2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहवः जनाः लिङ्गं न कृत्वा जीवनपर्यन्तं स्वास्थ्यं दीर्घायुषः च अनुसरणं कुर्वन्ति । सामान्यतया पुरुषाः पारिवारिकजीवनस्य मेरुदण्डः भवन्ति यदि पुरुषाणां स्वास्थ्ये समस्याः सन्ति तर्हि सम्पूर्णं परिवारं विपत्तौ भवितुम् अर्हति । अतः पुरुषाणां शारीरिकस्वास्थ्यं विशेषतया महत्त्वपूर्णम् अस्ति । परन्तु वास्तविकजीवने अधिकांशपुरुषाणां दुर्बलजीवनव्यवहारस्य कारणात् सामान्यतया पुरुषाणां आयुः स्त्रियाः अपेक्षया न्यूनः भवति ।
तथायदि पुरुषाः दीर्घकालं जीवितुं इच्छन्ति तर्हि तेषां एतान् ६ व्यवहारान् अवश्यं परिवर्तयितव्यम्! विशेषतः प्रथमः, बहवः जनाः तत् कुर्वन्ति! किं भवन्तः जानन्ति यत् के के कारणानि पुरुषाणां अल्पायुषः कारणानि भवन्ति ।
1. दीर्घकालं यावत् विलम्बेन जागृत्य तिष्ठतु
अस्मिन् युगे विलम्बेन जागरणं सामान्यं व्यवहारः इति भासते केषाञ्चन जनानां कार्यकारणात् विलम्बेन जागरणं कृत्वा अतिरिक्तसमयं कार्यं कर्तव्यं भवति, अन्ये तु विलम्बेन जागरणं सामान्यं कार्यं जातम् इति कारणतः। दीर्घकालं यावत् विलम्बेन जागरणेन भवति हानिः अत्यन्तं गम्भीरः भवति, यतः हृदयस्य रक्तस्य च सेवनं, qi तथा रक्तस्य हानिः भवति, तथा च वृक्कस्य यकृतस्य च सामान्यसञ्चालनं प्रभावितं करोति
पारम्परिकचीनीचिकित्साशास्त्रस्य मतं यत् विलम्बेन जागरणेन रक्तस्य क्षतिः भवति तथा च qi इत्यस्य सेवनं भवति, यस्य परिणामेण qi अपर्याप्तः भवति तथा च शरीरस्य द्रवस्य उत्पादनं कर्तुं असमर्थता भवति, यदा तु सारः रक्तं च एकस्मात् स्रोतः भवति क्यूई-रक्तस्य च दीर्घकालीन-अभावेन प्लीहा-पेटस्य कार्ये अपि न्यूनता भवितुम् अर्हति, येन आन्तरिक-अङ्गानाम् क्षतिः भवति, आयुः च प्रभाविता भवति शोधस्य अनुसारं दीर्घकालं यावत् जागरणेन हृदयरोगस्य मस्तिष्कस्य च रोगस्य जोखिमः वर्धते ।