समाचारं

फुडान् स्कूल् आफ् मैनेजमेण्ट् इति विद्यालयः प्रवेशात् मुक्तानाम् अनैष्ठिकानां छात्राणां सूचीं घोषयति, अनेके जनाः च अस्मिन् सूचौ सन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के फुडानविश्वविद्यालयस्य प्रबन्धनविद्यालयस्य आधिकारिकजालस्थले "२०२४ तमस्य वर्षस्य फुडानविश्वविद्यालयस्य प्रबन्धनविद्यालयस्य अनुशंसितबेईमानप्रवेशसूचौ सूचना" ("सूचना" इति उच्यते) प्रकाशिता
"सूचनायां" उक्तं यत् फुडानविश्वविद्यालयस्य प्रबन्धनविद्यालयस्य २०२४ तमे वर्षे प्रवेशचयनप्रक्रिया समाप्तवती अस्ति। पूर्वप्रवेशितछात्राणां तथा अस्माकं विद्यालयस्य हस्ताक्षरितप्रतिबद्धतापत्रस्य प्रासंगिकप्रावधानानाम् अनुसारं फुडान प्रबन्धनविद्यालयस्य स्नातक-स्नातक-स्नातक-डॉक्टरेट्-शिक्षाकेन्द्रेण केषाञ्चन छात्राणां कृते भिन्न-भिन्न-प्रमाणेन दण्डस्य निवारणं कृतम् अस्ति, ये एकपक्षीयरूपेण 1999 तमस्य वर्षस्य प्रासंगिकशर्तानाम् उल्लङ्घनं कृतवन्तः प्रतिबद्धतापत्रम् ।
तेषु २५ तमे कक्षायाः चत्वारः स्नातकस्य छात्राः अनुशंसायाः चयनप्रक्रियायाः च कालखण्डे अखण्डतायाः अत्यन्तं गम्भीराः उल्लङ्घनानि कृतवन्तः, तेषां विश्वासस्य उल्लङ्घनेन तेषां व्यक्तिगतविश्वसनीयतां गम्भीररूपेण प्रभाविता अभवत्, प्रासंगिकमहाविद्यालयानाम् अन्येषां च आवेदकानां हितस्य हानिः अभवत् चतुर्णां पेकिङ्ग् विश्वविद्यालयस्य विदेशीयभाषाविद्यालयात् इटालियनभाषायां स्नातकपदवीं, टोङ्गजी विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालयात् गणितीयवित्तं, शङ्घाई वित्त अर्थशास्त्रविश्वविद्यालयस्य विदेशीयभाषाविद्यालयात् व्यापारिक आङ्ग्लभाषा, तथा हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य गणितसांख्यिकीयविद्यालयात् आँकडानि।
तदतिरिक्तं अनुशंसायाः चयनप्रक्रियायाः च कालखण्डे अन्ये षट् छात्राः अखण्डतायाः गम्भीरं उल्लङ्घनं कृतवन्तः ते केन्द्रीयवित्तविश्वविद्यालयस्य वित्तविद्यालयस्य, पेकिंगविश्वविद्यालयस्य गुआंगहुआप्रबन्धनविद्यालयस्य, शङ्घाईवित्तविश्वविद्यालयस्य व्यापारविद्यालयस्य च आसन् , पेकिंग विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयः, तथा च फुडानविश्वविद्यालयस्य विदेशीयभाषायाः विद्यालयः, चिकित्सामानवविज्ञानस्य विद्यालयः, पेकिङ्गविश्वविद्यालयः।
पत्रे (www.thepaper.cn) उल्लेखितम् यत् फुडानविश्वविद्यालयस्य प्रबन्धनविद्यालयेन प्रवेशेषु अनैष्ठिकछात्राणां सूचीं प्रथमवारं न जारीकृतम्।
