2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, जिनान्, अक्टोबर् ३ : "पेन् बाओ" युवानां मध्ये लोकप्रियः अस्ति, उपभोगस्य प्रवृत्तिः अग्रणी अस्ति।
लेखक ली मिंगरुई
"मम सर्वाधिकं प्रियं वस्तु समग्रं विश्वं ज्ञातव्यं भवितुमर्हति।" "अहं मम मनोदशानुसारं मम 'वेदनापुटस्य' अपि सावधानीपूर्वकं योजनां करिष्यामि। एते उपसाधनाः सर्वे एनिमेशन ip इत्यस्य आधारेण निर्मिताः सन्ति।"
"पैनबाओ" इति एनिमे-चरित्र-बिल्लाभिः, गुडियाभिः अन्यैः परिधीय-उत्पादैः च अलङ्कृतं बैकपैकं निर्दिशति अस्य अद्वितीयं वैशिष्ट्यं बैकपैकस्य बहिः पारदर्शी अन्तरस्तरः अस्ति, यत् बैकपैकर्-जनाः स्वस्य व्यक्तित्वं दर्शयितुं स्वस्य प्रिय-एनिमे-तत्त्वान् जनसामान्यं प्रति प्रदर्शयितुं शक्नुवन्ति .
अन्तिमेषु वर्षेषु “वेदनापुटाः” प्रवृत्तिभ्रमवत् युवानां जगति शान्ततया व्याप्ताः सन्ति । २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायाः समये चीनीयगोताखोरः क्वान् होङ्गचान् लघुपुतलीभिः, उपसाधनैः च पूर्णं "वेदनापुटं" वहति स्म, यत् सा बहुवारं "वृत्तात् बहिः" गता
संवाददाता xiaohongshu इत्यादिषु सामाजिकमञ्चेषु अन्वेषणं कृत्वा "pain bao" इति विषये ९३ कोटिः दृश्याः सन्ति इति ज्ञातवान्, अधिकांशः पोस्टरः एनीमेशनं प्रेम्णा युवानः आसन्
"युवाः आध्यात्मिक-भावनात्मक-सहचरतायाः कृते अधिकं उत्सुकाः भवन्ति। 'वेदना-पुटम्' अलङ्कृत्य अस्मान् सुखी सन्तुष्टिः च भविष्यति। 'वेदना-पुटं' वहन् शॉपिङ्ग्-करणं च अस्माकं कृते चिन्ता-एकान्तता-निवारणाय सर्वोत्तमम् औषधं जातम् अस्ति "post-00s" चेचे (छद्मनाम) इत्यस्य विषये, पृष्ठे "वेदनापुटं" कृत्वा वीथिकायां गच्छन् सः शब्दानां प्रयोगं विना समानरुचियुक्तैः जनानां सह प्रतिध्वनितुं शक्नोति "एतत् न केवलं व्यक्तिगतप्राधान्यस्य अभिव्यक्तिः, अपितु अद्वितीयः फैशनः अपि अस्ति।"
हुआङ्ग सिकी, चेचे इत्यादीनां युवानां संख्यायाः वृद्ध्या ये "चित्रकलापुटम्" रोचन्ते, द्विआयामीसंस्कृतेः प्रचलनेन च विभिन्नेषु नगरेषु प्रचलनशीलाः क्रीडासामग्रीभण्डाराः, हस्तशिल्पभण्डाराः च उद्भूताः
zhongyan puhua industrial research institute इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् 2024 तमे वर्षे चीनस्य द्वि-आयामी-बाजारस्य परिमाणं 120 अरब युआन् यावत् भविष्यति, येन विश्वस्य बृहत्तमः द्वि-आयामी-बाजारः भविष्यति मूल-उपभोक्तृसमूहाः "00-दशकात् परं" विस्तारिताः सन्ति तथा च "post-10s" तः "post-80s" तथा "post-90s" पर्यन्तं ।
जिनान्-नगरस्य एकस्य प्रचलनशीलस्य क्रीडासामग्री-भण्डारस्य प्रभारी लियू टोङ्ग् इत्यनेन पत्रकारैः उक्तं यत् अस्मिन् वर्षे आरम्भात् एव द्वि-आयामी परिधीय-उत्पादाः यथा बिल्लाः, पुतलीः, लटकनानि च भण्डारस्य कारोबारस्य ८०% भागः अस्ति "उपभोक्तृसमूहाः मुख्यतया २००० तमे वर्षस्य अनन्तरं जन्म प्राप्यन्ते।"
"युवा उपभोक्तृसमूहानां व्यक्तिगतउत्पादानाम् अनुसरणं अस्मान् नूतनान् व्यापारिकविचारानपि आनयत्।" भण्डारस्य अनुभवः ।
अधुना "वेदना-पैकेजिंग्" केवलं द्वि-आयामी-जगति एव सीमितं नास्ति, "सर्वं वेदना-पैकेजिंग्" इति प्रवृत्तिं प्रति विकसितं भवति एनिमेशन-विषये रुचिं न विद्यमानाः युवानः अपि विविध-पुट-सज्जा-प्रविधिभिः स्वस्य अद्वितीय-भावनाः, व्यक्तित्व-कोणाः च दर्शयितुं शक्नुवन्ति ।
संवाददातारः सामाजिकमञ्चान् ब्राउज् कृत्वा ज्ञातवन्तः यत् "छात्रसमूहाः" सन्ति ये कुशलतया शिक्षकानाम् अवतारैः सह परीक्षापत्राणि संयोजयित्वा अद्वितीयं "स्नातकोत्तरप्रवेशपरीक्षावेदनापैकेट्" डिजाइनं कुर्वन्ति "कार्यालयकार्यकर्तारः" सन्ति ये धनी भवितुं, प्रत्येकं धनं प्राप्तुं इत्यादीनां लेबलानां उपयोगं कुर्वन्ति; day, and getting rich as inspiration , "वेदनासंकुलं" निर्मायताम्।
"'पेन्टिंग बैग्स्' युवानां कृते स्वस्य व्यक्तिगतरुचिं शौकं च व्यक्तुं वाहकरूपेण कार्यं करोति, द्विआयामी संस्कृतिः, मूर्तिः अथवा विशिष्टभूमिकाः प्रति तेषां प्रेम वहन्ति, विद्यालयस्य समाजशास्त्रविभागस्य सहायकशोधकस्य वाङ्ग युआन्चाओ इत्यस्य मते of philosophy and social development, shandong university, these decorations एकः अद्वितीयः पुटः न केवलं एकः वस्तु अस्ति, अपितु युवानां भावनानां वाहकः अपि अस्ति, येन तेभ्यः समृद्धं भावनात्मकं मूल्यं प्रदाति।
"'वेदनापुटम्' संस्कृतिः युवानां मध्ये अपि एकं अद्वितीयं सामाजिकवृत्तं निर्मितवती अस्ति।" प्रायः युवानः शीघ्रमेव परस्परं परिचयं कर्तुं समर्थाः भवन्ति तथा च सामान्यहितानाम् आधारेण सामाजिकसम्बन्धं स्थापयितुं समर्थाः भवन्ति । "सामाजिकपरिचयस्य, स्वामित्वस्य च एषः भावः युवानः वास्तविकजीवने स्वस्य समूहं अन्वेष्टुं, स्वस्य सामाजिकजालस्य विस्तारं च कर्तुं शक्नोति।"
स्रोतः चीन न्यूज नेटवर्क