ते पुनः गन्तुं न शक्नुवन्ति स्म, अतः लियू क्षियाओकिङ्ग् तान् स्वसन्ततिभिः सह भोजनं कर्तुं, निवसितुं च गृहं नीतवान् ।
विद्यालये १०० तः अधिकाः विशेषबालाः सन्ति, प्रत्येकस्य बालस्य स्थितिः भिन्ना भवति । केचन बालकाः कक्षायाः आरम्भमात्रेण समाप्ताः भवन्ति, केचन चिड़चिडाः, चिड़चिडाः, प्रायः चरमव्यवहारं कुर्वन्ति च बौद्धिकविकलाङ्गाः बालकाः अपि सन्ति ये तृणस्य चटाईः विच्छिद्य कर्णेषु स्थापयन्ति... लियू क्षियाओकिंगः तत् अवगच्छति, तस्य विपरीतम् ordinary school students, these special children बालकानां आत्म-परिचर्या-क्षमतानां विकासाय, किञ्चित् जीवन-अनुभवं च संचयितुं आवश्यकता वर्तते।
विद्यालये बहवः पाठ्यक्रमाः जीवनात् उत्पन्नाः सन्ति, यथा श्रमवर्गाः । श्रमिकस्य आधारः क्रीडाङ्गणस्य पार्श्वे अस्ति यदा प्रथमवारं टमाटरस्य रोपणं कुर्वन्ति स्म तदा केचन छात्राः त्रीणि अपक्वानि हरितानि टमाटराणि चिनोति स्म यत् तस्य मूलकारणं छात्राणां जीवने सामान्यज्ञानस्य अभावः एव। सा कतिपयान् वर्गशिक्षकान् श्रममूलं प्रति आहूय तान् कक्षां प्रति टमाटरस्य हरितात् रक्तपर्यन्तं वृद्धिप्रक्रियायाः विषये कथयितुं पृष्टवती, छात्रान् च अवदत् यत् "हरितटमाटरः खादितुं न शक्यते" इति
लियू क्षियाओकिंग् प्रत्येकस्य छात्रस्य व्यवहारस्य पृष्ठतः कारणेषु विशेषं ध्यानं दत्त्वा छात्रान् तेषां योग्यतायाः अनुरूपं पाठयिष्यति। अस्मिन् विशेषशिक्षाविद्यालये एषा शिक्षणपद्धतिः निरन्तरं वर्तते।
एकदा विद्यालयस्य श्रमिक-आधारे ताम्बूल-रोपणं कर्तुं बहवः स्वयंसेवकाः प्रयतन्ते स्म, परन्तु द्वितीयवारं ताम्बूल-बीजानि आच्छादयितुं केचन प्लास्टिक-चषकाः गृहीतवन्तः, यावत् ताम्बूल-अङ्कुराः न वर्धन्ते स्म एतस्याः घटनायाः अनन्तरं लियू क्षियाओकिङ्ग् छात्रान् आधारं प्रति आनयत्, प्लास्टिकस्य चषकान् दर्शयित्वा पृष्टवान् यत्, "उपयोगानन्तरं एतेषां चषकाणां किं कर्तव्यम्" इति। लियू क्षियाओकिङ्ग् तान् अवदत् यत् यद्यपि एतेन पक्षिणां बीजबीजभक्षणस्य समस्यायाः समाधानं जातम् तथापि प्लास्टिकप्रदूषणस्य नूतना समस्या अपि सृजति। लियू क्षियाओकिंग् तृतीयवारं स्वछात्रान् ताम्बूलं रोपयितुं नेतवती, अस्मिन् समये सा ताम्बूलस्य अंकुरवृद्धिं प्रतीक्षते स्म, ततः पूर्वं सा मृत्तिकां शिथिलं कर्तुं, तृणं कृत्वा, भूमिं सज्जीकर्तुं च आरब्धा ताम्बूलस्य अंकुराः सुरक्षितरूपेण वर्धयितुं। यदि ताम्बूलरोपणस्य क्रमः परिवर्तितः भवति तर्हि समस्यायाः समाधानं भविष्यति।
तदनन्तरं छात्राः पुनः चित्रकलायां गतवन्तः, ततः ज़ेङ्गः नामकः श्रवणशक्तिहीनः बालकः स्वस्य चित्रस्य नाम "नॉटी लेन्टिल्" इति कृतवान् । सः व्याख्यातवान्, "यदा वयं ताम्बूलं छिलयामः तदा ताम्बूलं सर्वत्र पतितम्। किं वयं दुष्टबाल इव न दृश्यन्ते स्म?" लियू क्षियाओकिङ्ग् आश्चर्येन अवदत् यत् प्रेरणानां प्रशिक्षणस्य च श्रृङ्खलायाः अनन्तरं छात्राः जीवनस्य अनुभवं प्राप्तवन्तः, श्रमस्य आनन्दस्य अनुभवं कृतवन्तः, हस्तगतं अवलोकनक्षमता च विकसितवन्तः।
लुक्सी काउण्टी विशेषशिक्षाविद्यालयस्य विद्यालयस्य आदर्शवाक्यं "प्रतिदिनं किञ्चित् प्रगतिः कुर्वन्तु" इति angels" with the eyes of discovery and appreciation. , जीवने प्रत्येकं प्रगतेः बिट्, तथा च तेषां "एकं पदं अग्रे गन्तुं" प्रेम्णा चातुर्येन च साहाय्यं कर्तुं प्रयतन्ते। लियू क्षियाओकिङ्ग् अवदत् यत् - "यदि शिक्षकाः छात्राः च लक्ष्यं प्रति मिलित्वा कार्यं कुर्वन्ति तर्हि किञ्चित् अपि प्रगतिः अवश्यमेव भविष्यति।"
स्रोतः चीनयुवा दैनिकः
प्रतिवेदन/प्रतिक्रिया