2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - राष्ट्रीय आपत्कालीन प्रसारण
अद्य राष्ट्रदिवसस्य अवकाशस्य तृतीयः दिवसः अस्ति
भवान् कुत्र निवसति स्म ?
अद्यतनदिनानि
देशस्य अनेकस्थानेषु तापमानं शरदऋतुपश्चात् न्यूनतमं स्तरं प्राप्तवान्
बीजिंग, हेबेई, शान्क्सी
केषुचित् क्षेत्रेषु हिमपातः भवति
दक्षिणे शीतलवायुः निरन्तरं प्रभावितः भवति
अनेकस्थानेषु शीतलं शरदवायुः अनुभवन्तु
शीतवायुना प्रभाविताः चेङ्गडु, चोङ्गकिङ्ग्, गुइयाङ्ग, वुहान, चाङ्गशा, हेफेई, नानजिङ्ग्, शङ्घाई, हाङ्गझौ, नान्चाङ्ग इत्यादीनि नगराणि सर्वाणि शरदऋतौ प्रवेशस्य प्रक्रियायां सन्ति
ज्ञातव्यं यत् यथा यथा दक्षिणं गच्छति तथा शीतलवायुः ।उत्तरअधिकांशदिनस्य तापमानं वर्धयिष्यति, परन्तु...अनेकस्थानेषु रात्रौ न्यूनतमं तापमानम् अद्यापि १० डिग्री सेल्सियसतः न्यूनं भवति, दिवारात्रौ तापमानान्तरं च महत् अस्ति ।कृपया शीतस्य निवारणाय समये एव स्वस्य परिधानं समायोजयन्तु।
एतस्य शीतलवायुः गमनानन्तरं ।अक्टोबर्-मासस्य ६ दिनाङ्कस्य समीपे अस्माकं देशं प्रभावितं कुर्वन् शीतलवायुस्य तरङ्गः अपि भविष्यति, वायव्यचीनस्य पूर्वभागे, उत्तरचीनस्य, ईशान्यचीनस्य अन्येषु स्थानेषु ४~८°c तापमानस्य न्यूनता भविष्यति । कृपया nowcast सूचनासु ध्यानं दत्त्वा स्वस्य यात्रायोजनायाः समुचितं व्यवस्थां कुर्वन्तु।
“शीतकालः रात्रौ एव प्रविशति” इति बहुषु स्थानेषु
नागरिकाः "यादृच्छिकरूपेण परिधानं" मोडं आरभन्ते
राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने देशस्य अनेकस्थानेषु तापमानस्य तीव्रं न्यूनता अभवत्, अनेके पर्यटकाः अवरोहणसमये प्रथमं वस्त्राणि क्रेतुं रोचन्ते स्म
▲शानक्सी-नगरस्य दातोङ्ग-नगरे सहसा सूर्य्यः हिमरूपेण परिणतः।केवलं दशनिमेषेषु मार्गपार्श्वे निरुद्धे याने हिमः प्रादुर्भूतः ।
तापमानं बहुधा न्यूनीकृतम् अस्ति, येन बहवः जनाः "यादृच्छिकरूपेण परिधानं कर्तुं" मोडं आरभन्ते ।
१ अक्टोबर २०१९.चाङ्गशा, हुनानउच्चतमं तापमानं भवतिप्रायः ३५ डिग्री सेल्सियसतः प्रायः २४ डिग्री सेल्सियसपर्यन्तं, यः शीतलीकरणेन सह आगच्छति, सः "जनानाम् उड्डीयमानः" भवितुम् अर्हति ।प्रबलः वायुः。
३० सितम्बर, २०१८ तः आरभ्य ।चोङ्गकिङ्ग्-नगरे “प्रस्तर-सदृशं शीतलनं” अभवत् ।२९ सितम्बर्, चोङ्गकिङ्ग्-नगरे सर्वाधिकं तापमानम्36℃, ३० सेप्टेम्बर् दिनाङ्के नगरस्य सर्वोच्चतापमानं यावत् न्यूनीकृतम्27℃, अक्टोबर्-मासस्य १ दिनाङ्के च अयं यावत् पतितः25℃. ह्रस्वास्तनी, स्वेट्शर्ट्, कपासवस्त्रं...बहवः नागरिकाः अवदन् यत् तेषां वस्त्रेभ्यः न्याय्यः"अधुना वीथिषु वसन्तः, ग्रीष्मकालः, शरदः, शिशिरः च अस्ति"।。
एकस्मिन् दिने ऋतुशीतलीकरणम्
अनुशंसितः "प्याजस्य बन्धनविधिः" ।
"प्याजस्य वासविधिः", अर्थात् प्याजवत् स्तरैः वासः ।
एतादृशस्य परिधानस्य लाभः अस्ति यत् एतेन पर्याप्तं उष्णता सुनिश्चिता भवति तथा च धारणं, उड्डयनं च सुलभम् अस्ति ।बृहत् तापमानान्तरयुक्तेषु वातावरणेषु इदं इच्छानुसारं स्विच् कर्तुं शक्यते ।त्वं शीतं स्वेदं वा न गृह्णासि।
“परिधानमार्गदर्शिका” पठन्तु ।
“play guide” इति अवलोकयामः ।
एतौ द्वौ दिवसौ
अनेकानि दृश्यस्थानानि पूर्वमेव "जनसङ्ख्यायुक्तानि" सन्ति ।
न तु एतस्य अर्थः
भवन्तः जनसमूहं परिहृत्य वन्य आकर्षणस्थानानि गन्तुं शक्नुवन्ति❌
दृश्यस्थलेषु गच्छन् किं किं ध्यानं दातव्यम् ?
कृपया एतत् युक्तिं धारयन्तु
1. स्वयमेव वाहनचालकाः यात्रिकाः यात्रायाः पूर्वं सावधानीपूर्वकं पश्यन्तुवाहनस्य स्थितिं पश्यन्तु, अनुरक्षणकार्यं कृत्वा वाहनस्य अन्तः वाहनस्य उपरि स्थापितं अग्निशामकं स्थापयन्तु।
2. दर्शनीयक्षेत्रे प्रविशन्तः वाहनानि नियमानुसारं पार्कं कर्तुं अर्हन्ति।सार्वजनिकमार्गस्य, अग्निपलायनस्य, सुरक्षानिर्गमस्य च सुचारुप्रवाहं सुनिश्चितं कुर्वन्तु。
3. दृश्यक्षेत्रे प्रवेशानन्तरं प्रथमं दृश्यक्षेत्रमार्गदर्शकमानचित्रं पश्यन्तु।सुरक्षितमार्गाणां स्थानं, निष्कासनमार्गान् च ज्ञातव्यम्, येन भवन्तः यथाशीघ्रं गम्भीरक्षणे दृश्यात् पलायितुं शक्नुवन्ति।
4. क्रीडनकाले अग्निसुरक्षाप्रबन्धनविनियमानाम् अनुपालनं कुर्वन्तु।दुष्टाभ्यासानां अग्निप्रकोपः न भवेत् इति कृत्वा आकस्मिकरूपेण धूम्रपानं न कुर्वन्तु, सिगरेटस्य कूपं वा न क्षिपन्तु。
5. एकदा आपत्कालः जातः तदा आतङ्कितः न भवतु, शीघ्रं प्रतिक्रियां च ददातुसाहाय्यार्थं पुलिसं आह्वयन्तु, तथा च दर्शनीयक्षेत्रस्य कर्मचारिणां निर्देशान् अनुसृत्य सुरक्षितमार्गेण, सुरक्षानिर्गमद्वारा च पलायनं कुर्वन्तु।
राष्ट्रीय दिवस अवकाश यात्रा
कृपया समये मौसमस्य पूर्वानुमानं प्रति ध्यानं ददातु
यात्रायाः सम्यक् योजनां कुर्वन्तु
राष्ट्रीय आपत्कालीन प्रसारण आपको शुभकामनाएं
सुरक्षितयात्रा भवतु
©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।