आँकडा परिवर्तनं दर्शयति |
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
७५ वर्षपूर्वं चीनगणराज्यस्य स्थापनायाः अनन्तरं विश्वप्रसिद्धानि विकाससाधनानि कृतवान्, एताः उपलब्धयः च वस्तुतः अस्माकं दैनन्दिनजीवने प्रतिबिम्बिताः सन्ति अद्य वस्त्र-उत्पादानाम् अवलोकनं कुर्मः |
मम देशः विश्वस्य बृहत्तमः अभवत्
वस्त्रोत्पादकाः निर्यातकाः च देशाः
न्यूचीन-देशस्य स्थापनायाः आरम्भिकाले अस्माकं देशः अद्यापि वस्त्रक्षेत्रे स्वावलम्बी नासीत् । अद्यत्वे अस्माकं देशः विश्वस्य बृहत्तमः वस्त्रनिर्माता निर्यातकः च अस्ति, अत्यन्तं सम्पूर्णा औद्योगिकव्यवस्था अस्ति, तस्य प्रौद्योगिकी, डिजाइनः, ब्राण्ड्-स्तरः च दिने दिने वर्धमानः अस्ति
१९४९ तमे वर्षे देशः केवलं १.८९ कोटि मीटर् सूतीवस्त्रस्य उत्पादनं कर्तुं शक्नोति स्म, यत्र प्रतिव्यक्तिः ३.५ मीटर् इत्येव भवति स्म, अद्यापि प्रौढानां कृते वस्त्रसमूहं निर्मातुं असमर्थः आसीत् । अन्ये च त्रीणि संशोधनार्थं" इति बहुजनानाम् आदतिः आसीत् ।
अद्यत्वे चीनदेशः प्रतिवर्षं ७० कोटिभ्यः अधिकानि वस्त्रखण्डानि उत्पादयितुं शक्नोति, यत् विश्वस्य सर्वेषां कृते प्रायः ८.७५ वस्त्रखण्डान् प्रदातुं शक्यते, तथा च प्रयुक्तानि वस्त्राणि, अवशेषाः, प्लास्टिकस्य शीशकाः च परिवर्तयितुं शक्यन्ते रेशमस्य पुनःप्रयोगस्य अनन्तरं अपशिष्टं भवति" इति । ८ अपशिष्टप्लास्टिकस्य शीशकात् निष्कासितं पॉलिस्टरसूतं पुरुषाणां टी-शर्ट्-रूपेण बुनितुं शक्यते ।
अद्यतन चीनदेशे राष्ट्रियप्रवृत्तिः शैल्याः च फैशनफलकं जातम् अस्ति ।
विगतत्रिषु वर्षेषु नूतनानां चीनीयवस्त्रसम्बद्धानां उत्पादानाम् कुलव्यवहारमात्रायां शतप्रतिशतम् अधिकेन वृद्धिः अभवत् । वस्त्रस्य सेवनं न केवलं चीनीयजनानाम् मूलभूतजीवनस्य आवश्यकताः, अपितु जनानां गुणवत्तापूर्णजीवनस्य साधना अपि अस्ति ।
(सीसीटीवी संवाददाता वाङ्ग यान्य्युएकुन्, लियू यिंग्, याङ्ग याओयुः, लियू लिजी च)
स्रोतः : cctv news client