वर्षद्वयात् पूर्वं २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के फुडान-विश्वविद्यालयस्य प्रबन्धन-विद्यालयस्य स्नातक-स्नातक-स्नातक-डॉक्टरी-शिक्षाकेन्द्रेण "फुडान-विश्वविद्यालयस्य प्रबन्धन-विद्यालयस्य स्नातक-स्नातक-स्नातक-डॉक्टेर्-शिक्षा-केन्द्रात् भर्ती-मुक्तस्य बेईमान-सूचिकायाः ​​घोषणा" प्रकाशिता in 2022", संचारस्य समये प्राप्तां सूचनां जानी-बुझकर गोपयित्वा। स्वस्नातकोत्तरयोग्यतां सुनिश्चित्य अनैष्ठिकव्यवहारं कृतवन्तौ छात्रौ सार्वजनिकौ भविष्यतः। फुडान विश्वविद्यालयस्य प्रबन्धनविद्यालयस्य स्नातक-स्नातक-स्नातक-शिक्षा-केन्द्रेन अपि सूचितं यत् प्रत्येकस्य कार्यक्रमस्य कृते पूर्व-प्रवेशित-छात्राणां प्रतिबद्धता-पत्रेषु प्रासंगिक-प्रावधानानाम् अनुसारं एकपक्षीयरूपेण विदारयन्तः छात्राः केन्द्रेण भिन्न-भिन्न-प्रमाणेन दण्डः प्रदत्तः अस्ति प्रतिबद्धतापत्राणि।
तथाकथित "सिफारिशः" उत्कृष्टान् ताजान् स्नातकस्नातकान् परीक्षां न दत्त्वा स्नातकोत्तराध्ययनार्थं अध्ययनार्थं अनुशंसितुं निर्दिशति, यत् प्रायः "भर्ती" इति उच्यते, स्नातकोत्तरनामाङ्कनस्य महत्त्वपूर्णः भागः च अस्ति
पेकिङ्गविश्वविद्यालयं उदाहरणरूपेण गृहीत्वा, अनुशंसा-मुक्ति-कार्यं प्रायः छात्राणां स्नातकवर्षस्य शरद-सत्रे (सितम्बर-मासस्य आरम्भे) आरभ्यते, तथा च द्वयोः चरणयोः विभक्तं भवति : अनुशंसा-स्वीकारः च अनुशंसाकार्यं विद्यालयस्य शैक्षणिककार्याणां विभागस्य दायित्वं भवति, यत् सामान्यतया प्रत्येकवर्षस्य 25 सितम्बरदिनात् पूर्वं समाप्तं भवति, अस्मिन् मुख्यतया अनुशंसायाः योग्यतायाः आवेदनं समीक्षा च भवति, अर्थात् छात्रः अनुशंसायाः स्वीकारार्थं योग्यः अस्ति वा इति निर्धारणं भवति (यदि अनुशंसा अस्य विद्यालयस्य कृते अस्ति) विद्यालयस्य स्नातकविद्यालयस्य दायित्वं भवति यत् प्रायः प्रतिवर्षं अक्टोबर् २५ दिनाङ्कात् पूर्वं समाप्तं भवति। विशिष्टसमयः चालूवर्षस्य कार्यसूचनायाः अधीनः भविष्यति।
अन्तिमेषु वर्षेषु यथा यथा स्नातकानाम् रोजगारस्य दबावः वर्धमानः अस्ति तथा तथा छात्राणां निष्कासनस्य, तेषां अनुबन्धस्य रद्दीकरणस्य च बहवः प्रकरणाः उष्णजनचर्चाम् आरब्धवन्तः
यथा, २०२१ तमस्य वर्षस्य एप्रिलमासे द्विगुणप्रथमश्रेणीविश्वविद्यालयस्य एकः प्राध्यापकः छात्रैः "थप्पड़" मारितः इति स्वस्य अनुभवं स्वस्य ब्लोग् मध्ये प्रकाशितवान् । प्राध्यापकः अवदत् यत्, “छात्राः सर्वविधं मधुरं वार्तालापं कुर्वन्ति, तेषां सम्पर्कं कुर्वन्तः केवलं त्यागस्य अनुबन्धे हस्ताक्षरं कुर्वन्ति प्रवेश-एककस्य शिक्षकाणां च कृते किं कष्टं भविष्यति इति अपि विचारयन्तु” इति । अस्मिन् विषये केचन जनमताः विद्यालयस्य पसन्दस्य अधिकारं वर्धयितुं अधिकवैज्ञानिकपूरकप्रवेशतन्त्रस्य स्थापनां कर्तुं सुझावम् अयच्छन्ति;अथवा छात्राणां कृते निश्चितकालान्तरे पश्चात्तापं कर्तुं समये सूचनाप्रतिक्रियातन्त्रस्य स्थापनां करणीयम्, येन विद्यालयाय एव अधिकं युक्तिकरणस्य स्थानं प्राप्यते .
द पेपर रिपोर्टर जियांग ज़िवेन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया