समाचारं

अल्पायुषः वृद्धानां प्रातःकाले भ्रमणानन्तरं एतानि ५ लक्षणानि भविष्यन्ति इति आशासे भवन्तः एतेषु कञ्चन अपि लक्षणं न त्यजन्ति।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मासत्रयपूर्वमेव ६२ वर्षीयस्य झाङ्गस्य गमनसमये वक्षःस्थलस्य वेदना, कठिनता च आसीत् तथापि सः कदापि तस्मिन् ध्यानं न दत्तवान्, पुनः पुनः विलम्बं च कृतवान्, येन अन्ततः प्रातःकाले तस्य स्थितिः अपि दुर्गता अभवत् त्रयः दिवसाः पूर्वं लाओ झाङ्गः यथासाधारणं भ्रमणार्थं बहिः गतः, शतमीटर् न्यूनं गत्वा पुनः वक्षःस्थलवेदना, वक्षःस्थलस्य कठिनता च अभवत् इति मया चिन्तितम् , परन्तु मया न अपेक्षितं यत् लाओ झाङ्गस्य लक्षणं अधिकाधिकं स्पष्टं भवति स्म, विशेषतः वक्षःस्थलस्य वेदना, या एतावता तीव्रा आसीत् यत् तस्य कारणेन झाङ्गः विवर्णः अभवत्, प्रचुरं स्वेदं च लभते स्म

सौभाग्येन लाओ झाङ्गः तस्य पत्नी च मिलित्वा बहिः गतवन्तौ तस्य पत्नी च शीघ्रं १२० इति क्रमेण साहाय्यार्थं डायलम् अकरोत्, ततः परं लाओ झाङ्गः चिकित्सालयस्य आपत्कालीनकेन्द्रं प्रेषितः तस्य तीव्रहृदयस्नायुः इति ।

वैद्यः अवदत् यत् मासत्रयपूर्वमेव लाओ झाङ्गस्य लक्षणं एनजाइना पेक्टोरिस् इत्यस्य अभिव्यक्तयः आसीत् प्रायः व्यायामस्य अनन्तरं दृश्यते यदि भवान् तस्मिन् ध्यानं न ददाति तर्हि आक्रमणानां आवृत्तिः अधिका भविष्यति तथा च उच्चतरं, रक्तवाहिनीं च संकीर्णानि संकीर्णानि च भविष्यन्ति सहजतया अधिकं तीव्रं तीव्रहृदयस्नायुरोधं जनयितुं शक्नोति।

एकः वैद्यः इति नाम्ना अहं सर्वेभ्यः स्मारयितुम् इच्छामि यत् बहूनां वृद्धानां प्रातःकाले उत्थाय गमनस्य आदतिः अस्ति पादचालनं न केवलं मनः शिथिलं कर्तुं शक्नोति, साधयितुं च शक्नोति the effect of strengthening the body अतः प्रातः उत्थाय , वृद्धानां कृते भ्रमणं तेषां स्वास्थ्याय हितकरं भवति।